समाचारं
समाचारं
Home> उद्योग समाचार> Ningbo’s Economic Rise and Multi-field Coordinated Development
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
औद्योगिक उन्नयनं निङ्गबो-नगरस्य आर्थिक-उदयस्य प्रमुखकारकेषु अन्यतमम् अस्ति । निंगबो सक्रियरूपेण पारम्परिकविनिर्माणउद्योगानाम् उच्चस्तरीयबुद्धिमान् उद्योगेषु परिवर्तनं प्रवर्धयति, उत्पादवृद्धमूल्यं तथा च बाजारप्रतिस्पर्धासु सुधारं करोति। तस्मिन् एव काले नूतन ऊर्जा, जैवचिकित्सा इत्यादयः उदयमानाः उद्योगाः अपि प्रफुल्लिताः सन्ति, येन आर्थिकवृद्धौ नूतनाः गतिः प्रविशति ।
परिवहनक्षेत्रे निङ्गबो-नगरस्य बन्दरगाहलाभानां महत्त्वपूर्णा भूमिका अस्ति । विश्वस्य महत्त्वपूर्णेषु बन्दरगाहेषु अन्यतमत्वेन निङ्गबो-बन्दरस्य विशालः मालवाहनस्य प्रवाहः अस्ति, व्यापाराय च सुविधाजनकं मार्गं प्रदाति । विमानयानस्य विकासेन निङ्गबो-नगरस्य आर्थिकवृद्ध्यर्थम् अपि दृढं समर्थनं प्राप्तम् अस्ति ।
एकः कुशलः रसदव्यवस्था निङ्गबो-नगरस्य आर्थिकविकासाय महत्त्वपूर्णा गारण्टी अस्ति । द्रुततरं कुशलं च लक्षणं कृत्वा विमानयानं उच्चमूल्यवर्धितस्य समयसंवेदनशीलस्य च मालवाहनस्य आवश्यकतां पूरयितुं शक्नोति । निङ्गबो स्वस्य विमानपरिवहनजालस्य सुधारं, परिवहनदक्षतायाः सुधारं, रसदव्ययस्य न्यूनीकरणं, अत्र निवसितुं अधिककम्पनीनां आकर्षणं च निरन्तरं कुर्वन् अस्ति
नीतिसमर्थनम् अपि निङ्गबो-नगरस्य आर्थिकविकासाय महत्त्वपूर्णं चालकशक्तिः अस्ति । उद्यमानाम् नवीनतां विकासाय च प्रोत्साहयितुं, अनुसन्धानविकासे निवेशं वर्धयितुं, मूलप्रतिस्पर्धासु सुधारं कर्तुं च सर्वकारेण प्राधान्यनीतीनां श्रृङ्खला आरब्धा अस्ति तत्सह आधारभूतसंरचनानिर्माणे निवेशः सुदृढः अभवत्, निवेशस्य वातावरणं च सुदृढं जातम् ।
प्रतिभानां परिचयः प्रशिक्षणं च निङ्गबो-विकासाय बौद्धिकसमर्थनं ददाति । निङ्गबो इत्यनेन उत्तमं रोजगारवातावरणं विकासस्य अवसराः च प्रदातुं उच्चगुणवत्तायुक्तानां प्रतिभानां बहूनां संख्यायां आकर्षणं कृतम् अस्ति । एताः प्रतिभाः प्रौद्योगिकी-नवीनीकरणे प्रबन्धने च, उद्यमानाम् विकासाय, उद्योगानां उन्नयनं च प्रवर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति
संक्षेपेण वक्तुं शक्यते यत् तियानजिन्-नगरस्य सकलराष्ट्रीयउत्पादं अतिक्रम्य निङ्गबो-नगरस्य सकलराष्ट्रीयउत्पादः अनेकेषां कारकानाम् परिणामः अस्ति । भविष्ये निङ्गबो स्वस्य लाभानाम् उपयोगं निरन्तरं करिष्यति, औद्योगिकनवाचारं सुदृढं करिष्यति, परिवहनस्य रसदस्य च स्तरं सुधारयिष्यति, निरन्तरं स्वस्थं च आर्थिकविकासं प्रवर्धयिष्यति।