सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य फोल्डिंग् स्क्रीन मोबाईलफोनबाजारस्य उदयः वैश्विकरसदस्य नूतनप्रवृत्तिः च

चीनस्य तन्तुपर्दे मोबाईलफोनविपण्यस्य उदयः वैश्विकरसदस्य नूतनप्रवृत्तिः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं, तहस्क्रीन् मोबाईलफोनप्रौद्योगिक्यां सफलताभिः उच्चस्तरीयं नवीनतां च प्रति मोबाईलफोन-उद्योगस्य विकासः प्रवर्धितः अस्ति Huawei इत्यादीनि ब्राण्ड्-संस्थाः उत्पाद-प्रदर्शनस्य, उपयोक्तृ-अनुभवस्य च निरन्तरं अनुकूलनार्थं स्वस्य उत्तम-अनुसन्धान-विकास-क्षमतायाः उपरि अवलम्बन्ते ।

परन्तु अस्याः उपलब्धेः पृष्ठतः एकः कुशलः आपूर्तिशृङ्खलाव्यवस्था अस्ति । भागानां घटकानां च वैश्विकक्रयणं उन्नत-अन्तर्राष्ट्रीय-रसद-जालस्य उपरि निर्भरं भवति ।

अस्मिन् अन्तर्राष्ट्रीयरसदस्य प्रमुखा भूमिका अस्ति । एतत् कच्चामालस्य समये आपूर्तिं सुनिश्चितं करोति येन उत्पादनं सुचारुतया प्रचलति । तस्मिन् एव काले द्रुतरसदसेवाः कारखानात् उपभोक्तृभ्यः उत्पादानाम् अपि समयं न्यूनीकरोति, विपण्यप्रतिक्रियावेगं च सुधरयति ।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारस्य निरन्तर-विस्तारेण चीनीय-तन्तु-स्क्रीन्-मोबाइल-फोनानां विदेशेषु विक्रयणस्य अपि दृढं समर्थनं प्राप्तम् अस्ति सुविधाजनकाः द्रुतवितरणसेवाः विपण्यविस्तारं कर्तुं ब्राण्डस्य अन्तर्राष्ट्रीयप्रभावं वर्धयितुं च सहायं कुर्वन्ति ।

परन्तु विकासप्रक्रियायाः कालखण्डे अन्तर्राष्ट्रीयरसदस्य अपि केचन आव्हानाः सन्ति । सीमापारपरिवहनस्य नीतिभेदः, सीमाशुल्कपरिवेक्षणम् इत्यादयः विषयाः रसदविलम्बं, व्ययस्य च वृद्धिं जनयितुं शक्नुवन्ति ।

एतासां चुनौतीनां सामना कर्तुं उद्यमानाम्, रसदसेवाप्रदातृणां च सहकार्यं सुदृढं कर्तुं, रसदसमाधानस्य अनुकूलनं कर्तुं, परिवहनदक्षतायां सुधारं कर्तुं च आवश्यकता वर्तते तत्सह, बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां साहाय्येन बुद्धिमान् प्रबन्धनं, रसदस्य सटीकं पूर्वानुमानं च प्राप्तुं शक्यते

संक्षेपेण चीनस्य तन्तुयुक्तपर्दे मोबाईलफोनविपण्यस्य समृद्धिः अन्तर्राष्ट्रीयरसदस्य विकासः च परस्परनिर्भराः परस्परं च सुदृढाः सन्ति भविष्ये यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा च विपण्यं निरन्तरं परिवर्तते तथा तथा द्वयोः संयुक्तरूपेण नूतनावकाशानां, आव्हानानां च सामना भविष्यति।