सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> फार्न्बरो एयरशो इत्यत्र चीनीय उद्यमानाम् सम्भाव्य अवसराः तथा च वायुपरिवहन उद्योगः

फार्न्बरो एयरशो इत्यत्र चीनीयकम्पनीनां कृते सम्भाव्य अवसराः विमानपरिवहन-उद्योगे च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन विमानयानस्य लक्षणं द्रुतगतिः, उच्चदक्षता च अस्ति । वैश्विकव्यापारस्य आर्थिकविकासस्य च प्रवर्धने अस्य भूमिकां न्यूनीकर्तुं न शक्यते । चीनीय-उद्यमानां सक्रिय-सहभागितायाः कारणात् विमानयान-उद्योगे नूतन-जीवनशक्तिः प्रविष्टा अस्ति ।

फार्न्बरो-वायुप्रदर्शने चीनीयकम्पनयः उन्नतप्रौद्योगिकीनां, उत्पादानाम् च श्रृङ्खलां प्रदर्शितवन्तः । यथा, नूतनानि विमाननिर्माणसामग्रीणि, अधिकदक्षाः इञ्जिनविन्यासाः, बुद्धिमान् विमानप्रबन्धनव्यवस्थाः च । एताः नवीनाः उपलब्धयः न केवलं अन्तर्राष्ट्रीयविमानविपण्ये चीनीय-उद्यमानां प्रतिस्पर्धां वर्धयन्ति, अपितु विमानयानस्य कुशल-सञ्चालनस्य कृते अपि दृढं समर्थनं प्रददति |.

तस्मिन् एव काले वायुप्रदर्शने चीनदेशस्य उद्यमानाम् अन्तर्राष्ट्रीयसमकक्षैः सह संवादं कर्तुं सहकार्यं च कर्तुं मञ्चः अपि प्राप्यते । एयरबस् इत्यादिभिः अन्तर्राष्ट्रीयविशालकायैः सह सहकार्यं कृत्वा चीनीयकम्पनयः उन्नतप्रौद्योगिकीम् प्रबन्धनस्य च अनुभवं अवशोष्य स्वस्य विकासं त्वरयितुं शक्नुवन्ति । एतादृशः सहकार्यः तान्त्रिकबाधान् भङ्गयितुं, संसाधनसाझेदारी प्राप्तुं, वायुयान-उद्योगस्य प्रगतेः संयुक्तरूपेण प्रवर्धनं कर्तुं च सहायकः भवति ।

अधिकस्थूलदृष्ट्या फार्न्बरो-वायुप्रदर्शने चीनीयकम्पनीनां उत्कृष्टं प्रदर्शनं चीनस्य विमाननक्षेत्रे तीव्रवृद्धिं प्रतिबिम्बयति । वैश्विकविमानउद्योगशृङ्खलायां चीनस्य स्थितिं सुधारयितुम् एतस्य महत्त्वम् अस्ति । यथा यथा चीनीयकम्पनयः विमानयानक्षेत्रे विस्तारं नवीनतां च कुर्वन्ति तथा भविष्ये अन्तर्राष्ट्रीयविपण्यस्य बृहत्तरं भागं तेषां ग्रहणं भविष्यति इति अपेक्षा अस्ति।

परन्तु विमानयान-उद्योगस्य विकासे अपि केचन आव्हानाः सन्ति । यथा - उच्चः ईंधनव्ययः, कठोरपर्यावरणस्य आवश्यकताः, जटिलाः अन्तर्राष्ट्रीयविनियमाः च । चीनीयकम्पनीनां एतासां चुनौतीनां सामना कर्तुं प्रौद्योगिकी-नवीनीकरणे, परिचालन-प्रबन्धने, विपण्यविस्तारे च निरन्तरं प्रयत्नाः करणीयाः सन्ति ।

प्रौद्योगिकी-नवीनतायाः दृष्ट्या चीनीय-कम्पनीभिः अनुसन्धान-विकासयोः निवेशं वर्धयितुं, विमानस्य ईंधन-दक्षतायां सुधारः करणीयः, कार्बन-उत्सर्जनस्य न्यूनीकरणं च कर्तव्यम् |. तस्मिन् एव काले वयं विद्युत्विमानम् अथवा हाइड्रोजनविमानम् इत्यादीनां विमानयानस्य नूतनानां ऊर्जास्रोतानां अनुप्रयोगस्य सक्रियरूपेण अन्वेषणं कुर्मः । तदतिरिक्तं परिचालनदक्षतां सेवागुणवत्तां च सुधारयितुम् मार्गनियोजनं विमाननिर्धारणं च अनुकूलितुं बृहत्दत्तांशः कृत्रिमबुद्धिः इत्यादीनां उन्नतप्रौद्योगिकीनां उपयोगः भवति

परिचालनप्रबन्धनस्य दृष्ट्या चीनीयकम्पनीभिः विमानयानस्य सुरक्षां विश्वसनीयतां च सुनिश्चित्य सम्पूर्णं गुणवत्तानियन्त्रणप्रणालीं सुरक्षाप्रबन्धनतन्त्रं च स्थापनीयम्। प्रतिभाप्रशिक्षणं दलनिर्माणं च सुदृढं कुर्वन्तु, तथा च कर्मचारिणां व्यावसायिकगुणवत्तां सेवाजागरूकतां च सुधारयन्तु। तस्मिन् एव काले वयं आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं कुर्मः, व्ययस्य न्यूनीकरणं कुर्मः, निगमस्य लाभप्रदतां च सुधारयामः ।

बाजारविस्तारस्य दृष्ट्या चीनीयकम्पनीभिः अन्तर्राष्ट्रीयबाजारमागधायां गहनं शोधं कृत्वा लक्षितविपणनरणनीतयः निर्मातव्याः। व्यावसायिकमार्गविस्तारार्थं घरेलुविदेशीयविमानसेवाभिः, मालवाहकैः अन्यैः भागिनेयैः सह सहकार्यं सुदृढं कुर्वन्तु। अन्तर्राष्ट्रीयविमानपरिवहनसङ्गठनेषु मानकनिर्माणे च सक्रियरूपेण भागं गृह्णन्ति, अन्तर्राष्ट्रीयविमानपरिवहनक्षेत्रे चीनीय उद्यमानाम् स्वरं वर्धयन्ति च।

संक्षेपेण वक्तुं शक्यते यत् फार्न्बरो-वायुप्रदर्शने चीनीयकम्पनीनां उपस्थितिः उत्तमः आरम्भः अस्ति । भविष्ये निरन्तरं नवीनतायाः प्रयत्नस्य च माध्यमेन चीनीय-उद्यमानां विमानयानक्षेत्रे अधिकानि उपलब्धयः प्राप्य वैश्विक-वायुयान-उद्योगस्य विकासे अधिकं योगदानं दास्यति इति अपेक्षा अस्ति