सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> वैश्विक आर्थिक गतिशीलता के अन्तर्गत रसद एवं वित्तीय अन्तरक्रिया

वैश्विक आर्थिकगतिशीलतायाः अन्तर्गतं रसदः वित्तीयपरस्परक्रिया च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकविकासः वित्तीयनीत्या सह निकटतया सम्बद्धः अस्ति । व्याजदरेषु समायोजनेन धनस्य प्रवाहः निवेशस्य दिशा च प्रत्यक्षतया प्रभावः भविष्यति । निवेशकाः एतेषु संकल्पेषु निकटतया ध्यानं ददति, यत् निवेशनिर्णयान् बुद्धिमान् कर्तुं अर्थव्यवस्थायाः भविष्यस्य दिशायाः विषये सुरागं प्राप्तुं आशां कुर्वन्ति ।

आर्थिकक्रियाकलापानाम् महत्त्वपूर्णसमर्थनरूपेण रसद-उद्योगः अपि अस्मिन् सन्दर्भे प्रभावितः अस्ति । यद्यपि रसदस्य वित्तीयनीतेः च प्रत्यक्षसम्बन्धः उपरिष्टात् स्पष्टः नास्ति तथापि वस्तुतः तेषां सम्बन्धः अविच्छिन्नः अस्ति ।

प्रथमं व्याजदरेषु परिवर्तनेन कम्पनीनां वित्तपोषणव्ययः प्रभावितः भविष्यति । यदा व्याजदराणि न्यूनानि भवन्ति तदा कम्पनीभ्यः ऋणं प्राप्तुं सुकरं भवति, येन उत्पादनस्य, रसदस्य च सुविधानां विस्तारार्थं अधिकं धनं उपलब्धं भवति । एतेन रसदस्य कार्यक्षमतां सेवागुणवत्तां च सुधारयितुम्, व्यापारस्य विकासं च अधिकं प्रवर्धयितुं साहाय्यं भविष्यति।

द्वितीयं मौद्रिकनीतौ समायोजनेन विनिमयदरः प्रभावितः भविष्यति । विनिमयदरेषु उतार-चढावः अन्तर्राष्ट्रीयव्यापारस्य व्ययस्य लाभस्य च प्रभावं करोति । अन्तर्राष्ट्रीय द्रुतवितरणव्यापारस्य कृते विनिमयदरेषु परिवर्तनेन परिवहनव्ययस्य मूल्येषु च परिवर्तनं भवितुम् अर्हति, येन तस्य विपण्यप्रतिस्पर्धा प्रभाविता भवति ।

तदतिरिक्तं आर्थिकवृद्धेः सम्भावनायाः प्रभावः रसदमागधायां अपि भविष्यति। आर्थिक-उत्साह-काले उपभोगः, उत्पादन-क्रियाकलापः च वर्धते, तदनुसारं रसद-सेवानां माङ्गलिका अपि वर्धते, यदा तु आर्थिक-मन्दी-काले माङ्गं न्यूनीकर्तुं शक्यते; एतदर्थं रसदकम्पनीनां लचीलतया प्रतिक्रियां दातुं, विपण्यपरिवर्तनस्य अनुकूलतायै स्वस्य परिचालनप्रतिमानानाम् अनुकूलनं च आवश्यकम् अस्ति ।

यथा यथा वैश्विक-आर्थिक-अनिश्चितता वर्धते तथा तथा रसद-कम्पनीनां जोखिम-प्रबन्धनं सुदृढं कर्तुं आवश्यकता वर्तते । एकतः अस्माभिः वित्तीयविपण्यस्य गतिशीलतायां ध्यानं दातव्यं, वित्तपोषणस्य निवेशस्य च यथोचितरूपेण व्यवस्थापनं करणीयम्, अपरतः च व्याजदरेण विनिमयदरेण च उतार-चढावस्य कारणेन उत्पद्यमानं जोखिमं न्यूनीकर्तुं शक्यते, अस्माभिः स्वस्य परिचालनदक्षतायां सुधारः करणीयः, व्ययस्य न्यूनीकरणं करणीयम् , तथा विपण्यप्रतिस्पर्धां वर्धयन्ति।

संक्षेपेण यद्यपि वित्तीयनीतिषु परिवर्तनं दूरं दृश्यते तथापि आर्थिकसञ्चारतन्त्रस्य श्रृङ्खलायाः माध्यमेन रसद-उद्योगे तेषां गहनः प्रभावः भवति एतेषां परिवर्तनानां तीक्ष्णतापूर्वकं ग्रहणं कृत्वा तेषां सक्रियरूपेण प्रतिक्रियां दत्त्वा एव रसदकम्पनयः जटिले आर्थिकवातावरणे स्थायिविकासं प्राप्तुं शक्नुवन्ति।