सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य कृत्रिमबुद्धिआविष्कारस्य पेटन्ट् तथा उद्योगविकासस्य आन्तरिकतर्कः

चीनस्य कृत्रिमबुद्धिआविष्कारस्य पेटन्टस्य उद्योगविकासस्य च आन्तरिकतर्कः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धिक्षेत्रे चीनस्य तीव्रविकासः राष्ट्रियनीतीनां प्रबलसमर्थनात् पृथक् कर्तुं न शक्यते। नवीनतां प्रोत्साहयितुं, वैज्ञानिकसंशोधकानां कृते पर्याप्तं धनं संसाधनं च प्रदातुं, कृत्रिमबुद्धिप्रौद्योगिक्याः अनुसन्धानं, विकासं, नवीनतां च प्रवर्धयितुं सर्वकारेण नीतीनां श्रृङ्खला प्रवर्तिता अस्ति तस्मिन् एव काले विशालः घरेलुविपण्यमागधा कृत्रिमबुद्धिआविष्कारपेटन्टस्य उद्भवाय अपि उर्वरभूमिं प्रदाति । भयंकरप्रतिस्पर्धायुक्ते विपण्ये विशिष्टतां प्राप्तुं कम्पनीभिः कृत्रिमबुद्धेः क्षेत्रे अनुसन्धानविकासयोः निवेशः वर्धितः, येन प्रौद्योगिक्याः निरन्तरप्रगतिः प्रवर्धिता

परन्तु एतस्याः घटनायाः गहनतया अवगन्तुं वयं केषाञ्चन परोक्षकारकाणां प्रभावं उपेक्षितुं न शक्नुमः । रसद-परिवहन-उद्योगं उदाहरणरूपेण गृहीत्वा एयर-एक्सप्रेस्-व्यापारस्य उदयेन कृत्रिम-बुद्धि-आविष्कार-पेटन्ट्-विकासाय अनुकूलाः परिस्थितयः निर्मिताः ई-वाणिज्यस्य प्रफुल्लितविकासेन सह वायुद्रुतमेलस्य माङ्गल्यं बहुधा वर्धितम् अस्ति । परिवहनदक्षतां सेवागुणवत्तां च सुधारयितुम् रसदकम्पनयः कृत्रिमबुद्धिप्रौद्योगिक्याः व्यापकरूपेण प्रयोगं कर्तुं आरब्धाः सन्ति । यथा, वितरणमार्गस्य अनुकूलनार्थं बुद्धिमान् एल्गोरिदम् इत्यस्य उपयोगः भवति, द्रुतक्रमणं प्राप्तुं चित्रपरिचयप्रौद्योगिक्याः उपयोगः भवति, विपण्यमागधायाः पूर्वानुमानार्थं च बृहत्दत्तांशविश्लेषणस्य उपयोगः भवति

एते अनुप्रयोगाः न केवलं एयरएक्स्प्रेस् उद्योगस्य परिचालनदक्षतां प्रतिस्पर्धां च सुधारयन्ति, अपितु कृत्रिमबुद्धिप्रौद्योगिक्याः नवीनतायाः कृते व्यावहारिकपरिदृश्यानि, आँकडासमर्थनानि च प्रदास्यन्ति रसदस्य परिवहनस्य च व्यावहारिकसमस्यानां समाधानस्य प्रक्रियायां वैज्ञानिकसंशोधकाः कृत्रिमबुद्धिप्रौद्योगिक्याः सुधारं सुधारं च निरन्तरं कुर्वन्ति, अतः अधिकानि आविष्कारपेटन्ट्-पत्राणि उत्पद्यन्ते तदतिरिक्तं वायु-एक्सप्रेस्-उद्योगस्य तीव्रविकासेन सम्बन्धित-औद्योगिक-शृङ्खलानां उन्नयनम् अपि अभवत् तथा च कृत्रिम-बुद्धि-क्षेत्रे अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां मध्ये सहकार्यं नवीनतां च प्रवर्धितम् अस्ति

अधिकस्थूलदृष्ट्या चीनस्य कृत्रिमबुद्धिआविष्कारपेटन्टस्य प्रभावीसङ्ख्यायाः तीव्रवृद्ध्या आर्थिकसामाजिकविकासे अपि गहनः प्रभावः अभवत् एकतः पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च प्रवर्धयति, उत्पादनदक्षतां उत्पादस्य गुणवत्तां च वर्धयति, स्थायि-आर्थिकविकासं च प्रवर्धयति अपरपक्षे तया बहूनां रोजगारस्य अवसराः सृज्यन्ते, उच्चगुणवत्तायुक्तानां नवीनप्रतिभानां समूहं प्रशिक्षितं, देशस्य वैज्ञानिकप्रौद्योगिकीबलस्य उन्नयनार्थं ठोसमूलं स्थापितं च

परन्तु उपलब्धयः दृष्ट्वा चीनस्य कृत्रिमबुद्धि-आविष्कार-पेटन्ट्-विकासे विद्यमानाः काश्चन समस्याः, आव्हानाः च अस्माभिः स्पष्टतया अवगताः भवेयुः |. यथा, केषाञ्चन पेटन्ट्-पत्राणां गुणवत्तायां सुधारः करणीयः, मूल-प्रौद्योगिकीनां नवीनता-क्षमता अद्यापि सुदृढाः भवितुम् आवश्यकाः, बौद्धिक-सम्पत्त्याः संरक्षण-व्यवस्था च पर्याप्तं परिपूर्णा नास्ति एतेषां समस्यानां प्रतिक्रियारूपेण अस्माभिः तासां समाधानार्थं उपायानां श्रृङ्खला करणीयम् ।

प्रथमं अस्माभिः पेटन्टगुणवत्तायां नियन्त्रणं सुदृढं कर्तव्यम्। पेटन्ट-अनुप्रयोगस्य सीमां वर्धयन्तु, वैज्ञानिक-शोधकान् मौलिक-उच्चगुणवत्ता-संशोधनार्थं प्रोत्साहयन्तु, निम्नस्तरीय-द्वैधतां च परिहरन्तु द्वितीयं, मूलप्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितुं, अत्याधुनिकप्रौद्योगिकीनां अन्वेषणार्थं उद्यमानाम् वैज्ञानिकसंशोधनसंस्थानां च समर्थनं, प्रमुखप्रौद्योगिकीषु अटङ्कान् भङ्गयितुं च। तस्मिन् एव काले वयं बौद्धिकसम्पत्तिरक्षणव्यवस्थायां अधिकं सुधारं करिष्यामः, कानूनप्रवर्तनं सुदृढं करिष्यामः, उल्लङ्घनानां भृशं दमनं करिष्यामः, नवीनकारानाम् कृते उत्तमं कानूनीवातावरणं च प्रदास्यामः।

संक्षेपेण, चीनस्य प्रभावी कृत्रिमबुद्धि-आविष्कार-पेटन्टस्य कठिनतया प्राप्ता वृद्धि-दरः विश्वस्य १.४ गुणा अस्ति प्रौद्योगिकी उच्चगुणवत्तायुक्तं आर्थिकसामाजिकविकासं प्राप्तुं प्रबलं प्रेरणाम्।