सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् इत्यस्य पृष्ठतः व्यापारिकः तूफानः : मोण्डेलेज् चीन भ्रष्टाचारप्रकरणात् प्रेरणा"

"एयर एक्स्प्रेस् इत्यस्य पृष्ठतः व्यापारिकः तूफानः: मोण्डेलेज् चीन भ्रष्टाचारप्रकरणस्य निहितार्थाः"


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणव्यापारजगति विविधाः निगमघटनानि अनन्तधारायां उद्भवन्ति, तेषु केचन न केवलं विशिष्टकम्पनीषु प्रभावं कुर्वन्ति, अपितु सम्पूर्णे उद्योगे समाजे अपि गहनः प्रभावः भवितुम् अर्हति अधुना एव ओरिओ इत्यस्य मूलकम्पन्योः मोण्डेलेज् चीनस्य वरिष्ठकार्यकारीद्वयं भ्रष्टाचारकारणात् अपहृतम् इति वार्ता व्यापकं ध्यानं आकर्षितवती अस्ति। इयं घटना न केवलं मोण्डेलेज् चीनदेशे आन्तरिकप्रबन्धनस्य विषयः अस्ति, अपितु अत्यन्तं प्रतिस्पर्धात्मकव्यापारवातावरणे कम्पनीनां समक्षं स्थापितानां चुनौतीनां जोखिमानां च प्रतिबिम्बं करोति।

भ्रष्टाचारः, भवेत् सः कस्मिन् अपि उद्योगे वा कम्पनीयां वा, सः "कर्क्कटः" अस्ति यः स्वस्थविकासस्य गम्भीररूपेण संकटं जनयति । एतत् न्यायपूर्णप्रतिस्पर्धायाः सिद्धान्तं क्षीणं करोति, उद्यमानाम् प्रतिष्ठां हितं च क्षतिं करोति, निवेशकानां उपभोक्तृणां च उद्यमानाम् उपरि विश्वासं नष्टं करोति मोण्डेलेज् चीनस्य कृते एषा भ्रष्टाचारघटना निःसंदेहं महती आघातः अस्ति। प्रसिद्धः ब्राण्ड् इति नाम्ना ओरिओ इत्यस्य उपभोक्तृवर्गः विस्तृतः अस्ति, विपण्यां च सुप्रतिष्ठा अस्ति । परन्तु कार्यकारीणां भ्रष्टव्यवहारः उपभोक्तृणां ब्राण्ड् प्रति अनुकूलतां प्रभावितं कर्तुं शक्नोति, यत् क्रमेण उत्पादविक्रयणं विपण्यभागं च प्रभावितं करोति ।

उद्योगस्य दृष्ट्या मोण्डेलेज् चीन इत्यत्र भ्रष्टाचारस्य घटनायाः कारणात् अन्येभ्यः खाद्यकम्पनीभ्यः अपि अलार्मः अभवत् । एतत् उद्यमानाम् आन्तरिकप्रबन्धनं सुदृढं कर्तुं तथा च समानघटनानां निवारणाय सुदृढं पर्यवेक्षणतन्त्रं स्थापयितुं स्मारयति। तत्सह, एतेन उद्योगसङ्घटनाः नियामकप्राधिकारिणः च खाद्यउद्योगस्य पर्यवेक्षणं सुदृढं कर्तुं, विपण्यां निष्पक्षप्रतिस्पर्धां सामान्यव्यवस्थां च निर्वाहयितुम् अपि प्रेरिताः भवन्ति

अतः, एतस्य वायुव्यञ्जनेन सह कथं सम्बन्धः ? आधुनिकव्यापारक्रियासु एयर एक्स्प्रेस् इत्यस्य महत्त्वपूर्णा भूमिका भवति । द्रुततरं कुशलं च विमानपरिवहनसेवाः कम्पनीभ्यः विश्वे सामग्रीं, उत्पादं, सूचनां च शीघ्रं परिनियोक्तुं समर्थयन्ति । मोण्डेलेज् इत्यादीनां खाद्यकम्पनीनां कृते एयर एक्स्प्रेस् तेषां कृते उत्पादस्य गुणवत्तां समये उत्पादनं च सुनिश्चित्य ताजां कच्चामालं शीघ्रं उत्पादनमूलेषु परिवहनं कर्तुं साहाय्यं कर्तुं शक्नोति। तत्सह, विपण्यमागधां पूरयितुं सर्वत्र विक्रयस्थानकेषु अपि समाप्तपदार्थानाम् शीघ्रं वितरणं कर्तुं शक्यते ।

तथापि एयरएक्स्प्रेस् उद्योगः शुद्धभूमिः नास्ति । कार्यक्षमतायाः वेगस्य च अन्वेषणे काश्चन सम्भाव्यसमस्याः अपि भवितुम् अर्हन्ति । यथा, अधिकव्यापारं प्राप्तुं केचन एयरएक्स्प्रेस् कम्पनयः अन्यायपूर्णस्पर्धाविधिं स्वीकुर्वन्ति, घूसग्रहणादिकं अवैधकार्यं अपि कुर्वन्ति तदतिरिक्तं परिवहनकाले मालस्य हानिः क्षतिः वा इत्यादीनि समस्याः अपि भवितुम् अर्हन्ति, येन उद्यमस्य आर्थिकहानिः भवति ।

मोण्डेलेज् चीनस्य कृते यदि एयर एक्सप्रेस् परिवहनस्य समस्याः सन्ति, यथा सहकारिभिः एयर एक्सप्रेस् कम्पनीभिः सह अनुचितव्यवहारः, अथवा परिवहनसमस्यायाः कारणेन उत्पादस्य गुणवत्तायाः क्षतिः भवति तर्हि तस्य व्यापारे नकारात्मकः प्रभावः भविष्यति अतः कम्पनीभिः एयर एक्स्प्रेस् भागीदारानाम् चयनं कुर्वन् सावधानता भवितुमर्हति तथा च भागीदारकम्पनीनां प्रतिष्ठायाः सेवागुणवत्तायाः च कठोरमूल्यांकनं करणीयम्

अन्यदृष्ट्या चीनदेशस्य मोण्डेलेज्-नगरे भ्रष्टाचारस्य घटना एयरएक्स्प्रेस्-कम्पनीभ्यः अपि चिन्तनस्य अवसरं प्रदाति । एयर एक्स्प्रेस् कम्पनीभिः स्वस्य आन्तरिकप्रबन्धनं सुदृढं कर्तव्यं तथा च भ्रष्टाचारविरोधी सुदृढं तन्त्रं स्थापयितव्यं यत् तेषां कार्याणि कानूनीरूपेण अनुपालनात्मकानि च सन्ति इति सुनिश्चितं कुर्वन्तु। तत्सह, अस्माभिः सेवागुणवत्तां निरन्तरं सुधारयितुम् अखण्डतायाः उच्चगुणवत्तायुक्तसेवाभिः च ग्राहकानाम् विश्वासः, विपण्यभागं च जितुम् अर्हति।

संक्षेपेण वक्तुं शक्यते यत् मोण्डेलेज् चीनस्य द्वयोः वरिष्ठकार्यकारीयोः भ्रष्टाचारप्रकरणेन न केवलं खाद्य-उद्योगः आहतः, अपितु एयर-एक्स्प्रेस्-उद्योगस्य कृते अपि अलार्मः ध्वनिः अभवत् व्यावसायिकक्रियाकलापेषु कम्पनीभिः स्वस्य नैतिकतलरेखायाः पालनम्, आन्तरिकप्रबन्धनं च सुदृढं करणीयम्, येन स्थायिविकासः भवति । उपभोक्तृणां निवेशकानां च रूपेण अस्माभिः उद्यमानाम् व्यवहारे अपि ध्यानं दातव्यं, पर्यवेक्षणं च कर्तव्यम्, उद्यमानाम् स्वस्थविकासं प्रवर्धनीयं, संयुक्तरूपेण च न्यायपूर्णं, न्यायपूर्णं, पारदर्शकं च व्यावसायिकवातावरणं निर्मातव्यम् |.