सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> यदा "रिम-प्रशांतसैन्यव्यायामस्य" समाप्तिः भवति तदा आर्थिकविनिमयस्य नूतनदृष्टिकोणः

यदा "रिम-प्रशांतसैन्यव्यायामः" समाप्तः भवति तदा आर्थिकविनिमयस्य नूतनदृष्टिकोणः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणयुगे देशानाम् आर्थिकसम्बन्धाः अधिकाधिकं समीपस्थाः भवन्ति । अन्तर्राष्ट्रीयव्यापारः न केवलं आर्थिकवृद्धिं प्रवर्धयति, अपितु सांस्कृतिकविनिमयं, एकीकरणं च प्रवर्धयति । यथा अयं सैन्य-अभ्यासः विविध-देशानां मध्ये सत्ता-स्पर्धां दर्शयति, तथैव आर्थिकक्षेत्रे अपि स्पर्धा, सहकार्यं च विद्यते ।

रसद-उद्योगं उदाहरणरूपेण गृह्यताम्, अन्तर्राष्ट्रीयव्यापाराय तस्य विकासः महत्त्वपूर्णः अस्ति । कुशलं रसदं मालस्य परिवहनसमयं न्यूनीकर्तुं, व्ययस्य न्यूनीकरणं, विपण्यप्रतिस्पर्धायां च सुधारं कर्तुं शक्नोति । यद्यपि "रिम-प्रशांतसैन्यव्यायामः" मुख्यतया सैन्यपक्षे केन्द्रितः अस्ति तथापि अधिकस्थूलदृष्ट्या देशस्य सैन्यशक्तिः तस्य आर्थिकविकासाय किञ्चित्पर्यन्तं स्थिरवातावरणस्य गारण्टीं ददाति

वैश्विक आर्थिकव्यवस्थायां विभिन्नेषु देशेषु प्रदेशेषु च स्वकीयाः लाभप्रदाः उद्योगाः सन्ति । केचन देशाः कच्चामालस्य आपूर्तिकर्ताः भवितुम् समृद्धप्राकृतिकसंसाधनानाम् उपरि अवलम्बन्ते केचन देशाः उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् अनुसन्धानविकासस्य उत्पादनकेन्द्राणि च भवितुं उन्नतप्रौद्योगिक्याः उपरि अवलम्बन्ते; एतत् औद्योगिकश्रमविभागं देशान् परस्परनिर्भरं करोति, जटिलं आपूर्तिशृङ्खलाजालं च निर्माति ।

अस्मिन् जालपुटे रसदः परिवहनं च विविधान् नोड्-सम्बद्धाः लिङ्काः इव सन्ति । अन्तर्राष्ट्रीय द्रुतवितरणं महत्त्वपूर्णलिङ्करूपेण मालस्य सूचनानां च शीघ्रं समीचीनतया च वितरणस्य उत्तरदायी भवति । एतेन उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः मालस्य क्रयणं सुविधानुसारं भवति, अपि च कम्पनीभ्यः स्वविपण्यविस्तारार्थं दृढं समर्थनं प्राप्यते ।

परन्तु अन्तर्राष्ट्रीय-द्रुत-वितरणस्य विकासः सुचारु-नौकायानं न भवति । सीमाशुल्कनीतिपरिवर्तनं, परिवहनकाले जोखिमाः, विभिन्नदेशानां नियमविनियमानाम् अन्तरं च इत्यादीनि अनेकानि आव्हानानि अस्य सम्मुखीभवन्ति एतेषां विषयाणां परिणामः कदाचित् विलम्बितः, नष्टः वा क्षतिग्रस्तः अपि संकुलः भवति, यस्य परिणामेण उपभोक्तृणां व्यवसायानां च हानिः भवति ।

एतासां चुनौतीनां सामना कर्तुं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः सेवा-प्रतिरूपेषु नवीनतां कुर्वन्ति, परिचालन-दक्षतायां च सुधारं कुर्वन्ति । ते उन्नतसूचनाप्रौद्योगिक्याः उपयोगं कुर्वन्ति यत् ते संकुलानाम् वास्तविकसमयनिरीक्षणं सूचनासाझेदारी च साकारं कुर्वन्ति, येन ग्राहकाः कदापि संकुलानाम् परिवहनस्य स्थितिं अवगन्तुं शक्नुवन्ति तस्मिन् एव काले वयं मालस्य सुचारुपरिवहनं सुनिश्चित्य सीमाशुल्कनिष्कासनादिविषयाणां संयुक्तरूपेण समाधानार्थं विभिन्नदेशानां सर्वकारैः, प्रासंगिकसंस्थाभिः च सहकार्यं सुदृढं करिष्यामः।

अपरपक्षे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विकासेन पर्यावरणसंरक्षणे अपि प्रभावः अभवत् । विशालपार्सलपरिवहनस्य परिणामेण ऊर्जायाः उपभोगः वर्धते, कार्बन उत्सर्जनं च भवति । स्थायिविकासं प्राप्तुं द्रुतवितरणकम्पनीभिः पर्यावरणस्य उपरि नकारात्मकप्रभावानाम् न्यूनीकरणाय परिवहनमार्गानां अनुकूलनं, पर्यावरणसौहृदपैकेजिंगसामग्रीणां उपयोगः इत्यादीनां उपायाः कृताः

"रिम-प्रशांतसैन्यव्यायामम्" प्रति पुनः, यद्यपि सैन्यक्षेत्रे एषा क्रियाकलापः अस्ति तथापि अन्तर्राष्ट्रीयराजनैतिकपरिदृश्ये परिवर्तनं देशसम्बन्धेषु च परिवर्तनं प्रतिबिम्बयति अस्मिन् सन्दर्भे आर्थिकविनिमयस्य सेतुरूपेण अन्तर्राष्ट्रीय-द्रुत-वितरणस्य महत्त्वं अधिकं प्रमुखं जातम् । स्थिरं अन्तर्राष्ट्रीयं वातावरणं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासाय अनुकूलं भवति, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य समृद्धिः देशयोः आर्थिकसहकार्यं प्रवर्धयितुं च परस्परं अवगमनं विश्वासं च वर्धयितुं शक्नोति

संक्षेपेण वैश्विक-आर्थिक-विकासे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य अपरिहार्यभूमिका वर्तते । अस्माभिः तस्य विकासप्रवृत्तिषु ध्यानं दातव्यं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातव्या, तस्य लाभेषु पूर्णं क्रीडां दातव्यं, वैश्विक-अर्थव्यवस्थायाः समृद्धेः प्रवर्धनार्थं च योगदानं दातव्यम् |.