समाचारं
समाचारं
Home> उद्योगसमाचारः> विमानयानस्य सैन्यकार्यक्रमस्य च सम्भाव्यः चौराहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमानयानं न केवलं वाणिज्यक्षेत्रे सर्वप्रकारस्य मालस्य जनानां च परिवहनं करोति, अपितु सैन्यकार्यक्रमेषु अपि प्रमुखा भूमिकां निर्वहति । अमेरिकी-नौसेनायाः विमानवाहक-पोत-नियोजनं उदाहरणरूपेण गृह्यताम्, विमानवाहकानां, तेषां बेडानां च परिचालनाय बहुमात्रायां सामग्री-कार्मिक-परिवहन-समर्थनस्य आवश्यकता भवति तेषु यद्यपि वायुएक्स्प्रेस् इत्यनेन सह प्रत्यक्षः सम्बन्धः उपरितः स्पष्टः नास्ति तथापि गहनतरविश्लेषणात् द्वयोः मध्ये परिवहनसिद्धान्तेषु आवश्यकतासु च केचन सादृश्याः सन्ति
एयर एक्स्प्रेस् यत् अनुसरणं करोति तत् अस्ति यत् अल्पतमसमये एव वस्तूनि स्वगन्तव्यस्थानं प्रति समीचीनतया वितरति, यस्य कृते सटीकनियोजनं, कुशलं रसदप्रबन्धनं, उन्नततांत्रिकसमर्थनं च आवश्यकम् अस्ति तथैव सैन्यकार्यक्रमेषु सामग्रीनां, कर्मचारिणां च परिवहनार्थं सटीकनियोजनं, कुशलनिष्पादनं च आवश्यकम् । विमानवाहके युद्धाङ्गाः, सैनिकानाम् जीवनसामग्री, गोपनीयदस्तावेजानां वितरणं वा, ते सर्वे निर्दिष्टसमये सुरक्षिततया समीचीनतया च निर्दिष्टस्थानं प्राप्तुं आवश्यकाः सन्ति
तकनीकीदृष्ट्या एयरएक्स्प्रेस्, सैन्यपरिवहनं च उन्नतविमानप्रौद्योगिक्याः, मार्गदर्शनप्रणालीनां च उपरि अवलम्बते । परिवहनदक्षतायाः सुरक्षायाश्च उन्नयनार्थं विमाननक्षेत्रे नूतनानां विमानानाम्, मार्गदर्शनप्रौद्योगिकीनां च विकासः निरन्तरं भवति । यथा, आधुनिकमालवाहकविमानानाम् मालवाहनक्षमता बृहत्तरं, दीर्घदूरं, उड्डयनवेगः च अधिकः भवति, यत् सैन्यपरिवहनविमानानाम् विकासदिशायाः अनुरूपं भवति तस्मिन् एव काले विमानयानानां सैन्यविमानयानानां च सुरक्षां समयपालनं च सुनिश्चित्य समीचीनानि उपग्रहमार्गदर्शनव्यवस्था, मौसमपूर्वसूचनाप्रणाली च महत्त्वपूर्णा अस्ति
तदतिरिक्तं प्रबन्धनस्य, संचालनस्य च दृष्ट्या द्वयोः मध्ये साम्यम् अस्ति । एयर एक्स्प्रेस् कम्पनीभिः मालस्य सुचारुपरिवहनं सुनिश्चित्य सम्पूर्णं रसदजालं स्थापयित्वा सर्वेषां लिङ्कानां कार्यस्य समन्वयः करणीयः। सैन्यपरिवहनस्य कृते अपि विभिन्नसैनिकानाम् विभागानां च सहकार्यस्य समन्वयार्थं विशालस्य जटिलस्य च परिवहनव्यवस्थायाः निर्माणस्य आवश्यकता वर्तते येन सामग्रीः, कार्मिकाः च यत्र आवश्यकता भवति तत्र समये व्यवस्थितरूपेण च नियोक्तुं शक्यन्ते इति सुनिश्चितं भवति
परन्तु विमानयानस्य सैन्ययानस्य च केचन महत्त्वपूर्णाः भेदाः सन्ति । एयर एक्स्प्रेस् मुख्यतया व्यावसायिकरुचिषु ग्राहकसन्तुष्टौ च केन्द्रितः अस्ति, तस्य परिवहनस्य अधिकांशवस्तूनि नागरिकवस्तूनि दस्तावेजानि च सन्ति । सैन्यपरिवहनं तु राष्ट्रियसुरक्षां सामरिकावश्यकतानां च अधिकं ध्यानं ददाति ।
सामान्यतया यद्यपि विमान-एक्सप्रेस् तथा सैन्यपरिवहनं विशिष्टप्रयोजनेषु अनुप्रयोगपरिदृश्येषु च भिन्नं भवति तथापि प्रौद्योगिक्याः, प्रबन्धनस्य, परिचालनस्य च दृष्ट्या तेषां केचन सहसंबन्धाः परस्परशिक्षणं च भवति एतेषां सम्बन्धानां गहनं अध्ययनं मम देशस्य विमानयानक्षमतायां सैन्यसमर्थनस्तरं च सुधारयितुम् महत् महत्त्वपूर्णम् अस्ति।