समाचारं
समाचारं
Home> उद्योगसमाचारः> सिलिकन-उपत्यकायाः चीनस्य च मध्ये नवीनतायाः भेदः विमानन-रसद-विषये तेषां सम्भाव्यः प्रभावः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणस्य युगे आर्थिकविकासस्य सामाजिकप्रगतेः च प्रवर्धनार्थं नवीनता प्रमुखशक्तिः अभवत् । वैश्विकप्रौद्योगिकीनवाचारस्य पालना सिलिकनवैली स्वस्य अद्वितीयनवाचारपारिस्थितिकीतन्त्रस्य निरन्तररचनात्मकनिर्गमस्य च कृते विश्वप्रसिद्धा अस्ति तथा च चीनदेशः स्वस्य प्रबलनिष्पादनशक्त्या, विपण्यप्रमाणेन च अभिनवपरिणामान् व्यवहारे स्थापयितुं उत्तमक्षमतां प्रदर्शितवान् अस्ति।
सिलिकन-उपत्यकायाः सफलता कोऽपि दुर्घटना नास्ति अस्य अद्वितीय-स्थितीनां श्रृङ्खला अस्ति । सर्वप्रथमं स्टैन्फोर्डविश्वविद्यालय इत्यादयः शीर्षविश्वविद्यालयाः प्रतिभानां, अत्याधुनिकसंशोधनपरिणामानां च निरन्तरं प्रवाहं प्रदास्यन्ति । एताः संस्थाः न केवलं उच्चगुणवत्तायुक्तानां वैज्ञानिक-प्रौद्योगिकी-प्रतिभानां संवर्धनं कुर्वन्ति, अपितु छात्रान् शिक्षकान् च उद्यमशीलता-नवाचार-क्रियाकलापयोः सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहयन्ति |. द्वितीयं, सिलिकन-उपत्यकायां मुक्तं समावेशी च सांस्कृतिकं वातावरणं वर्तते, यत्र विश्वस्य सर्वेभ्यः प्रतिभाभ्यः अत्र एकत्रितुं आकर्षयति, यत्र भिन्नाः विचाराः अवधारणाः च टकरावः विलीनाः च भवन्ति, असीमित-नवीनीकरण-जीवन्ततां उत्तेजयन्ति |. अपि च, उद्यमपुञ्जस्य क्रियाकलापः स्टार्टअप-संस्थानां कृते पर्याप्तं वित्तीयसमर्थनं प्रदाति, येन ते नवीनविचाराः शीघ्रमेव वास्तविक-उत्पाद-सेवासु परिणतुं शक्यन्ते
तस्य विपरीतम् चीनदेशस्य अपि नवीनतायां स्वकीयाः लाभाः सन्ति । चीनदेशस्य विशालः विपण्यस्य आकारः, सम्पूर्णा औद्योगिकशृङ्खला च अस्ति, येन बृहत्परिमाणे उत्पादनं अनुप्रयोगे च नवीनपरिणामानां शीघ्रं साक्षात्कारः भवति चीनसर्वकारः नवीनतायाः प्रवर्धने अपि महत्त्वपूर्णां भूमिकां निर्वहति यत् उद्यमाः अनुसन्धानविकासयोः निवेशं वर्धयितुं स्वतन्त्रनवाचारक्षमतासु सुधारं कर्तुं च नीतयः उपायाः च प्रवर्तन्ते तदतिरिक्तं चीनस्य अन्तर्जाल-उद्योगः तीव्रगत्या विकसितः अस्ति, यत् नवीनतायाः कृते विस्तृतं मञ्चं, अनुप्रयोग-परिदृश्यानि च प्रदाति ।
परन्तु सिलिकन-उपत्यका-चीन-देशयोः अपि नवीनतायाः विषये केचन दोषाः सन्ति । यद्यपि सिलिकन-उपत्यका सृजनात्मकतायाः समृद्धा अस्ति तथापि केषुचित् सन्दर्भेषु प्रौद्योगिक्याः उन्नतिं प्रति अत्यधिकं ध्यानं दत्त्वा विपण्यस्य वास्तविक-आवश्यकतानां अवहेलनां कर्तुं शक्नोति परन्तु चीनदेशे अद्यापि केषुचित् प्रमुखेषु मूलप्रौद्योगिकीक्षेत्रेषु कतिपयानि अन्तरालानि सन्ति, अतः तस्य मूलभूतसंशोधन-नवाचार-क्षमतां अधिकं सुदृढां कर्तुं आवश्यकता वर्तते ।
अतः सिलिकन-उपत्यकायाः चीनस्य च अभिनव-लक्षणस्य विमानन-रसदस्य च मध्ये कः सम्बन्धः अस्ति ? आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन विमाननरसदव्यवस्था वैश्विकव्यापारस्य आर्थिकविकासस्य च प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहति ।
वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन सह अन्तर्राष्ट्रीय-व्यापारः अधिकाधिकं भवति, विमान-रसद-व्यवस्थायाः अपि माङ्गलिका वर्धिता अस्ति सिलिकन-उपत्यकायाः उच्च-प्रौद्योगिकी-उत्पादानाम्, यथा चिप्स्, सॉफ्टवेयर-इत्यादीनां, प्रायः उच्च-अतिरिक्त-मूल्यं, समय-सापेक्षतायाः च आवश्यकता भवति, तेषां द्रुत-परिवहनं वितरणं च सुनिश्चित्य कुशल-वायु-रसद-सेवानां आवश्यकता भवति वैश्विकनिर्माणशक्तिरूपेण चीनदेशे विमानरसदस्य माध्यमेन विश्वस्य सर्वेषु भागेषु परिवहनं कृत्वा इलेक्ट्रॉनिक-उत्पादानाम्, वस्त्राणां, अन्येषां च वस्तूनाम् बहूनां संख्या अस्ति अतः विमाननरसदस्य विकासस्तरः सिलिकनवैली-चीनदेशयोः सम्बन्धित-उद्योगानाम् प्रतिस्पर्धां प्रत्यक्षतया प्रभावितं करोति ।
तस्मिन् एव काले सिलिकन-उपत्यकायाः चीन-देशस्य च नवीनताः विमानन-रसद-उद्योगस्य उन्नयनं परिवर्तनं च निरन्तरं प्रवर्तयन्ति । यथा, कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगेन विमाननरसदस्य बुद्धिमान् समयनिर्धारणं प्रबन्धनं च साकारं कर्तुं शक्यते तथा च परिवहनदक्षतायां सेवागुणवत्तायां च सुधारः कर्तुं शक्यते
संक्षेपेण सिलिकन-उपत्यकायाः चीनस्य च मध्ये नवीनतायाः विशेषताः भेदाः च विमानन-रसद-उद्योगस्य विकासाय महत्त्वपूर्णाः प्रभावाः निहितार्थाः च सन्ति अस्माभिः उभयपक्षस्य अनुभवं लाभं च पूर्णतया आकर्षितव्यं, विमाननरसद-उद्योगस्य नवीनतां विकासं च निरन्तरं प्रवर्तयितव्यं, वैश्विक-अर्थव्यवस्थायाः समृद्धौ अधिकं योगदानं दातव्यम् |.