सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनस्य स्वर्णघटनायाः पृष्ठतः अन्तर्राष्ट्रीय-एक्सप्रेस्-उद्योगस्य विषये गुप्तचिन्तनानि

चीनसुवर्णघटनायाः पृष्ठतः : अन्तर्राष्ट्रीय-एक्सप्रेस्-उद्योगस्य विषये गुप्तचिन्तनानि


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्वीकरणस्य प्रक्रियायां अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः प्रफुल्लितः अस्ति, आर्थिक-आदान-प्रदानस्य, सहकार्यस्य च दृढं समर्थनं प्रदाति । सीमां लङ्घ्य विश्वस्य व्यवसायान् उपभोक्तृन् च संयोजयति । परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य, यस्य चीन-सुवर्ण-प्रसङ्गेन सह किमपि सम्बन्धः नास्ति इति भासते, तस्य वस्तुतः केचन गुप्त-सम्बन्धाः सन्ति ।

अन्तर्राष्ट्रीय द्रुतवितरणस्य संचालने विश्वसनीयता, उत्तरदायित्वं च महत्त्वपूर्णम् अस्ति । यथा चाइना गोल्ड इत्यस्य उपभोक्तृणां प्रति उत्तरदायित्वं आवश्यकम्, तथैव अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनीभ्यः अपि संकुलानाम् सुरक्षायाः, समये वितरणस्य च उत्तरदायित्वं भवितुमर्हति । एकदा कश्चन संकुलः नष्टः, क्षतिग्रस्तः, विलम्बः वा जातः चेत्, द्रुतवितरणकम्पन्योः प्रतिष्ठा गम्भीररूपेण प्रभाविता भविष्यति । एतत् तथैव अस्ति यत्र चीनीयसुवर्णभण्डाराः उपभोक्तृणां अधिकारस्य हितस्य च रक्षणं कर्तुं असफलाः अभवन्, यस्य परिणामेण प्रतिष्ठायाः क्षतिः अभवत् ।

अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगः अपि घोर-प्रतिस्पर्धायाः सामनां कुर्वन् अस्ति । विपण्यभागस्य स्पर्धां कर्तुं कम्पनयः सेवानां अनुकूलनं कुर्वन्ति, व्ययस्य न्यूनीकरणं च कुर्वन्ति । परन्तु कदाचित् वेगस्य लाभस्य च अत्यधिकं अनुसरणं सेवागुणवत्तायाः जोखिमप्रबन्धनस्य च उपेक्षां कर्तुं शक्नोति । इदं यथा चीनस्य सुवर्णभण्डाराः विस्तारं लाभप्रदतां च अनुसृत्य जोखिमनियन्त्रणस्य उपेक्षां कुर्वन्ति, येन अन्ते समस्याः उत्पन्नाः ।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य पर्यवेक्षणस्य अवहेलना कर्तुं न शक्यते । विभिन्नेषु देशेषु भिन्नाः नियमाः, नियमाः, नीतयः च सन्ति, नियामकमानकाः च भिन्नाः सन्ति । एतेन केचन कम्पनयः सीमापारकार्यक्रमेषु लूपहोल्स् इत्यस्य लाभं गृहीत्वा नियमानाम् उल्लङ्घनं कर्तुं शक्नुवन्ति । चीनदेशस्य सुवर्णप्रसङ्गे इव अपर्याप्तं पर्यवेक्षणं भवितुम् अर्हति, येन उपभोक्तृणां हानिः अभवत् ।

उपभोक्तुः दृष्ट्या ते प्रायः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणसेवानां चयनं कुर्वन्तः मूल्यं, गतिः, विश्वसनीयता च इत्यादीनां कारकानाम् विचारं कुर्वन्ति । यदा च समस्याः उत्पद्यन्ते तदा ते समये प्रभावी समाधानं प्राप्नुयुः इति आशां कुर्वन्ति। एतत् चीनदेशस्य सुवर्णग्राहकानाम् आग्रहेण सह सङ्गतम् अस्ति यदा हानिः सम्मुखीभवति।

संक्षेपेण यद्यपि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य चीनीय-सुवर्ण-घटनायाः सह किमपि सम्बन्धः नास्ति इति भासते तथापि मूलतः तस्मिन् विश्वसनीयता, उत्तरदायित्वं, प्रतिस्पर्धा, पर्यवेक्षणम् इत्यादयः विषयाः सन्ति एतेषु विषयेषु ध्यानं दत्त्वा एव वयं स्थायिविकासं प्राप्तुं उपभोक्तृणां विश्वासं च प्राप्तुं शक्नुमः।