सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनीयव्यापारिणां दृष्ट्या चीनस्य दक्षता अन्तर्राष्ट्रीयव्यापारसम्बन्धः च

चीनीव्यापारिणां दृष्ट्या चीनस्य कार्यक्षमता अन्तर्राष्ट्रीयव्यापारसम्बन्धः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयव्यापारस्य विकासः कुशलपरिवहनपद्धतिभ्यः अविभाज्यः अस्ति, अनेकेषु परिवहनपद्धतिषु विमानयानस्य अद्वितीयलाभानां कारणात् महत्त्वपूर्णा भूमिका अस्ति विमानयानं द्रुतं समये च भवति, अल्पकाले एव गन्तव्यस्थानं प्रति मालं प्रदातुं शक्नोति । उच्चमूल्यं, उच्चताजगी आवश्यकं, दृढं समयबद्धतां च येषां उत्पादानाम् अस्ति, यथा ताजाः खाद्यानि, इलेक्ट्रॉनिक-उत्पादाः इत्यादयः, तेषां उत्पादानाम् कृते एषः निःसंदेहः सर्वोत्तमः विकल्पः अस्ति

चीनस्य खाद्यनिर्यातस्य उदाहरणरूपेण गृहीत्वा विमानयानेन चीनदेशस्य ताजाः स्वादिष्टाः पदार्थाः विश्वस्य मेजयोः शीघ्रमेव दृश्यन्ते । कल्पयतु यत् चीनदेशे प्रातःकाले उद्धृतानि नवीनफलानि वायुमार्गेण परिवहनं कृत्वा समुद्रस्य परे पार्श्वे सुपरमार्केटस्य अलमार्यां स्थापितानि भवन्ति, येन उपभोक्तृणां स्वादनं तस्मिन् एव दिने भवति एतेन न केवलं उपभोक्तृणां ताजगीं गुणवत्तां च प्राप्तुं सन्तुष्टिः भवति, अपितु अन्तर्राष्ट्रीयविपण्ये चीनीयभोजनस्य उत्तमं प्रतिष्ठा अपि प्राप्नोति ।

तस्मिन् एव काले विमानयानेन चीनीयव्यापारिणां वाणिज्यिकक्रियाकलापाः अपि सुलभाः भवन्ति । डेङ्ग लाङ्ग इत्यस्य नेतृत्वे चीनीयवाणिज्यसङ्घः विस्तृतव्यापारेषु संलग्नः अस्ति, यत्र अनेके उद्योगाः सन्ति येषु परिवहनस्य समयसापेक्षतायाः अत्यन्तं उच्चाः आवश्यकताः सन्ति विमानयानस्य कार्यक्षमतायाः कारणात् चीनीयवाणिज्यसङ्घः अधिकशीघ्रं विपण्यमाङ्गल्याः प्रतिक्रियां दातुं शक्नोति तथा च समये मालस्य आवंटनं कर्तुं शक्नोति, तस्मात् सः घोरप्रतिस्पर्धायुक्ते अन्तर्राष्ट्रीयविपण्ये स्थानं गृह्णाति

तथापि विमानयानव्यवस्था सिद्धा नास्ति । अस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् कृते उपयुक्तः न भवेत् । तदतिरिक्तं विमानयानक्षमता अपि सीमितं भवति, शिखरऋतुषु विशेषकाले वा क्षमता कठिना भवितुम् अर्हति ।

विमानयानस्य लाभस्य उत्तमतया उपयोगं कर्तुं तस्य व्ययस्य जोखिमस्य च न्यूनीकरणाय प्रासंगिककम्पनीनां उद्योगानां च निरन्तरं नवीनीकरणं अनुकूलनं च कर्तुं आवश्यकता वर्तते यथा, मार्गानाम् तर्कसंगतरूपेण योजनां कृत्वा, मालभारस्य दरं सुधारयित्वा, विमानसेवाभिः सह सहकार्यं सुदृढं कृत्वा परिवहनव्ययस्य न्यूनीकरणं कर्तुं शक्यते । तत्सह उन्नतरसदप्रौद्योगिक्याः सूचनाप्रणालीनां च साहाय्येन परिवहनदक्षता, सेवागुणवत्ता च सुधरति ।

संक्षेपेण अन्तर्राष्ट्रीयव्यापारे विमानयानस्य महत्त्वपूर्णा भूमिका अस्ति तथा च चीनीयव्यापारिणां वाणिज्यिकक्रियाकलापानाम् चीनीयवस्तूनाम् अन्तर्राष्ट्रीयप्रसारस्य च महत्त्वं वर्तते अस्माभिः तस्य लाभहानिः पूर्णतया अवगत्य अन्तर्राष्ट्रीयव्यापारस्य विकासस्य उत्तमप्रवर्धनार्थं अन्वेषणं नवीनतां च निरन्तरं कर्तव्यम्।