समाचारं
समाचारं
Home> उद्योग समाचार> एयर एक्सप्रेस तथा आधुनिक रसद उद्योग का गहन एकीकरण
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयर एक्सप्रेस् इत्यस्य लाभाः स्वयमेव दृश्यन्ते । अस्य उच्चवेगः, उच्चदक्षता च मालाः सहस्रशः पर्वतनद्यः पारं कृत्वा अल्पतमसमये एव गन्तव्यस्थानं प्राप्तुं समर्थाः भवन्ति । तेषां काल-संवेदनशीलानाम्, उच्चमूल्यानां, तत्कालीन-आवश्यक-वस्तूनाम् कृते एषः एव सर्वोत्तमः विकल्पः इति निःसंदेहम् । यथा चिकित्साप्रथमचिकित्सासामग्री, ताजाः खाद्याः, उच्चप्रौद्योगिकीयुक्ताः इलेक्ट्रॉनिकोत्पादाः इत्यादयः।
परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । उच्चव्ययः एकः प्रमुखः आव्हानः अस्ति। विमानयानस्य बहु इन्धनस्य उपभोगः भवति, विमानस्य परिपालनस्य, परिचालनस्य च व्ययः अपि अतीव अधिकः भवति । तदतिरिक्तं विमानयानं मौसमं, विमानयाननियन्त्रणं च इत्यादिभिः कारकैः अपि प्रभावितं भवति, विमानस्य विलम्बः, रद्दीकरणं च समये समये भवति, यत् निःसंदेहं विमानस्य त्वरितं प्रेषणस्य समये वितरणस्य कृते केचन जोखिमाः आनयति
एतेषां आव्हानानां सामना कर्तुं रसदकम्पनयः उपायानां श्रृङ्खलां कृतवन्तः । एकतः मार्गानाम् अनुकूलनं कृत्वा विमानभारस्य दरं वर्धयित्वा परिवहनव्ययस्य न्यूनीकरणं करोति अपरतः विमानसेवाभिः सह सहकार्यं सुदृढं करोति यत् विमानस्य स्थिरतां समयपालनं च सुदृढं करोति; तस्मिन् एव काले उन्नतसूचनाप्रौद्योगिक्याः साहाय्येन मालस्य वास्तविकसमयस्य अनुसरणं निरीक्षणं च साकारं भवति, येन ग्राहकाः कदापि मालस्य परिवहनस्य स्थितिं अवगन्तुं शक्नुवन्ति
ई-वाणिज्यस्य प्रफुल्लितविकासेन सह वायुद्रुतमेलस्य विपण्यमागधा अपि वर्धमाना अस्ति । उपभोक्तृणां शीघ्रं मालस्य प्राप्तेः अधिकाधिकाः अधिकाः अपेक्षाः सन्ति, येन ई-वाणिज्यकम्पनयः एयरएक्स्प्रेस्-वितरणस्य निवेशं वर्धयितुं प्रेरिताः सन्ति यथा, केचन बृहत् ई-वाणिज्य-मञ्चाः स्वकीयाः रसद-व्यवस्थाः स्थापिताः सन्ति, विमानं भाडेन स्वीकृत्य वा विमानसेवाभिः सह सहकार्यं कृत्वा परदिने वा तस्मिन् एव दिने वा वितरणसेवाः अपि प्रयच्छन्ति
तदतिरिक्तं सीमापार-ई-वाणिज्यस्य उदयेन वायु-द्रुत-वितरणस्य नूतनाः अवसराः अपि आगताः । अधिकाधिकाः उपभोक्तारः विश्वस्य सर्वेभ्यः वस्तूनि ऑनलाइन-रूपेण क्रीणन्ति, एयर एक्स्प्रेस् च शीघ्रं सीमापारं वितरणं प्राप्तुं कुञ्जी अभवत् । सीमापारं ई-वाणिज्यस्य आवश्यकतानां पूर्तये रसदकम्पनीभिः न केवलं परिवहनसमस्यानां समाधानं करणीयम्, अपितु सीमाशुल्कनिष्कासनं, करं च इत्यादीनां जटिलानाम् अन्तर्राष्ट्रीयव्यापारनियमानाम् अपि निवारणं करणीयम्
प्रौद्योगिकी नवीनतायाः दृष्ट्या एयर एक्स्प्रेस् अपि निरन्तरं सफलतां प्राप्नोति । ड्रोन्-प्रौद्योगिक्याः अनुप्रयोगेन वायु-द्रुत-मेलस्य "अन्तिम-माइल"-वितरणस्य नूतनं समाधानं प्राप्यते । ड्रोन्-माध्यमेन प्रत्यक्षतया दूरस्थक्षेत्रेषु अथवा असुविधाजनकपरिवहनस्थानेषु मालस्य वितरणं कर्तुं शक्यते, येन वितरणदक्षतायां सुधारः भवति, व्ययस्य न्यूनता च भवति तस्मिन् एव काले कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगेन रसदकम्पनयः विपण्यमाङ्गस्य अधिकसटीकरूपेण पूर्वानुमानं कर्तुं, रसदजालस्य अनुकूलनं कर्तुं, सेवागुणवत्तां च सुधारयितुम् अपि समर्थाः भवन्ति
परन्तु एयरएक्स्प्रेस् इत्यस्य तीव्रविकासेन काश्चन पर्यावरणसमस्याः अपि आगताः सन्ति । विमानस्य उत्सर्जनस्य बृहत् परिमाणेन वायुगुणवत्तायां प्रभावः भवति, रसदपैकेजिंग् अपशिष्टः अपि पर्यावरणस्य उपरि दबावं जनयति । अतः विकासस्य अनुसरणं कुर्वन् कथं स्थायिविकासः प्राप्तुं शक्यते इति एयरएक्स्प्रेस् उद्योगस्य सम्मुखे महत्त्वपूर्णः विषयः अभवत् । केचन कम्पनयः पॅकेजिंग्-निर्माणार्थं, हरित-रसद-अवधारणायाः प्रचारार्थं, पर्यावरणस्य उपरि नकारात्मक-प्रभावानाम् न्यूनीकरणाय च पर्यावरण-अनुकूल-सामग्रीणां उपयोगं कर्तुं आरब्धाः सन्ति
सामान्यतया आधुनिकरसद-उद्योगे महत्त्वपूर्णशक्तिरूपेण एयर-एक्स्प्रेस् अस्मान् सुविधां जनयति परन्तु अनेकानि आव्हानानि अवसरानि च सम्मुखीभवति |. सेवानां निरन्तरं नवीनतां अनुकूलनं च कृत्वा एव वयं भयंकरबाजारप्रतिस्पर्धायां अजेयरूपेण तिष्ठितुं शक्नुमः, आर्थिकसामाजिकविकासे च अधिकं योगदानं दातुं शक्नुमः।