सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> विमानयानस्य गुप्तं परस्परं गुञ्जनं कृत्रिमबुद्धेः विकासः च

विमानयानस्य गुप्तं परस्परं संयोजनं कृत्रिमबुद्धेः विकासः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं विमानमालवाहनं पश्यामः अस्य कुशलं संचालनं सटीकरसदनियोजने प्रबन्धनव्यवस्थासु च अवलम्बते । अस्मिन् उन्नतसूचनाप्रौद्योगिकी प्रमुखा भूमिकां निर्वहति, मालस्य अनुसरणं, स्थापनं च मार्गस्य अनुकूलितव्यवस्थापर्यन्तं सर्वं दत्तांशस्य समर्थनात् एल्गोरिदम्-प्रयोगात् च अविभाज्यम् अस्ति

कृत्रिमबुद्धेः क्षेत्रे चीनस्य विकासेन बहु ध्यानं आकृष्टम् अस्ति । चीनदेशस्य एआइ-विकासः "स्टैकिंग् चिप्स्" इत्यस्य उपरि अवलम्बितुं न शक्नोति इति वदन्तः अनेकेषां शिक्षाविदां विशेषज्ञानाञ्च उदाहरणं गृहीत्वा ते एल्गोरिदम्-इत्यस्य, नवीनतायाः च महत्त्वं बोधयन्ति स्म एतस्य न केवलं कृत्रिमबुद्धेः विकासाय मार्गदर्शकं महत्त्वं वर्तते, अपितु विमानयानस्य मालवाहनस्य च क्षेत्रे बोधः अपि भवति

विमानमालवाहने परिवहनस्य कार्यक्षमतां कथं सुधारयितुम्, व्ययस्य न्यूनीकरणं च कथं करणीयम् इति शाश्वतः विषयः अस्ति । कृत्रिमबुद्धिप्रौद्योगिक्याः परिचयेन, यथा मालस्य माङ्गं पूर्वानुमानं कर्तुं तथा गोदामप्रबन्धनस्य अनुकूलनार्थं यन्त्रशिक्षणस्य एल्गोरिदम् इत्यस्य उपयोगेन, अधिकं सटीकं संसाधनविनियोगं प्राप्तुं शक्यते तस्मिन् एव काले बृहत्दत्तांशविश्लेषणस्य साहाय्येन वयं विपण्यगतिशीलतां ग्राहकानाम् आवश्यकतां च अधिकतया अवगन्तुं शक्नुमः, तस्मात् परिवहनरणनीतयः समायोजयितुं शक्नुमः।

अपरपक्षे विमानयानमालस्य सुरक्षा अपि सर्वोच्चप्राथमिकता अस्ति । कृत्रिमबुद्धिप्रतिबिम्बपरिचयस्य निगरानीयप्रौद्योगिक्याः उपयोगेन मालस्य स्थितिः परिवहनवातावरणं च वास्तविकसमये निरीक्षितुं शक्यते, सम्भाव्यसुरक्षाखतराणां च समये एव आविष्कारः कर्तुं शक्यते

कृत्रिमबुद्धेः विकासे आदर्शस्य प्रशिक्षणार्थं बृहत् परिमाणेन दत्तांशसमर्थनस्य आवश्यकता भवति । विमानमालवाहनपरिवहनेन उत्पन्नाः विशालाः आँकडा:, यथा मालप्रवाहः, परिवहनमार्गाः इत्यादयः, कृत्रिमबुद्धि-एल्गोरिदम्-अनुकूलनस्य, आदर्श-प्रशिक्षणस्य च समृद्ध-सामग्रीम् उपलभ्यन्ते

सामान्यतया यद्यपि विमानपरिवहनं कृत्रिमबुद्धिः च भिन्नक्षेत्रेषु अन्तर्भवति इति भासते तथापि प्रौद्योगिकी-नवीनीकरणस्य, आँकडा-उपयोगस्य, दक्षता-सुधारस्य च दृष्ट्या गहनः चौराहः, परस्परं सुदृढीकरणं च सम्बन्धः अस्ति