सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वायुपरिवहनं मालवाहनं च परिवर्तनशीलवैश्विक आर्थिकप्रतिरूपे अस्य भूमिका

वायुमालवाहनम् : परिवर्तनशीलवैश्विक-आर्थिक-परिदृश्ये तस्य भूमिका


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानयानस्य कार्यक्षमतायाः कारणात् मालस्य गन्तव्यस्थानेषु अल्पकाले एव वितरणं भवति, येन द्रुतवितरणस्य विपण्यस्य माङ्गल्यं पूर्यते यथा, इलेक्ट्रॉनिक्स-उद्योगे नवीन-उत्पादानाम् अत्यन्तं शीघ्रं प्रारम्भः भवति, वायु-परिवहनेन शीघ्रमेव भागाः, समाप्त-उत्पादाः च विश्वस्य सर्वेषु भागेषु परिवहनं कर्तुं शक्यते, येन उत्पादन-रेखानां सुचारु-सञ्चालनं, विपण्यां समये आपूर्तिः च सुनिश्चिता भवति

तत्सह नूतनपदार्थानाम् परिवहने विमानमालवाहनस्य अपि अपूरणीया भूमिका अस्ति । ताजाः फलानि, समुद्रीभोजनानि च इत्यादीनि नाशवन्तानि आहारपदार्थानि अल्पतमसमये एव उत्पादनस्थानात् उपभोगस्थानं प्रति परिवहनं कर्तुं शक्यन्ते, तेषां गुणवत्तां स्वादं च निर्वाहयित्वा जनानां भोजनमेजं समृद्धं कर्तुं शक्यते

परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । उच्चयानव्ययः तेषु अन्यतमः अस्ति । सामान्यतया अन्येभ्यः परिवहनविधेभ्यः अपेक्षया वायुयानं महत्तरं भवति, यत् केषाञ्चन न्यूनमूल्यानां वा अधिकभारस्य वा मालस्य कृते किफायती न भवेत् । तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति ।

एतासां आव्हानानां सामना कर्तुं विमानसेवाः, रसदकम्पनयः च निरन्तरं नवीनतां सुधारं च कुर्वन्ति । मार्गजालस्य अनुकूलनं कृत्वा, विमानस्य भारस्य दरं वर्धयित्वा, अधिकं उन्नतं रसदप्रौद्योगिकीम् अङ्गीकृत्य वयं व्ययस्य न्यूनीकरणाय, परिवहनदक्षतायाः सुधारणाय च प्रयत्नशीलाः स्मः तस्मिन् एव काले विमानयानस्य मालवाहनस्य च विकासाय समर्थनं कर्तुं, आधारभूतसंरचनानिर्माणं सुदृढं कर्तुं, विमानस्थानकस्य मालवाहनक्षमतायां सुधारं कर्तुं च सर्वकारेण प्रासंगिकनीतयः अपि प्रवर्तन्ते

वैश्विक आर्थिकपरिदृश्यस्य दृष्ट्या विमानपरिवहनमालवाहनस्य विकासः विभिन्नदेशानां अर्थव्यवस्थानां गहनतरं परस्परनिर्भरतां अपि प्रतिबिम्बयति उदयमानानाम् अर्थव्यवस्थानां उदयेन सह अन्तर्राष्ट्रीयव्यापारस्य परिमाणं व्याप्तिः च निरन्तरं विस्तारं प्राप्नोति, विमानपरिवहनमालस्य माङ्गल्यं च निरन्तरं वर्धते यथा, विश्वस्य प्रमुखः निर्माणदेशः इति नाम्ना चीनदेशः विमानयानद्वारा विश्वस्य सर्वेषु भागेषु निर्यातितवस्तूनाम् बृहत् परिमाणं परिवहनं कर्तुं प्रवृत्तः अस्ति

भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमागधायां परिवर्तनेन च विमानपरिवहनमालस्य महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, नूतनविकासप्रवृत्तिषु अनुकूलतां च निरन्तरं प्राप्स्यति उदाहरणार्थं, ड्रोन-प्रौद्योगिक्याः प्रयोगेन केषुचित् विशिष्टक्षेत्रेषु विमानयानस्य दक्षतायां लचीलेन च सुधारः भविष्यति इति अपेक्षा अस्ति

संक्षेपेण वक्तुं शक्यते यत् वैश्विक-अर्थव्यवस्थायां विमानपरिवहन-मालस्य महत्त्वपूर्णा भूमिका अस्ति, अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं, आर्थिकवृद्ध्यर्थं, जनानां जीवनस्तरस्य उन्नयनार्थं च तस्य विकासस्य महत्त्वम् अस्ति भविष्ये विमानयानस्य मालवाहनस्य च क्षेत्रे निरन्तरं नवीनतां विकासं च द्रष्टुं वयं प्रतीक्षामहे, येन वैश्विक-अर्थव्यवस्थायाः समृद्धौ अधिकं योगदानं भविष्यति |.