सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> "यूरोपीयसङ्घस्य नीतीनां ओर्बनस्य आलोचना अन्तर्राष्ट्रीय अर्थव्यवस्थायाः गतिशीलपरस्परक्रिया च"

"यूरोपीयसङ्घस्य नीतीनां ओर्बनस्य आलोचना अन्तर्राष्ट्रीय-अर्थव्यवस्थायाः गतिशील-अन्तर्क्रिया च" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य महत्त्वपूर्णा अर्थव्यवस्थासु अन्यतमा इति नाम्ना यूरोपीयसङ्घस्य नीतिप्रवृत्तयः अन्तर्राष्ट्रीयव्यापारं आर्थिकप्रतिमानं च प्रभावितयन्ति । ओर्बन् इत्यनेन सूचितं यत् यूरोपीयसङ्घः विस्मृतः भवति, यूरोपः स्वहितस्य रक्षणं त्यक्तवान् इति, येन सूचितं यत् वैश्विक-अर्थव्यवस्थायां यूरोपीयसङ्घस्य स्थितिः आव्हानानां सामना कर्तुं शक्नोति इति। वैश्वीकरणस्य युगे अन्तर्राष्ट्रीयव्यापारस्य आश्रयः निरन्तरं वर्धते, देशानाम् आर्थिकसम्बन्धाः अपि अधिकाधिकं समीपस्थाः भवन्ति । अन्तर्राष्ट्रीयव्यापारे महत्त्वपूर्णकडित्वेन अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः स्थूल-आर्थिक-वातावरणे परिवर्तनेन प्रभावितः भवितुम् अर्हति ।

यदा यूरोपीयसङ्घस्य आर्थिकनीतयः अस्थिराः अथवा प्रश्नाः भवन्ति तदा अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य व्यावसायिक-मात्रा, परिचालन-प्रतिरूपं च समायोजितुं शक्यते । यथा, यदि यूरोपीयसङ्घस्य अन्यक्षेत्राणां च व्यापारसम्बन्धाः प्रभाविताः भवन्ति तर्हि सम्बन्धितक्षेत्रेषु परिवहनस्य अन्तर्राष्ट्रीयत्वरितमालस्य परिमाणं न्यूनीकर्तुं शक्यते, परिवहनमार्गाणां पुनः योजनायाः आवश्यकता भवितुम् अर्हति एतेन न केवलं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां आर्थिकलाभः प्रभावितः भविष्यति, अपितु उद्योगस्य अन्तः प्रतिस्पर्धात्मक-परिदृश्ये परिवर्तनं अपि भवितुम् अर्हति केचन द्रुतवितरणकम्पनयः ये मूलतः यूरोपीयसङ्घस्य विपण्यस्य उपरि अवलम्बन्ते स्म, ते नूतनानां व्यावसायिकवृद्धिबिन्दून् अन्वेष्टुं शक्नुवन्ति, अन्येषु क्षेत्रेषु च विस्तारं कुर्वन्ति, येन अन्तर्राष्ट्रीयएक्सप्रेस्वितरणउद्योगे विपण्यपुनर्वितरणं प्रवर्धयन्ति

तस्मिन् एव काले ओर्बन् इत्यस्य वचने यूरोपीयजनानाम् आर्थिकविकासस्य चिन्ता, अपेक्षा च अपि प्रतिबिम्बिता अस्ति । अस्मिन् सन्दर्भे सर्वकारस्य नीतिनिर्माणं जनानां आजीविकायाः ​​आर्थिकपुनरुत्थानस्य च विषये अधिकं ध्यानं दातुं शक्नोति, तस्मात् अर्थव्यवस्थां उत्तेजितुं उपायानां श्रृङ्खलां प्रवर्तयितुं शक्नोति एतेषां उपायानां प्रभावः घरेलु उपभोक्तृविपण्ये भवितुम् अर्हति, यत् क्रमेण अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन वहितस्य मालस्य प्रकारं परिमाणं च प्रभावितं करोति । यथा, प्रोत्साहननीतयः उपभोक्तृविद्युत्सामग्रीणां, गृहसामग्रीणां इत्यादीनां माङ्गवृद्धिं प्रवर्धयितुं शक्नुवन्ति, येन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणे परिवहनितानां एतेषां वस्तूनाम् परिमाणं वर्धते

तदतिरिक्तं वैश्विक अर्थव्यवस्थायां यूरोपीयसङ्घस्य स्थितिः परिवर्तनं अन्तर्राष्ट्रीयमौद्रिकव्यवस्थां विनिमयदरस्य उतार-चढावम् अपि प्रभावितं करिष्यति । अस्थिरविनिमयदराः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां कृते परिचालनव्ययस्य जोखिमस्य च वृद्धिं कर्तुं शक्नुवन्ति यतः तेषां भिन्न-भिन्न-मुद्राणां मध्ये निपटनस्य आवश्यकता भवति । एतस्य जोखिमस्य सामना कर्तुं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः विनिमय-दर-उतार-चढाव-कारणात् उत्पद्यमानं हानिम् न्यूनीकर्तुं हेजिंग् इत्यादीनि वित्तीय-उपायान् स्वीकुर्वन्ति

अपरं तु ओर्बन् इत्यस्य मतं उदयमानानाम् अर्थव्यवस्थानां उदयस्य विषये अपि ध्यानं दातुं स्मारयति । एशियायाः नेतृत्वे नूतनः "विश्वव्यवस्था" आकारं गृह्णाति, वैश्विकव्यापारे एशियादेशानां भागः निरन्तरं वर्धते । अस्य अर्थः अस्ति यत् अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य कृते अधिकाः व्यापार-अवकाशाः, विपण्य-क्षमता च । एशियायां द्रुतगतिना आर्थिकविकासेन विशेषतः प्रफुल्लितस्य ई-वाणिज्यस्य कारणेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-व्यापारस्य वृद्धिः महती अभवत् । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः एशिया-देशे निवेशः, विन्यासः च वर्धितः, येन वर्धमानं विपण्य-माङ्गं पूरयितुं शक्यते ।

परन्तु उदयमानानाम् अर्थव्यवस्थानां उदयः अपि केचन आव्हानाः आनयति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च कानूनविधानेषु, विपण्यप्रवेशस्य परिस्थितौ, सांस्कृतिकाभ्यासेषु इत्यादिषु भेदाः सन्ति, येन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां कृते स्वव्यापारस्य विस्तारे कठिनता, व्ययः च वर्धते तस्मिन् एव काले यथा यथा विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां घोर-विपण्य-प्रतिस्पर्धायां विशिष्टतां प्राप्तुं सेवा-गुणवत्ता-दक्षतायां निरन्तरं सुधारस्य आवश्यकता वर्तते

संक्षेपेण, यूरोपीयसङ्घस्य नीतीनां आलोचना ओर्बन् इत्यस्य केवलं आन्तरिकः यूरोपीयः विषयः नास्ति, अपितु वैश्विक-आर्थिक-मञ्चे तस्य तरङ्ग-प्रभावः भवति । आर्थिकवैश्वीकरणस्य महत्त्वपूर्णः प्रतिभागी साक्षी च इति नाम्ना अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः एतैः परिवर्तनैः अनिवार्यतया प्रभावितः भविष्यति, नित्यं परिवर्तमानवातावरणे विकासस्य नवीनतायाः च अवसरान् अन्वेषयिष्यति |.