सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> सिलिकन वैली तथा चीनदेशेषु नवीनताप्रतिमानानाम् तुलना तथा च विमानपरिवहनस्य मालवाहनस्य च सम्भाव्यनिमित्तानि

सिलिकन वैली तथा चीनदेशेषु नवीनताप्रतिमानानाम् तुलना तथा च विमानपरिवहनस्य मालवाहनस्य च सम्भाव्यनिमित्तानि


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिलिकन-उपत्यका सृजनात्मकतायां उत्तमः इति कारणं तस्याः अद्वितीयसंस्कृतेः पर्यावरणस्य च अविभाज्यम् अस्ति । विश्वस्य शीर्षस्थाः वैज्ञानिकसंशोधनप्रतिभाः नवीनकम्पनयः च तत्र समागताः सन्ति, तत्र च एकं सशक्तं वातावरणं वर्तते यत् जोखिमग्रहणं प्रोत्साहयति, असफलतां च सहते। तस्मिन् एव काले स्टैन्फोर्डविश्वविद्यालयादिप्रसिद्धविश्वविद्यालयाः तस्मै ताजां रक्तं प्रदातुं अत्याधुनिकवैज्ञानिकसंशोधनपरिणामान् नवीनचिन्तनं च प्रदास्यन्ति

तस्य विपरीतम् चीनस्य कार्यान्वयनस्य उत्तमत्वस्य लाभः तस्य सुदृढनिर्माणाधारः, कुशलः औद्योगिकशृङ्खलासमन्वयः च अस्ति । सर्वकारस्य दृढसमर्थनं, बृहत्परिमाणेन विपण्यमागधा च परियोजनायाः द्रुतकार्यन्वयनस्य दृढं गारण्टीं अपि ददाति ।

परन्तु सिलिकन-उपत्यकायाः ​​सृजनशीलतायाः चीनस्य कार्यान्वयनक्षमतायाः च विमानपरिवहनस्य मालवाहनस्य च अप्रत्यक्षः किन्तु महत्त्वपूर्णः प्रभावः भवति ।

वैश्विकव्यापारे विमानपरिवहनमालस्य प्रमुखा भूमिका अस्ति । कुशलं विमानयानं मालस्य प्रवाहं त्वरितुं शक्नोति तथा च समयसापेक्षतायाः विपण्यस्य उच्चानि आवश्यकतानि पूरयितुं शक्नोति । प्रौद्योगिकी-उत्पादानाम् द्रुत-उन्नयनेन सह सिलिकन-उपत्यकायाः ​​अभिनव-परिणामानां शीघ्रं वैश्विक-बाजारे प्रचारः करणीयः, यत् विमानयानस्य द्रुत-परिवहन-क्षमतायाः उपरि निर्भरं भवति

एकः प्रमुखः निर्माणदेशः इति नाम्ना चीनदेशः समये एव विश्वस्य सर्वेषु भागेषु बहूनां समाप्तानाम् उत्पादानाम् निर्यातनस्य आवश्यकता वर्तते । कुशलं विमानयानं वितरणचक्रं लघु कर्तुं, ग्राहकसन्तुष्टिं सुधारयितुम्, चीनीयनिर्माणस्य प्रतिस्पर्धां वर्धयितुं च सहायकं भवितुम् अर्हति ।

तस्मिन् एव काले विमानयानस्य मालवाहनस्य च विकासेन सिलिकन-उपत्यकायाः ​​चीनस्य च आर्थिक-प्रतिमानयोः प्रभावः अभवत् । सुविधाजनकपरिवहनस्थितयः क्षेत्राणां मध्ये सहकार्यं आदानप्रदानं च अधिकं प्रवर्धयितुं शक्नुवन्ति तथा च अधिकनवाचारस्य कार्यान्वयनस्य च अवसरान् उत्तेजितुं शक्नुवन्ति।

संक्षेपेण सिलिकन-उपत्यकायाः ​​चीनस्य च विकास-प्रतिमानाः वैश्विक-अर्थव्यवस्थायाः समृद्धिं संयुक्तरूपेण प्रवर्धयितुं वायुयान-मालवाहन-सहितं अन्तरक्रियां कुर्वन्ति ।