समाचारं
समाचारं
Home> Industry News> "कालस्य तरङ्गे परिवहनपरिवर्तनम्"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परिवहनक्षेत्रे परिवर्तनं जनानां जीवनस्य प्रत्येकं पक्षं प्रभावितं करोति। फ्रांसदेशस्य उच्चगतिरेल् आक्रमणं उदाहरणरूपेण गृह्यताम् एतेन न केवलं बहूनां यात्रिकाणां यात्रायोजना बाधिता, अपितु यातायातसुरक्षाविषये जनचिन्ता अपि उत्पन्ना
आपत्काले परिवहनविधानानां परिवर्तनं अनुकूलतां च प्रकाशयन् उच्चगतिरेलमार्गे आक्रमणस्य कारणेन ब्रिटिशप्रधानमन्त्री उड्डयनं कर्तुं प्रवृत्तः एतेन अस्मान् अपि चिन्तयितुं प्रेरयति यत् आपत्कालस्य सम्मुखे महत्त्वपूर्णजनानाम्, जनसामान्यस्य च यात्रायाः आवश्यकताः कथं रक्षिताः भवेयुः इति।
परिवहनपरिवर्तनस्य एषा श्रृङ्खला वस्तुतः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगेन सह अविच्छिन्नरूपेण सम्बद्धा अस्ति । अन्तर्राष्ट्रीय द्रुतवितरणं मालस्य द्रुतवितरणं प्राप्तुं विविधयानविधिषु अवलम्बते ।
यदा नियमितयानमार्गाः बाधिताः भवन्ति, यथा फ्रांसदेशस्य उच्चगतिरेलयानस्य आक्रमणं, तदा मालवाहनमार्गस्य पुनः योजना, समायोजनं च भवितुं शक्नोति द्रुतवितरणं समये एव गन्तव्यस्थानं प्राप्तुं शक्नोति इति सुनिश्चित्य द्रुतवितरणकम्पनीनां लचीलतया प्रतिक्रियां दातुं वैकल्पिकपरिवहनमार्गान् अन्वेष्टुं च आवश्यकता वर्तते
यथा - यदा उच्चगतिरेलयानयानं अवरुद्धं भवति तदा विमानयानस्य अनुपातः वर्धते, अथवा परिवहनमाङ्गस्य भागं पूरयितुं मार्गयानस्य उपयोगः भवति परन्तु तस्य अर्थः अपि भवति यत् शिपिङ्गव्ययस्य वृद्धिः, समयस्य विषये अनिश्चितता च ।
तदतिरिक्तं परिवहनक्षेत्रे परिवर्तनेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य सेवा-गुणवत्ता, ग्राहकसन्तुष्टिः च प्रभाविता भवितुम् अर्हति । दीर्घकालं यावत् शिपिङ्गविलम्बेन ग्राहकानाम् एक्स्प्रेस् डिलिवरी सेवासु विश्वासः नष्टः भवितुम् अर्हति, येन एक्सप्रेस् डिलिवरी कम्पनीनां प्रतिष्ठा, व्यावसायिकविकासः च प्रभावितः भवति
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य कृते एतादृशे परिवर्तनशील-परिवहन-वातावरणे जीवितुं विकासाय च विविध-परिवहन-आपूर्तिकर्तृभिः सह सहकार्यं सुदृढं कर्तुं, अधिकं लचीलं कुशलं च परिवहन-जालं स्थापयितुं च आवश्यकम् |.
तस्मिन् एव काले परिवहनरेखानां स्थितिं वास्तविकसमये निरीक्षितुं उन्नततांत्रिकसाधनानाम् उपयोगः भवति तथा च यातायातपरिवर्तनस्य प्रतिकूलप्रभावं न्यूनीकर्तुं पूर्वमेव प्रतिक्रियायोजनानि सज्जीकरोति
संक्षेपेण परिवहनक्षेत्रे प्रत्येकं परिवर्तनं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य परीक्षा अस्ति तथा च तस्य निरन्तर-नवीनीकरणस्य विकासस्य च चालकशक्तिः भवति |.