सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "वायुपरिवहनमालवाहनस्य सम्भाव्यः प्रभावः तथा च अमेरिकी-जापानस्य सैन्यकार्याणि"

"वायुमालवाहनपरिवहनं तथा अमेरिकी-जापानसैन्यकार्याणां सम्भाव्यप्रभावः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. वायुमालवाहनपरिवहनस्य महत्त्वम्

आधुनिक अर्थव्यवस्थायां वायुयानमालस्य महती भूमिका अस्ति । इदं द्रुतं, कुशलं, उच्चमूल्यं, समयसंवेदनशीलं च मालम् परिवहनं कर्तुं समर्थं च अस्ति, येन वैश्विक-आपूर्ति-शृङ्खलायाः अनिवार्यः भागः अस्ति । इलेक्ट्रॉनिक-उत्पादाः, ताजाः खाद्याः वा चिकित्सा-सामग्रीः वा, ते सर्वे द्रुत-वैश्विक-सञ्चारं प्राप्तुं विमान-परिवहन-मालस्य उपरि अवलम्बन्ते ।

2. अमेरिकी-जापानी-सैन्यक्रियाणां पृष्ठभूमिः प्रभावः च

अमेरिका-जापानयोः मध्ये "२ २" वार्तालापानन्तरं तेषां निर्णयः अभवत् यत् जापानदेशे स्थितस्य अमेरिकीसैन्यस्य पुनर्गठनं कृत्वा नूतनं "एकीकृतसेना-कमाण्ड्" इति स्थापनं कृतम् । भूराजनीतिकदृष्ट्या एषा क्रिया क्षेत्रे सैन्यसन्तुलनं परिवर्तयितुं शक्नोति, तस्मात् क्षेत्रीयस्थिरतां आर्थिकविकासं च प्रभावितं कर्तुं शक्नोति । विमानमालयानयानस्य कृते कस्यचित् प्रदेशस्य स्थिरतायाः प्रत्यक्षसम्बन्धः मार्गस्य सुरक्षायाः, सुचारुतायाः च सह भवति । अस्थिरस्थित्या मार्गसमायोजनं, परिवहनव्ययः अधिकः, शिपिङ्गसमयस्य विषये अनिश्चितता च वर्धते ।

3. वायुपरिवहन-माल-उद्योगे सम्भाव्यः प्रभावः

प्रथमं सैन्यक्रियाभिः कस्यचित् वायुक्षेत्रस्य नियन्त्रणं वर्धयितुं शक्यते । सैन्यकार्यक्रमस्य सुचारुसञ्चालनं सुनिश्चित्य प्रासंगिकवायुक्षेत्रं अस्थायीरूपेण बन्दं वा उपयोगे प्रतिबन्धितं वा भवितुम् अर्हति, यत् वायुयानस्य मालवाहनस्य च मार्गनियोजनं प्रत्यक्षतया प्रभावितं करिष्यति विमानसेवानां नियन्त्रितवायुक्षेत्रं परिहरितुं पुनः मार्गस्य आवश्यकता भवितुम् अर्हति, येन न केवलं उड्डयनस्य दूरं समयः च वर्धते, अपितु ईंधनस्य उपभोगः अपि वर्धते, परिवहनव्ययः अपि वर्धते द्वितीयं, क्षेत्रीयतनावः विपण्यविश्वासं प्रभावितं कर्तुं शक्नोति। निवेशकाः व्यापारिणः च क्षेत्रे व्यापारस्य विकासे सावधानाः भवितुम् अर्हन्ति, येन मालस्य परिवहनस्य आवश्यकता न्यूनीभवति । स्थिरविपण्यमागधायां निर्भरस्य विमानपरिवहनस्य मालवाहनस्य च उद्योगस्य कृते एतत् निःसंदेहं नकारात्मकं कारकम् अस्ति ।

4. सामनाकरणरणनीतयः दृष्टिकोणं च

एतस्य सम्भाव्यप्रभावस्य सम्मुखे विमानपरिवहनस्य मालवाहनस्य च उद्योगस्य सक्रियप्रतिक्रियारणनीतयः स्वीकर्तुं आवश्यकता वर्तते। एकतः सर्वकारेण सह प्रासंगिकविभागैः सह संचारं सहकार्यं च सुदृढं कुर्वन्तु, तथा च वायुक्षेत्रनियन्त्रणे क्षेत्रीयस्थितौ च परिवर्तनस्य विषये अवगताः भवन्तु, येन मार्गसमायोजनं परिवहनयोजना च पूर्वमेव करणीयम्। अपरपक्षे वयं परिचालनप्रबन्धनस्य अनुकूलनं, परिवहनदक्षतासुधारं, विपण्यां प्रतिस्पर्धां वर्धयितुं व्ययस्य न्यूनीकरणं च निरन्तरं कुर्मः। संक्षेपेण यद्यपि विमानपरिवहनमालम्, अमेरिका-जापानयोः सैन्यक्रियाः च भिन्नक्षेत्रेषु सन्ति इति भासते तथापि वैश्वीकरणस्य सन्दर्भे तेषां सम्बन्धः अविच्छिन्नः अस्ति एतेषां सम्भाव्यप्रभावानाम् पूर्णतया मान्यतां दत्त्वा प्रभावीप्रतिक्रियापरिहारं कृत्वा एव विमानपरिवहनं मालवाहक-उद्योगः च जटिले नित्यं परिवर्तनशील-अन्तर्राष्ट्रीय-वातावरणे स्थिरविकासं निर्वाहयितुं शक्नोति |.