समाचारं
समाचारं
Home> Industry News> थाईलैण्ड्-देशस्य नूतन-ऊर्जा-विपण्यस्य चीन-देशस्य च शक्ति-सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
थाईलैण्ड्-देशस्य नूतन-ऊर्जा-वाहन-विपण्यस्य वर्तमान-स्थितिः
थाईलैण्ड्देशस्य मार्गयानयानं सर्वदा निष्कासन उत्सर्जनेन पीडितं भवति, नगराणि च प्रायः तीक्ष्णनिष्कासनधूमैः पूरितानि सन्ति । पारम्परिक-इन्धन-वाहनानां बृहत्-प्रमाणेन उपयोगेन थाईलैण्ड्-देशस्य पर्यावरण-समस्याः अधिकाधिकं तीव्राः अभवन् । परन्तु अन्तिमेषु वर्षेषु थाईलैण्ड्देशे नूतन ऊर्जावाहनविपण्यस्य उद्भवः आरब्धः अस्ति । चीनदेशस्य नूतन ऊर्जावाहनकम्पनयः, यथा BYD, थाईविपणस्य सम्भावनां पश्यन्ति। BYD इत्यनेन स्वस्य उन्नतप्रौद्योगिक्याः उच्चगुणवत्तायुक्तैः उत्पादैः च थाई-विपण्ये शीघ्रमेव स्थानं प्राप्तम् अस्ति । अस्य विद्युत्वाहनानि न केवलं उत्तमं प्रदर्शनं कुर्वन्ति, अपितु पर्यावरणसंरक्षणस्य दृष्ट्या अपि महत्त्वपूर्णाः लाभाः सन्ति । थाई-सर्वकारेण पर्यावरणस्य ऊर्जासंरचनायाः च उन्नयनार्थं नूतनानां ऊर्जावाहनानां महत्त्वं अपि अवगतम्, नूतनानां ऊर्जावाहनानां विकासाय समर्थनार्थं नीतीनां श्रृङ्खलां प्रवर्तयितुं आरब्धम् अस्ति यथा, कारक्रयणसहायतां प्रदातुं, चार्जिंग् आधारभूतसंरचनायाः निर्माणं इत्यादीनि।अस्मिन् विमानयानमालस्य सम्भाव्यभूमिका
थाईलैण्ड्-देशस्य नूतन-ऊर्जा-वाहन-विपण्यस्य विकासे विमानयानस्य मालवाहनस्य च अज्ञाता किन्तु महत्त्वपूर्णा भूमिका भवितुम् अर्हति । प्रथमं, विमानमालवाहनेन नूतनानां ऊर्जायानानां प्रमुखभागानाम् शीघ्रं परिवहनं कर्तुं शक्यते । वाहननिर्माणार्थं समये भागानां आपूर्तिः महत्त्वपूर्णा अस्ति । विमानयानस्य माध्यमेन भागानां परिवहनसमयः बहु लघुः भवति, उत्पादनदक्षता च सुधरितुं शक्यते । द्वितीयं, विमानपरिवहनमालवाहनानि अपि नूतनानां ऊर्जावाहनानां विपण्यप्रचारे योगदानं ददति । यदा नूतनं प्रतिरूपं प्रक्षेप्यते तदा विमानयानद्वारा प्रदर्शनार्थं परीक्षणवाहनार्थं च थाईलैण्डसहितं विश्वस्य विभिन्नेषु भागेषु शीघ्रमेव आद्यरूपं प्रेषयितुं शक्यते, येन अधिकग्राहकानाम् ध्यानं आकर्षयितुं शक्यते अपि च, विमानपरिवहनमालवाहनं थाईलैण्ड्देशस्य नूतनऊर्जावाहनउद्योगे उन्नतप्रौद्योगिकीम् अनुभवं च आनेतुं शक्नोति। अन्तर्राष्ट्रीयतांत्रिकविनिमयः, सहकार्यं च प्रायः कुशलपरिवहनविधिषु अवलम्बते, अस्मिन् विषये विमानयानस्य अतुलनीयलाभाः सन्ति ।विमानयानमालवाहनस्य लक्षणं लाभाः च
वायुमालवाहनयानस्य द्रुतवेगस्य उच्चदक्षतायाः च विलक्षणलक्षणं भवति । समुद्रयानयानस्य, स्थलयानस्य च अन्येषां परिवहनविधानानां तुलने विमानयानेन अल्पतमसमये एव गन्तव्यस्थानं प्रति मालस्य वितरणं कर्तुं शक्यते उच्चसमयानुकूलतायाः आवश्यकता उच्चमूल्यं च येषां मालस्य भवति तेषां कृते एषः निःसंदेहं सर्वोत्तमः विकल्पः अस्ति । तत्सह विमानयानमालस्य सेवागुणवत्ता अपि तुल्यकालिकरूपेण अधिका भवति । परिवहनकाले मालस्य उत्तमं रक्षणं निरीक्षणं च कर्तुं शक्यते, येन क्षतिः, हानिः च न्यूनीभवति । परन्तु विमानमालयानयानस्य अपि केचन दोषाः सन्ति । अस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, केषाञ्चन बल्कवस्तूनाम् परिवहनार्थं सर्वाधिकं किफायती विकल्पः न भवेत् । तदतिरिक्तं विमानयानक्षमता अपि केचन प्रतिबन्धाः सन्ति ।चीनस्य नूतन ऊर्जावाहनउद्योगस्य विकासस्य विमानपरिवहनस्य मालवाहनस्य च सम्बन्धः
चीनस्य नूतन ऊर्जावाहन-उद्योगेन अन्तिमेषु वर्षेषु विश्वप्रसिद्धानि उपलब्धयः प्राप्ताः । प्रौद्योगिकीसंशोधनविकासात् आरभ्य विपण्यप्रवर्धनपर्यन्तं, उत्पादननिर्माणात् आरभ्य विक्रयपश्चात्सेवापर्यन्तं प्रत्येकं कडिः निरन्तरं नवीनतां सुधारयति च। अस्मिन् क्रमे वायुमालपरिवहनस्य महत्त्वपूर्णा सहायकभूमिका भवति । चीनस्य नवीन ऊर्जावाहनभागसप्लायराः व्यापकरूपेण वितरिताः सन्ति वायुपरिवहनं मालवाहनं च भागानां तीव्रसान्द्रतां परिनियोजनं च साकारं कर्तुं शक्नोति तथा च उत्पादनस्य सुचारुप्रगतिः सुनिश्चितं कर्तुं शक्नोति। तस्मिन् एव काले चीनस्य नूतन ऊर्जावाहननिर्यासः अपि विमानयानस्य मालवाहनस्य च साहाय्यात् अविभाज्यः अस्ति । उपभोक्तृणां आवश्यकतानां पूर्तये अन्तर्राष्ट्रीयबाजारे उत्पादानाम् शीघ्रं वितरणं कर्तुं तथा च ब्राण्डस्य अन्तर्राष्ट्रीयप्रभावं वर्धयितुं।थाईलैण्ड्-देशस्य नूतन-ऊर्जा-वाहन-विपण्यस्य भविष्यस्य दृष्टिकोणः, विमान-परिवहन-मालवाहनस्य सम्भाव्य-अवकाशाः च
यथा यथा थाईलैण्ड्-सर्वकारः नूतन-ऊर्जा-वाहनानां समर्थनं वर्धयति तथा उपभोक्तारः पर्यावरण-संरक्षणस्य विषये अधिकं जागरूकाः भवन्ति तथा तथा थाईलैण्ड्-देशस्य नूतन-ऊर्जा-वाहन-विपण्यस्य भविष्यस्य सम्भावनाः उज्ज्वलाः सन्ति |. आगामिषु कतिपयेषु वर्षेषु नूतनानां ऊर्जावाहनानां विक्रयः निरन्तरं वर्धते, तेषां विपण्यभागः अपि निरन्तरं विस्तारितः भविष्यति इति अपेक्षा अस्ति । अस्याः विकासप्रवृत्तेः अन्तर्गतं विमानयानमालस्य अधिकानि अवसरानि आगमिष्यन्ति इति अपेक्षा अस्ति । यथा यथा नूतन ऊर्जावाहन-उद्योगशृङ्खलायां निरन्तरं सुधारः विस्तारः च भवति तथा तथा विमानयानस्य, मालवाहनस्य च माङ्गलिका अपि वर्धते । यथा, विमानयानद्वारा अधिकानि भागानि नियोक्तुं आवश्यकानि, अधिकानि समाप्तवाहनानि विक्रयस्थानकेषु शीघ्रं वितरितव्यानि च । तस्मिन् एव काले विमानपरिवहनं मालवाहनकम्पनयः च अभिनवसेवाप्रतिमानद्वारा थाईलैण्डस्य नूतनऊर्जावाहनविपण्यस्य कृते अधिकव्यक्तिगतव्यावसायिकरसदसमाधानं अपि प्रदातुं शक्नुवन्ति, येन स्वस्य विकासः विकासश्च प्राप्तुं शक्यतेसारांशं कुरुत
सारांशेन वक्तुं शक्यते यत् थाईलैण्ड्-देशस्य नूतन-ऊर्जा-वाहन-विपण्यस्य विकासः चीनीय-नवीन-ऊर्जा-कम्पनीनां सहभागितायाः निकटतया सम्बद्धः अस्ति, यस्मिन् विमानयानस्य, मालवाहनस्य च अपरिहार्यभूमिका निर्वहति विमानपरिवहनस्य मालवाहनस्य च कुशलसेवा भागानां आपूर्तिं त्वरयितुं, विपण्यप्रवर्धनं प्रवर्धयितुं, तकनीकीविनिमयं प्रवर्धयितुं, थाईलैण्डस्य नूतनऊर्जावाहनविपण्यस्य समृद्धौ दृढं गतिं च प्रविष्टुं शक्नोति। भविष्ये विपण्यस्य अग्रे विकासेन सह विमानयानं मालवाहनं च नूतन ऊर्जावाहन-उद्योगेन सह मिलित्वा उत्तमं भविष्यं निर्मातुं निरन्तरं कार्यं करिष्यति |.