सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिकादेशस्य प्रति पुटिन् इत्यस्य सैन्यप्रतिक्रिया तथा च विमानपरिवहन-उद्योगे सम्भाव्यविकासाः

अमेरिकी प्रति पुटिन् इत्यस्य सैन्यप्रतिक्रिया तथा वायुपरिवहनउद्योगे सम्भाव्यगतिविज्ञानम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयव्यापारस्य, कार्मिकविनिमयस्य च महत्त्वपूर्णसेतुत्वेन विमानपरिवहन-उद्योगस्य विकासः विभिन्नैः कारकैः प्रतिबन्धितः, प्रवर्धितः च अस्ति वैश्विक आर्थिकसमायोजनस्य प्रक्रियायां वायुमालस्य महत्त्वपूर्णा भूमिका भवति ।

परन्तु अन्तर्राष्ट्रीयराजनैतिकस्थितौ अशान्तिः, यथा अमेरिका-रूसयोः सैन्यस्पर्धा, विमानयानमार्गनियोजने, मालवाहनस्य सुरक्षायां, विपण्यमागधायां च प्रभावं कर्तुं शक्नोति यथा, यदि क्षेत्रीयतनावः उत्पद्यते तर्हि केचन मार्गाः प्रतिबन्धिताः वा समायोजिताः वा भवितुम् अर्हन्ति, यस्य परिणामेण परिवहनव्ययः वर्धते, परिवहनसमयः च दीर्घः भवति

तदतिरिक्तं राजनैतिक-अस्थिरता विमानपरिवहनकम्पनीनां निवेशनिर्णयान् अपि प्रभावितं कर्तुं शक्नोति । कम्पनयः भविष्यस्य स्थितिविषये अनिश्चिततायाः कारणात् प्रासंगिकक्षेत्रेषु क्षमतानियोजनं न्यूनीकर्तुं शक्नुवन्ति, अथवा नूतनमार्गस्य उद्घाटनं विमानक्रयणयोजना च स्थगयितुं शक्नुवन्ति

मालवाहनसुरक्षायाः दृष्ट्या तनावपूर्णाः परिस्थितयः आतङ्कवादीनां क्रियाकलापानाम् जोखिमं वर्धयितुं शक्नुवन्ति, विमानसेवाभिः सुरक्षापरिपाटनं सुदृढं कर्तुं आवश्यकं भवति, येन निःसंदेहं परिचालनव्ययस्य वृद्धिः भविष्यति तस्मिन् एव काले केषुचित् प्रदेशेषु अस्थिरतायाः कारणात् उच्चमूल्यकवस्तूनाम् परिवहनमागधा परिवर्तयितुं शक्नोति, येन वायुमालस्य मालसंरचना प्रभाविता भवति

विपण्यमागधायाः दृष्ट्या राजनैतिकस्थितौ परिवर्तनेन कतिपयेषु उद्योगेषु व्यापारस्य परिमाणस्य न्यूनता वा वृद्धिः वा भवितुम् अर्हति । यथा, रक्षासम्बद्धेषु उद्योगेषु परिवहनस्य माङ्गं वर्धितं दृश्यते, यदा तु प्रतिबन्धानां वा व्यापारप्रतिबन्धानां वा अधीनाः उद्योगाः विमानमालस्य माङ्गं न्यूनीकृतं द्रष्टुं शक्नुवन्ति

परन्तु अपरपक्षे विमानयान-उद्योगस्य अपि किञ्चित् अनुकूलता, लचीलापनं च अस्ति । उद्योगे कम्पनयः परिचालनप्रतिमानानाम् अनुकूलनं, नूतनविपण्यविस्तारं, सर्वैः पक्षैः सह सहकार्यं सुदृढं च कृत्वा आव्हानानां प्रतिक्रियां दातुं शक्नुवन्ति । यथा, उदयमानविपणानाम् अन्वेषणं, अतनावक्षेत्रैः सह व्यापारं वर्धयितुं, अथवा समग्रयानदक्षतायाः उन्नयनार्थं अन्यैः परिवहनविधैः सह सहकार्यं करणं वा

संक्षेपेण वक्तुं शक्यते यत् अमेरिकीसैन्यकार्याणां प्रति पुटिन् इत्यस्य प्रतिक्रियायाः कारणेन राजनैतिकस्थितौ परिवर्तनं विमानमालपरिवहनस्य विषये बहवः अनिश्चितताः, आव्हानानि च आनयत् परन्तु तत्सह, एतत् विमानपरिवहन-उद्योगं जटिलस्य नित्यं परिवर्तनशीलस्य च अन्तर्राष्ट्रीय-वातावरणस्य अनुकूलतायै निरन्तरं नवीनतां समायोजयितुं च प्रेरयति |.