सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनीयव्यापारानुभवस्य कुशलपरिवहनस्य च परस्परं गूंथनम्

चीनीव्यापारानुभवस्य कुशलपरिवहनस्य च परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणस्य युगे व्यापारविनिमयः, सहकार्यं च अधिकाधिकं भवति, चीनस्य कार्यक्षमता च क्रमेण अन्तर्राष्ट्रीयमञ्चे ध्यानस्य केन्द्रं जातम् अमेरिकादेशे चीनीयवाणिज्यसङ्घस्य अध्यक्षस्य डेङ्गलाङ्गस्य व्यक्तिगत-अनुभवेन चीनस्य आश्चर्यजनकं गतिं, विभिन्नक्षेत्रेषु उत्कृष्टं परिणामं च विश्वं द्रष्टुं शक्नोति।

डेङ्ग लाङ्ग इत्यनेन उल्लिखितः चीनस्य खाद्य-उद्योगस्य विकासः तस्य विशिष्टं उदाहरणम् अस्ति । पूर्वं चीनस्य खाद्य-उद्योगे उत्पादनं, प्रसंस्करणं, विक्रयं च बहुधा समस्याः आसन् तथापि यथा यथा समयः गच्छति तथा तथा चीनीयकम्पनयः कुशलप्रबन्धनप्रतिमानानाम् उन्नतप्रौद्योगिकीसाधनानाञ्च बलेन परम्परातः आधुनिकतायां भव्यं परिवर्तनं प्राप्तवन्तः अद्यत्वे चीनीयभोजनं न केवलं आन्तरिकविपण्ये लोकप्रियं भवति, अपितु विदेशेषु अपि विक्रीयते, अन्तर्राष्ट्रीयग्राहकानाम् मान्यतां प्रशंसा च प्राप्नोति ।

चीनदेशस्य कार्यक्षमता विनिर्माणक्षेत्रे अपि स्पष्टा अस्ति । चीनस्य विनिर्माण-उद्योगेन प्रारम्भिक-अनुकरणात्, शिक्षणात् च अद्यतन-स्वतन्त्र-नवीनीकरणपर्यन्तं उत्पादन-दक्षतायां उत्पाद-गुणवत्तायां च निरन्तरं सुधारः कृतः अस्ति अनेकाः कम्पनयः स्वचालित-उत्पादन-रेखाः, बुद्धिमान् प्रबन्धन-व्यवस्थाः च स्वीकृतवन्तः, येन उत्पादानाम् उत्पादन-चक्रं बहु लघु अभवत्, उत्पादन-व्ययस्य न्यूनता च अभवत् तस्मिन् एव काले वैश्विकबाजारे चीननिर्मितानां उत्पादानाम् प्रतिस्पर्धा अपि वर्धमाना अस्ति, सरलश्रमप्रधानपदार्थेभ्यः उच्चस्तरीयप्रौद्योगिकीप्रधानपदार्थेभ्यः यावत् चीनदेशस्य निर्माणोद्योगः क्रमेण परिवर्तनं कुर्वन् उन्नयनं च कुर्वन् अस्ति।

परन्तु चीनस्य कार्यक्षमतायाः प्रभावः केवलं पारम्परिक-उद्योगेषु एव सीमितः नास्ति । ई-वाणिज्यम्, अन्तर्जालवित्तम् इत्यादिषु उदयमानप्रौद्योगिकीक्षेत्रेषु चीनदेशः अपि दृढबलं प्रदर्शितवान् अस्ति । ई-वाणिज्य-मञ्चैः स्वस्य कुशल-रसद-वितरण-प्रणालीभिः, सुलभ-भुगतान-विधिभिः च जनानां शॉपिङ्ग्-अभ्यासाः परिवर्तिताः । अन्तर्जालवित्तं उपयोक्तृभ्यः अभिनवसेवाप्रतिमानानाम्, द्रुतस्वीकृत्यप्रक्रियाणां च माध्यमेन अधिकसुलभवित्तीयसेवाः प्रदाति । एतेषां क्षेत्राणां तीव्रविकासेन न केवलं चीनस्य आर्थिकवृद्धौ नूतनं गतिः प्रविष्टा, अपितु वैश्विकविज्ञानस्य प्रौद्योगिक्याः च विकासे चीनीयबुद्धिः अपि योगदानं दत्तवती।

चीनस्य कार्यक्षमतायाः विषये चर्चां कुर्वन्तः अस्माभिः परिवहन-उद्योगे ध्यानं दातव्यम् | आर्थिकविकासस्य महत्त्वपूर्णसमर्थनरूपेण परिवहनउद्योगस्य कार्यक्षमता मालस्य परिसञ्चरणवेगं मूल्यं च प्रत्यक्षतया प्रभावितं करोति । एकं कुशलं परिवहनजालं सुनिश्चितं कर्तुं शक्नोति यत् मालस्य गन्तव्यस्थानं प्रति समये एव समीचीनतया च वितरणं भवति, तस्मात् उद्यमानाम् प्रतिस्पर्धायां ग्राहकसन्तुष्टौ च सुधारः भवति

मार्गपरिवहनं उदाहरणरूपेण गृहीत्वा चीनदेशेन राजमार्गनिर्माणे निवेशः निरन्तरं वर्धितः, विशालं मार्गपरिवहनजालं च निर्मितम् । तस्मिन् एव काले बुद्धिमान् यातायातप्रबन्धनव्यवस्थायाः माध्यमेन परिवहनमार्गाः, वाहनप्रेषणं च अनुकूलितं भवति, राजमार्गपरिवहनस्य कार्यक्षमतायाः च उन्नतिः भवति रेलयानयानस्य दृष्ट्या चीनस्य उच्चगतिरेलमार्गप्रौद्योगिकी विश्वस्य अग्रणी अस्ति, येन नगरयोः मध्ये समयस्य स्थानस्य च दूरी बहु लघु भवति, जनानां मालस्य च द्रुतप्रवाहस्य दृढं गारण्टी च प्राप्यते

एकः कुशलः द्रुतगतिः च परिवहनविधिः इति नाम्ना आधुनिकयानव्यवस्थायां विमानयानस्य महती भूमिका वर्धते । विमानयानं अल्पकाले एव विश्वस्य सर्वेषु भागेषु मालस्य वितरणं कर्तुं शक्नोति, विशेषतया च उच्चमूल्येन, समयसंवेदनशीलवस्तूनाम् कृते उपयुक्तम् अस्ति । विमाननप्रौद्योगिक्याः निरन्तरप्रगतेः मार्गजालस्य निरन्तरसुधारस्य च कारणेन विमानयानस्य कार्यक्षमतायां सेवागुणवत्तायां च निरन्तरं सुधारः भवति

व्यवसायानां कृते समीचीनशिपिङ्गपद्धतिं चयनं महत्त्वपूर्णम् अस्ति । विभिन्नपरिवहनपद्धतीनां भिन्नाः लक्षणाः लाभाः च सन्ति, उद्यमानाम् मालस्य प्रकृतिः, परिवहनदूरता, व्ययः, समयस्य आवश्यकता इत्यादीनां कारकानाम् आधारेण तेषां व्यापकरूपेण विचारः करणीयः यथा, केषाञ्चन ताजानां उत्पादानाम् अथवा आपत्कालीनचिकित्सासामग्रीणां कृते विमानयानं प्रथमः विकल्पः भवितुम् अर्हति यदा तु बल्कमालस्य कृते रेलयानं वा मार्गपरिवहनं अधिकं व्यय-प्रभावी भवितुम् अर्हति;

संक्षेपेण चीनस्य विभिन्नक्षेत्रेषु दक्षतायां उत्कृष्टप्रदर्शनेन वैश्विक आर्थिकविकासाय बहुमूल्यः अनुभवः सन्दर्भः च प्रदत्तः अस्ति । यतो हि परिवहन-उद्योगः आर्थिकविकासस्य धमनी अस्ति, तस्मात् चीनस्य कार्यक्षमतायाः निरन्तर-सुधारार्थं तस्य कुशल-सञ्चालनस्य महत्त्वं वर्तते