सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> चीनस्य नवीनताशक्तिः रसद-उद्योगस्य च समन्वितः विकासः

चीनस्य नवीनताशक्तेः रसद-उद्योगस्य च समन्वितविकासः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे बौद्धिकसम्पत्त्यसंरक्षणस्य सुदृढीकरणेन नवीनतायाः दृढं गारण्टी प्रदत्ता अस्ति तथा च वैज्ञानिकसंशोधनस्य प्रौद्योगिकीनवाचारस्य च अधिकं निवेशं प्रेरितम्। अस्मिन् सन्दर्भे रसदक्षेत्रं सहितं बहवः उद्योगाः लाभान्विताः अभवन् ।

रसद-उद्योगस्य महत्त्वपूर्णः भागः इति नाम्ना विमानयानस्य विकासः अपि अनेकैः कारकैः प्रभावितः अस्ति । प्रौद्योगिक्याः उन्नतिः विमानयानस्य कृते अधिकदक्षसञ्चालनप्रतिमानं प्रबन्धनपद्धतिं च आनयत् । यथा, बुद्धिमान् रसदनिरीक्षणप्रणाली वास्तविकसमये मालस्य परिवहनस्य स्थितिं निरीक्षितुं शक्नोति यत् मालः सुरक्षिततया समये च गन्तव्यस्थानं प्राप्नोति इति सुनिश्चितं कर्तुं शक्नोति

तस्मिन् एव काले चीनस्य पेटन्टक्षेत्रे उपलब्धिभिः विमानयानसम्बद्धानां प्रौद्योगिकीनां अनुसन्धानविकासयोः नूतनजीवनशक्तिः अपि प्रविष्टा अस्ति उन्नतसामग्रीप्रौद्योगिक्याः विमानस्य कार्यक्षमतायाः सुरक्षायाश्च सुधारः अभवत्, यदा तु संचारप्रौद्योगिक्याः विकासेन वायुयानस्य भूनियन्त्रणकेन्द्रस्य च मध्ये सूचनाविनिमयः सुचारुः अभवत्, तस्मात् परिवहनदक्षतायां सुधारः अभवत्

तदतिरिक्तं चीनस्य अर्थव्यवस्थायाः निरन्तरवृद्ध्या वैश्वीकरणस्य गभीरता च विमानयानस्य माङ्गं वर्धयति । एतेन न केवलं वायुमालवाहनस्य परिमाणस्य वृद्धिः भवति, अपितु विमानसेवाः मार्गजालस्य निरन्तरं अनुकूलनं कर्तुं सेवागुणवत्तां च सुधारयितुम् अपि प्रेरिताः भवन्ति ।

परन्तु विमानयान-उद्योगस्य विकासकाले अपि केचन आव्हानाः सन्ति । यथा - उच्चः परिचालनव्ययः, ऊर्जायाः उपभोगः, पर्यावरणस्य दबावः च । एतासां आव्हानानां निवारणाय उद्योगः नवीनसमाधानानाम् अन्वेषणं निरन्तरं कुर्वन् अस्ति ।

भविष्ये यथा यथा चीनस्य नवीनताबलं अधिकं सुधरति तथा तथा विमानयानस्य अधिकबुद्धिमान्, हरितवर्णीयः, कुशलः च विकासः भविष्यति इति अपेक्षा अस्ति। निरन्तरं प्रौद्योगिकी नवीनता विमानपरिवहन-उद्योगाय अधिकान् अवसरान् संभावनाश्च आनयिष्यति, येन वैश्विक-रसद-क्षेत्रे अधिक-महत्त्वपूर्णां भूमिकां निर्वहति |.