समाचारं
समाचारं
Home> उद्योगसमाचारः> वायुमालस्य मोबाईलफोनबाजारस्य च गुप्तः कडिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य तन्तुपट्टिकायाः मोबाईलफोनविपणनं उदाहरणरूपेण गृह्यताम्, हुवावे प्रथमस्थानं धारयति, विपण्यस्य आर्धं भागं च धारयति। परन्तु एतस्य विमानयानमालवाहनेन सह किमपि सम्बन्धः नास्ति इति भासते, परन्तु वस्तुतः द्वयोः गभीररूपेण सम्बद्धौ स्तः ।
एकः कुशलः द्रुतगतिः च परिवहनपद्धतिः इति नाम्ना विमानयानं इलेक्ट्रॉनिक-उत्पाद-उद्योगाय महत्त्वपूर्णम् अस्ति । फोल्डेबल स्क्रीन मोबाईलफोन इत्यादयः उत्पादाः, ये उच्चप्रौद्योगिकीयुक्ताः, उच्चमूल्याः, समयसापेक्षतायाः उच्चा आवश्यकताः च सन्ति, ते उत्पादनविक्रयप्रक्रियायाः समये वायुमालस्य समर्थनात् अविभाज्याः सन्ति
कच्चामालस्य क्रयणात् आरभ्य, भागानां घटकानां च परिवहनं यावत्, समाप्तपदार्थानाम् वितरणं यावत्, वायुमालः सम्पूर्णस्य आपूर्तिशृङ्खलायाः कुशलसञ्चालनं सुनिश्चितं करोति एतेन परिवहनसमयः लघुः भवति, सूचीव्ययस्य न्यूनीकरणं भवति, उद्यमानाम् प्रतिस्पर्धा च वर्धते ।
वैश्विकरूपेण वायुमालस्य विकासः अपि विभिन्नैः कारकैः प्रभावितः भवति । नीतिविनियमयोः समायोजनं, ईंधनस्य मूल्येषु उतार-चढावः, प्रौद्योगिकी-नवीनताः च सर्वेषां तस्मिन् गहनः प्रभावः भवति ।
यथा, वायुमालवाहक-उद्योगस्य विकासं प्रवर्धयितुं केचन देशाः प्रदेशाः च प्रासंगिकानि प्राधान्यनीतीनि अनुदानपरिपाटानि च प्रवर्तयन्ति तस्मिन् एव काले यथा यथा पर्यावरणजागरूकता वर्धते तथा तथा विमानसेवाः ईंधनस्य उपभोगं कार्बन उत्सर्जनं च न्यूनीकर्तुं नूतनानां ऊर्जा-बचत-प्रौद्योगिकीनां, परिचालन-प्रतिमानानाम् अन्वेषणं निरन्तरं कुर्वन्ति
मोबाईलफोनबाजारस्य कृते विपण्यमागधायां परिवर्तनं, प्रौद्योगिकी उन्नयनं, ब्राण्ड्-मध्ये प्रतिस्पर्धा च कम्पनीभ्यः स्वस्य आपूर्तिशृङ्खलाप्रबन्धनस्य निरन्तरं अनुकूलनं कर्तुं प्रेरितवती अस्ति उदयमानः उत्पादवर्गः इति नाम्ना फोल्डेबलस्क्रीन् मोबाईलफोनाः विपणनविक्रययोः अद्वितीयचुनौत्यस्य सामनां कुर्वन्ति ।
उपभोक्तृणां नूतनानां उत्पादानाम् तीव्रमागधां पूरयितुं मोबाईलफोननिर्मातृणां कुशलरसदवितरणयोः उपरि अवलम्बनस्य आवश्यकता वर्तते येन उत्पादाः समये एव अलमार्यां स्थापयितुं शक्यन्ते इति सुनिश्चितं भवति। एतेन वायुमालस्य सेवागुणवत्तायाः परिवहनक्षमतायाश्च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति ।
तदतिरिक्तं वायुमालस्य सुरक्षा अपि एकः पक्षः अस्ति यस्य अवहेलना कर्तुं न शक्यते । उच्चमूल्यानां इलेक्ट्रॉनिक-उत्पादानाम्, यथा फोल्डेबल-स्क्रीन्-मोबाईल्-फोनानां कृते, परिवहनकाले सुरक्षा महत्त्वपूर्णा अस्ति । परिवहनकाले मालस्य क्षतिः, नष्टः, चोरितः वा न भवति इति सुनिश्चित्य विमानसेवानां, रसदकम्पनीनां च कठोरपरिहारस्य श्रृङ्खला करणीयम् अस्ति ।
अन्यदृष्ट्या मोबाईलफोन-विपण्यस्य विकासेन वायुमालवाहक-उद्योगाय नूतनाः अवसराः, आव्हानानि च अपि आगतानि सन्ति । यथा यथा फोल्डेबल स्क्रीन मोबाईलफोन इत्यादीनां उच्चस्तरीयानाम् उत्पादानाम् विपण्यभागस्य विस्तारः निरन्तरं भवति तथा तथा वायुमालवाहक-उद्योगस्य विपण्यमागधानुकूलतायै स्वस्य सेवास्तरस्य परिचालनदक्षतायाः च निरन्तरं सुधारस्य आवश्यकता वर्तते
तस्मिन् एव काले मोबाईल-फोन-उद्योगे तीव्र-प्रतिस्पर्धायाः कारणात् कम्पनीः अपि व्यय-नियन्त्रणे अधिकं ध्यानं दातुं प्रेरिताः सन्ति । विमानमालवाहकसाझेदारानाम् चयनं कुर्वन् ते मूल्यं, सेवागुणवत्ता, परिवहनसमयः इत्यादीनां बहुविधकारकाणां विषये व्यापकरूपेण विचारं करिष्यन्ति । एतदर्थं वायुमालवाहककम्पनीनां निरन्तरं स्वव्ययसंरचनानां अनुकूलनं, प्रतिस्पर्धात्मकतां च सुधारयितुम् आवश्यकम् अस्ति ।
संक्षेपेण यद्यपि विमानपरिवहनमालवाहनं चीनस्य तन्तुयुक्तपर्दे मोबाईलफोनविपण्यं च द्वौ भिन्नौ क्षेत्रौ इति भासते तथापि तयोः मध्ये निकटः परस्परप्रभावः निर्भरता च अस्ति एतस्य सम्बन्धस्य पूर्णतया अवगमनेन, उपयोगेन च एव द्वयोः उद्योगयोः साधारणविकासः, प्रगतिः च प्राप्तुं शक्यते ।