सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> यूके-देशस्य वित्तीयस्थितेः विमानपरिवहनमालवाहनस्य च सम्भाव्यसम्बन्धः

यूके वित्तस्य विमानमालवाहनस्य च सम्भाव्यः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन स्थिरं आर्थिकवातावरणं पर्याप्तवित्तीयसमर्थनं च विना विमानपरिवहनमालवाहनस्य विकासः न भवति । यूके-देशस्य वर्तमानस्य “धनहीनस्य विखण्डितस्य च” वित्तीयस्थितेः प्रभावः विमानपरिवहनं मालवाहनं च इत्यादिषु अनेकेषु उद्योगेषु भवितुं निश्चितम् अस्ति ।

धनस्य अभावेन विमानयानसंरचनायाः निवेशः न्यूनः भवितुम् अर्हति । अपर्याप्तधनस्य कारणेन विमानस्थानकस्य विस्तारः, धावनमार्गस्य अनुरक्षणं, मालवाहकटर्मिनलस्य अद्यतनीकरणं च अन्ये पक्षे विलम्बः भवितुम् अर्हति । एतेन न केवलं वायुमालवाहनक्षमतायाः वृद्धिः सीमितं भविष्यति, अपितु परिवहनदक्षतां सेवागुणवत्ता च प्रभाविता भवितुम् अर्हति ।

नीतिदृष्ट्या राजकोषीयबाधाः विमानपरिवहनमालवाहनसम्बद्धनीतयः निर्मातुं उद्योगस्य दीर्घकालीनविकासस्य अपेक्षया अल्पकालीनवित्तसन्तुलनस्य विषये अधिकं ध्यानं दातुं शक्नुवन्ति यथा, वायुमालवाहककम्पनीनां कृते करप्रोत्साहनं न्यूनीकृत्य नियामकनीतयः अधिककठोराः भवितुम् अर्हन्ति, येन निःसंदेहं कम्पनीनां परिचालनव्ययः, परिचालनदबावः च वर्धते

तदतिरिक्तं राजकोषीयकठिनताः अन्तर्राष्ट्रीयव्यापारे यूके-देशस्य स्थितिं प्रतिस्पर्धां च प्रभावितं कर्तुं शक्नुवन्ति । अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धने वायुमालस्य प्रमुखा भूमिका अस्ति, तथा च वायुमालस्य स्थितिं अनुकूलितुं यूके-देशस्य सशक्तवित्तीयसमर्थनं न दत्तवान् इति कारणेन वैश्विकव्यापारपरिदृश्ये तस्य क्रमिकं हाशियाकरणं भवितुम् अर्हति

परन्तु विमानमालवाहने यूके-देशस्य वित्तस्थितेः नकारात्मकं प्रभावं वयं केवलं द्रष्टुं न शक्नुमः । कठिनसमये नूतनावकाशाः परिवर्तनानि च उत्पद्यन्ते ।

वित्तीयदबावस्य प्रतिक्रियारूपेण विमानपरिवहनं मालवाहककम्पनयः च परिचालनमाडलस्य नवीनतां अनुकूलनं च अधिकं ध्यानं दातुं शक्नुवन्ति । उदाहरणार्थं, मालवाहन-अवरोहण-दक्षतायां सुधारं कर्तुं परिवहनव्ययस्य न्यूनीकरणाय च अधिक-उन्नत-रसद-प्रौद्योगिक्याः उपयोगेन;

तत्सह उद्योगस्य अन्तः समेकनं पुनर्गठनं च त्वरितं भवितुम् अर्हति । दुर्बलकम्पनयः समाप्ताः वा विलयिताः वा भवितुम् अर्हन्ति, यदा तु लाभप्रदकम्पनयः संसाधनानाम् एकीकरणेन स्वस्य विपण्यभागस्य विस्तारं कृत्वा परिमाणस्य अर्थव्यवस्थां प्राप्तुं शक्नुवन्ति । एतेन सम्पूर्णस्य उद्योगस्य एकाग्रतायाः प्रतिस्पर्धायाः च किञ्चित्पर्यन्तं सुधारः भवति ।

सर्वकारः सीमितवित्तीयसंसाधनानाम् उपयोगं अपि कर्तुं शक्नोति यत् अधिकसटीकरूपेण धनं निवेशयितुं शक्नोति तथा च उद्योगस्य परिवर्तनं उन्नयनं च चालयितुं सामरिकमहत्त्वं नवीनक्षमता च विद्यमानं विमानपरिवहनं मालवाहकपरियोजनां च प्राथमिकताम् अददात्।

संक्षेपेण वक्तुं शक्यते यत् यूके-देशस्य वर्तमानवित्तीयस्थित्या विमानपरिवहनमालस्य कृते बहवः आव्हानाः आगताः, परन्तु तया उद्योगः, सर्वकारः च नूतनाः विकासमार्गाः रणनीतयः च अन्वेष्टुं प्रेरिताः भविष्ये कठिनतां पारयित्वा विमानयानस्य मालवाहनस्य च स्थायिविकासः कथं भवति इति अस्माकं निरन्तरं ध्यानं गहनचिन्तनं च अर्हति |.