सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "जापान-अमेरिका-सैन्यसहकार्यस्य वायुपरिवहनस्य मालवाहनस्य च गुप्तसम्बन्धः"

"जापान-अमेरिका-सैन्यसहकार्यस्य वायुपरिवहनमालवाहनस्य च गुप्तसम्बन्धः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन विमानयानमालवाहनं बहुभिः कारकैः प्रभावितं भवति । अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनं क्षेत्रीयसुरक्षास्थितेः विकासः च वायुमालवाहकउद्योगे अप्रमादेन प्रभावं जनयितुं शक्नोति।

जापान-यू परिवहनम् । यथा सैन्यसहकार्यस्य सुदृढीकरणेन क्षेत्रीयतनावानां वृद्धिः भवितुम् अर्हति, तस्मात् सम्बन्धितक्षेत्रेषु आर्थिकक्रियाकलापाः व्यापारविनिमयाः च प्रभाविताः भवितुम् अर्हन्ति व्यापारस्य समर्थनस्य महत्त्वपूर्णसाधनत्वेन विमानमालस्य परिवहनस्य आवश्यकताः, मार्गनियोजनं च तस्य परिणामेण परिवर्तनं भवितुम् अर्हति ।

तदतिरिक्तं सैन्यकार्यक्रमेषु प्रायः बहूनां सामग्रीनां परिनियोजनं परिवहनं च भवति । जापानदेशे अमेरिकीसैन्यस्य अधिकारस्य विस्तारः, जापानीयानां आत्मरक्षासेनाभिः सह सहकार्यस्य सुदृढीकरणं च अस्य क्षेत्रे अधिकसैन्यसामग्रीणां आपूर्तिनां च प्रवाहस्य आवश्यकता अस्ति इति अर्थः सैन्यसामग्रीणां एतत् बृहत्परिमाणं परिवहनं नागरिकवायुपरिवहनसम्पदां निकृष्टं कर्तुं शक्नोति, अतः सामान्यव्यापारिकवायुमालवाहनसञ्चालनं प्रभावितं कर्तुं शक्नोति ।

आर्थिकदृष्ट्या जापान-अमेरिका-सैन्यसहकार्यस्य सुदृढीकरणेन विपण्य-अनिश्चितता भवितुम् अर्हति । क्षेत्रीयस्थितेः विषये निवेशकानां चिन्ता पूंजीप्रवाहस्य परिवर्तनं जनयितुं शक्नोति, यत् क्रमेण सम्बन्धित-उद्योगानाम् विकासं प्रभावितं करोति । वैश्विक अर्थव्यवस्थायाः स्थिरतायाः उपरि अत्यन्तं निर्भरः उद्योगः इति नाम्ना विमानयानस्य मालवाहक-उद्योगस्य च विकासस्य प्रवृत्तिः एतया अनिश्चिततायाः कारणेन प्रभाविता भवितुम् अर्हति

नीतिस्तरस्य विभिन्नदेशेषु सर्वकाराः सम्भाव्यसुरक्षाधमकीनां आर्थिकपरिवर्तनानां च प्रतिक्रियारूपेण प्रासंगिकविमानपरिवहननीतीनां समायोजनं कर्तुं शक्नुवन्ति । यथा वायुमालस्य पर्यवेक्षणं सुदृढं कुर्वन्तु, सुरक्षानिरीक्षणं च वर्धयन्तु । यद्यपि एते नीतिसमायोजनाः राष्ट्रियसुरक्षायाः जनहितस्य च रक्षणार्थं उद्दिष्टाः सन्ति तथापि ते विमानयानस्य मालवाहककम्पनीनां कृते अतिरिक्तव्ययस्य परिचालनदबावस्य च आनेतुं शक्नुवन्ति

सारांशतः, यद्यपि जापान-अमेरिका-सैन्यसहकार्यस्य राजनैतिकघटना विमानयानस्य मालवाहनस्य च दैनन्दिनव्यापारात् दूरं दृश्यते तथापि तस्य सम्भाव्यः प्रभावः विमानयानस्य मालवाहनस्य च क्षेत्रे विविधपरोक्षमार्गेण भवति वायुपरिवहन-मालवाहक-कम्पनयः तथा सम्बद्धाः अभ्यासकारिणः अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दद्युः तथा च सम्भाव्यजोखिमान् न्यूनीकर्तुं उद्योगस्य स्थिरविकासं सुनिश्चित्य प्रतिक्रियारणनीतयः पूर्वमेव सज्जीकर्तव्याः।