समाचारं
समाचारं
Home> उद्योगसमाचारः> एयर एक्स्प्रेस् तथा पिंग एन् लीजिंग् : औद्योगिकविकासाय संयुक्तरूपेण नूतनं खाका निर्मातव्यम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयरएक्सप्रेस्-उद्योगः उच्चदक्षतायाः वेगस्य च कारणेन द्रुतसामग्रीप्रवाहस्य जनानां आवश्यकतां पूरयति यथा यथा विपण्यमागधा वर्धते तथा तथा एयर एक्स्प्रेस् कम्पनयः उपकरणानां अद्यतनीकरणं, मार्गविस्तारं च इत्यादिभ्यः अनेकेभ्यः पक्षेभ्यः वित्तीयदबावानां सामनां कुर्वन्ति । Ping An Leasing इत्यस्य वित्तीयपट्टे प्रतिरूपं एयर एक्स्प्रेस् कम्पनीनां कृते अभिनवं वित्तपोषणसमाधानं प्रदाति।
स्वस्य सशक्तवित्तीयशक्त्या व्यावसायिकवित्तीयसेवादलेन च Ping An Leasing एयरएक्सप्रेस्कम्पनीनां विशिष्टापेक्षाणाम् आधारेण व्यक्तिगतवित्तीयपट्टेयोजनानि अनुकूलितुं शक्नोति। एतेन न केवलं उद्यमानाम् एकवारं उपकरणक्रयणस्य वित्तीयभारं न्यूनीकर्तुं साहाय्यं भवति, अपितु उद्यमस्य सम्पत्ति-देयता-संरचनायाः अनुकूलनं भवति तथा च पूंजी-उपयोगस्य दक्षतायां सुधारः भवति
यथा, एयरएक्स्प्रेस् कम्पनीभिः आवश्यकानां मालवाहकविमानानाम्, क्रमणसाधनानाम् इत्यादीनां बृहत्सम्पत्तीनां कृते वित्तीयपट्टेः माध्यमेन कम्पनी अल्पकालीनरूपेण एतेषां प्रमुखसाधनानाम् उपयोगस्य अधिकारं प्राप्तुं शक्नोति, येन शीघ्रमेव तस्याः परिवहनस्य, प्रसंस्करणस्य च क्षमता वर्धते तस्मिन् एव काले पिंग एन् लीजिंग् विक्रयणं पट्टेप्रतिक्रिया च इत्यादीनि सेवानि अपि प्रदातुं शक्नोति यत् कम्पनीभ्यः विद्यमानसम्पत्त्याः पुनः सजीवीकरणे सहायतां कर्तुं शक्नोति तथा च पूंजीतरलतां अधिकं विमोचयितुं शक्नोति।
तदतिरिक्तं पिंग एन् लीजिंग् इत्यस्य वित्तीयपट्टेदारीप्रतिरूपं एयर एक्स्प्रेस् कम्पनीभ्यः परिचालनस्य प्रबन्धनस्य च दृष्ट्या अपि अनेके लाभं जनयति । दीर्घकालीन-पट्टे-सहकार्यस्य माध्यमेन Ping An Leasing एयर-एक्सप्रेस्-कम्पनीभिः सह स्थिर-सहकार-सम्बन्धं स्थापयितुं, कम्पनीयाः परिचालन-प्रक्रियाणां विकास-आवश्यकतानां च गहन-अवगमनं प्राप्तुं, तेभ्यः अधिक-सटीक-वित्तीय-सेवा-समर्थनं च प्रदातुं शक्नोति
जोखिमप्रबन्धनस्य दृष्ट्या पिंग एन् लीजिंग् इत्यस्य समृद्धः अनुभवः व्यावसायिकमूल्यांकनव्यवस्था च अस्ति । एतत् एयरएक्स्प्रेस् कम्पनीनां ऋणस्य स्थितिं सम्पत्तिमूल्यं च व्यापकरूपेण मूल्याङ्कनं कर्तुं शक्नोति, येन वित्तपोषणस्य जोखिमाः प्रभावीरूपेण न्यूनीकर्तुं शक्यन्ते । एतेन एयर एक्स्प्रेस् कम्पनीनां कृते तुल्यकालिकं स्थिरं वित्तपोषणवातावरणं निर्मितम्, येन तेषां व्यावसायिकविकासे ध्यानं दत्तुं, विपण्यप्रतिस्पर्धां वर्धयितुं च साहाय्यं कृतम्
अधिकस्थूलदृष्ट्या एयर एक्स्प्रेस् तथा पिंग एन् लीजिंग् इत्येतयोः सहकार्यस्य चीनशैल्या आधुनिकीकरणस्य प्रवर्धनार्थं महत् महत्त्वम् अस्ति । एकतः कुशलाः वायु-एक्सप्रेस्-सेवाः आन्तरिक-विदेश-व्यापारस्य समृद्धिं प्रवर्धयितुं, क्षेत्रीय-आर्थिक-सहकार्यं सुदृढं कर्तुं, आर्थिक-विकासे नूतन-जीवनशक्तिं प्रविशितुं च साहाय्यं कुर्वन्ति अपरपक्षे एयर एक्स्प्रेस् इत्यादीनां उद्योगानां विकासाय समर्थनं कृत्वा पिंग एन् लीजिंग् इत्यनेन वित्तीयसंसाधनानाम् तर्कसंगतविनियोगः प्रवर्धितः, वास्तविक अर्थव्यवस्थायाः वित्तीयसेवानां प्रक्रियां प्रवर्धितं, चीनशैल्या आधुनिकीकरणस्य निरन्तरं उन्नतौ सहायतां च कृतम्
संक्षेपेण एयर एक्स्प्रेस् तथा पिंग एन् लीजिंग् इत्येतयोः संयोजनं वित्तीयनवाचारस्य वास्तविक अर्थव्यवस्थायाः च एकीकरणस्य प्रतिरूपम् अस्ति । इदं सहयोगप्रतिरूपं न केवलं एयरएक्सप्रेस् कम्पनीनां कृते सशक्तवित्तीयसमर्थनं परिचालनप्रतिश्रुतिं च प्रदाति, अपितु पिंग एन् लीजिंगस्य व्यावसायिकक्षेत्राणां विस्तारं करोति तथा च परस्परं लाभप्रदं विजय-विजय-विकासस्थितिं च प्राप्नोति भविष्ये विकासे वयं अधिकं एतादृशं नवीनसहकार्यं द्रष्टुं, आर्थिकसामाजिकविकासे च संयुक्तरूपेण अधिकं योगदानं दातुं प्रतीक्षामहे।