समाचारं
समाचारं
Home> उद्योगसमाचारः> फ्रांसदेशस्य उच्चगतिरेलआक्रमणस्य सीमापारपरिवहनस्य च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परिवहनं आर्थिकविकासस्य धमनी अस्ति ।मालवाहनस्य दृष्ट्या उच्चगतिरेलआक्रमणस्य व्यत्ययेन केषाञ्चन मालवाहनमार्गाणां समायोजनं भवितुम् अर्हति
अन्तर्राष्ट्रीय द्रुतवितरणं वायु, मार्ग, रेल इत्यादीनां विविधपरिवहनविधिषु निर्भरं भवति । मुख्यस्य उच्चगतिरेलमार्गस्य विघटनेन परिवहनकम्पनयः स्वमार्गस्य पुनः योजनां कर्तुं प्रेरिताः भवेयुः, वायुयानस्य वा मार्गपरिवहनस्य वा अधिकं अवलम्बनं कर्तुं शक्नुवन्ति । परन्तु एतेन व्ययः वर्धितः, दीर्घकालं यावत् शिपिङ्गसमयः च भवितुम् अर्हति ।यतः विमानयानव्ययः अधिकः भवति, अतः मार्गयानस्य कार्यक्षमता तुल्यकालिकरूपेण न्यूना भवति ।
परिवहनव्ययस्य परिवर्तनेन वस्तूनाम् मूल्येषु प्रभावः भविष्यति। सीमापार-ई-वाणिज्यव्यापाराणां कृते ये अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य उपरि निर्भराः सन्ति, तेषां कृते वर्धमान-व्ययस्य कारणेन वस्तुनां मूल्येषु वृद्धिः भवितुम् अर्हति, येन उपभोक्तृणां क्रय-अभिप्रायः, विपण्य-प्रतिस्पर्धा च प्रभाविता भवितुम् अर्हतिएतेन निःसंदेहं ई-वाणिज्य-उद्योगे आव्हानानि आनयन्ति, तेषां आपूर्ति-शृङ्खलानां, व्यय-संरचनानां च पुनर्मूल्यांकनस्य आवश्यकता वर्तते ।
तत्सह, शिपिङ्गसमयानां विषये अनिश्चितता ग्राहकसन्तुष्टिं अपि प्रभावितं कर्तुं शक्नोति । द्रुतगतिना उपभोक्तृवातावरणे जनानां कृते द्रुतवितरणस्य समयसापेक्षतायाः आवश्यकताः अधिकाधिकाः भवन्ति ।दीर्घकालं विलम्बेन उपभोक्तारः वैकल्पिक-उत्पादानाम् अथवा सेवानां कृते मुखं कर्तुं शक्नुवन्ति ।
उच्चगतिरेलमार्गे आक्रमणानि अन्तर्राष्ट्रीयव्यापारस्य स्थिरतां अपि प्रभावितं करिष्यन्ति। अनेकदेशानां मध्ये व्यापारः समये एव कुशलयानसेवासु अवलम्बते ।परिवहनप्रक्रियायां यत्किमपि दुर्घटना भवति चेत् व्यापारसन्धिनां निष्पादने विलम्बः भवति, व्यावसायिकविवादाः, विश्वाससंकटाः च उत्पद्यन्ते
एतादृशानां आपत्कालानाम् प्रतिक्रियारूपेण विभिन्नदेशानां सर्वकाराणां उद्यमानाञ्च सहकार्यं सुदृढं कर्तुं, आपत्कालीनयोजनानि दीर्घकालीनसमाधानं च संयुक्तरूपेण विकसितुं आवश्यकता वर्तते।परिवहनजालस्य अनुकूलनं कृत्वा परिवहनसुरक्षाविश्वसनीयतायां सुधारं कृत्वा अर्थव्यवस्थायां समाजे च एतादृशघटनानां नकारात्मकप्रभावं न्यूनीकरोतु।
तदतिरिक्तं परिवहनदक्षतां सुरक्षां च सुधारयितुम् प्रौद्योगिकीनवाचारस्य प्रमुखा भूमिका अस्ति । यथा, परिवहनमार्गाणां अनुकूलनार्थं, जोखिमानां पूर्वानुमानार्थं च बृहत्दत्तांशस्य कृत्रिमबुद्धेः च उपयोगः कर्तुं शक्यते ।एतेन सम्भाव्यसमस्यानां पूर्वमेव पहिचाने, तान् निवारयितुं पदानि ग्रहीतुं च साहाय्यं भवति ।
अधिकस्थूलदृष्ट्या एषा घटना अस्मान् आधारभूतसंरचनानां सुरक्षायां, परिपालने च ध्यानं दातुं अपि स्मारयति ।परिवहनजालस्य स्थिरसञ्चालनं सुनिश्चित्य एव वयं आर्थिकविकासाय सामाजिकजीवनाय च दृढं गारण्टीं दातुं शक्नुमः।
संक्षेपेण यद्यपि फ्रांसदेशस्य उच्चगतिरेलयानस्य उपरि आक्रमणं एकस्य देशस्य परिवहनक्षेत्रे एव सीमितं दृश्यते तथापि तया उत्पन्ना श्रृङ्खलाप्रतिक्रिया अन्तर्राष्ट्रीयद्रुतवितरणसम्बद्धेषु उद्योगेषु च प्रसृता, वैश्विक अर्थव्यवस्थायां समाजे च तस्य प्रभावः अभवत् यत् उपेक्षितुं न शक्यते।अस्माभिः अस्मात् पाठं ज्ञातव्यं, सीमापारं सुचारुतया स्थिरं च परिवहनं सुनिश्चित्य निवारणं सुदृढं कर्तव्यम्।