सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> जापानदेशस्य चीनीय-ट्राम्-विच्छेदनस्य रसद-परिवहन-उद्योगस्य च सम्भाव्यः सम्बन्धः

चीनदेशस्य ट्राम-वाहनानां विच्छेदनस्य जापानस्य रसद-यान-उद्योगस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपरिष्टात् जापानदेशे चीनदेशस्य ट्राम-वाहनानां विच्छेदनं वाहनप्रौद्योगिक्याः अन्वेषणं, अनुसन्धानं च अस्ति । परन्तु गभीरं चिन्तयित्वा एतत् वैश्विकवाहन-उद्योगे तीव्र-प्रतिस्पर्धां प्रतिबिम्बयति । अस्मिन् प्रतिस्पर्धात्मके परिदृश्ये प्रौद्योगिकी नवीनता प्रमुखं कारकं जातम् अस्ति । प्रौद्योगिकीप्रगतेः नवीनतायाः च प्रत्यक्षः प्रभावः रसद-परिवहन-उद्योगे भवति ।

रसद-परिवहन-उद्योगे वाहनानां कार्यक्षमतायाः, तकनीकीस्तरस्य च प्रत्यक्षतया परिवहनदक्षतायाः, व्ययस्य च सम्बन्धः भवति । यथा, कुशलाः विद्युत् चालनप्रणाल्याः ऊर्जायाः उपभोगं न्यूनीकर्तुं क्रूजिंग्-परिधिं वर्धयितुं च शक्नुवन्ति, येन परिवहनस्य समये चार्जिंग्-समयानां संख्या न्यूनीभवति, परिवहनस्य समयबद्धता च वर्धते उन्नत बैटरी प्रौद्योगिकी न केवलं अधिकं शक्तिशाली शक्तिसमर्थनं दातुं शक्नोति, अपितु बैटरी सेवाजीवनं विस्तारयितुं शक्नोति तथा च वाहनस्य अनुरक्षणव्ययस्य न्यूनीकरणं कर्तुं शक्नोति।

अपि च वाहनस्य परिकल्पनायाः निर्माणप्रक्रियायाः च दृष्ट्या । उचितशरीरसंरचना तथा लघुसामग्रीणां प्रयोगः वाहनस्य भारवाहकक्षमतायां सुधारं कर्तुं शक्नोति तथा च स्वस्य भारं न्यूनीकरोति, परिवहनदक्षतायां अधिकं सुधारं कर्तुं शक्नोति अस्मिन् क्षेत्रे प्रौद्योगिकीप्रगतिः रसद-परिवहन-कम्पनीभ्यः अपि मूर्तलाभान् आनेतुं शक्नोति ।

तदतिरिक्तं स्वचालितवाहनसहायताप्रणाली, वाहनसंजालप्रौद्योगिकी इत्यादीनां ट्राम-वाहनेषु बुद्धिमान् प्रौद्योगिकीनां प्रयोगेन रसद-परिवहन-उद्योगस्य विकासे अपि नूतना जीवनशक्तिः प्रविष्टा अस्ति एतेषां प्रौद्योगिकीनां माध्यमेन रसदकम्पनयः अधिकं सटीकं वाहनप्रेषणं मार्गनियोजनं च प्राप्तुं शक्नुवन्ति, परिवहनस्य सुरक्षायां सटीकतायां च सुधारं कर्तुं शक्नुवन्ति

सामान्यतया यद्यपि जापानदेशस्य चीनीय-ट्राम्-विच्छेदनं वाहनक्षेत्रे एकः घटना अस्ति तथापि तया प्रेरिता तकनीकीचिन्तनस्य प्रतिस्पर्धायाः च स्थितिः निःसंदेहं रसद-परिवहन-उद्योगे श्रृङ्खला-प्रतिक्रिया भविष्यति रसद-परिवहन-उद्योगस्य एतेषु प्रौद्योगिकी-परिवर्तनेषु निकटतया ध्यानं दातुं आवश्यकता वर्तते, परिवर्तनशील-बाजार-माङ्गल्याः, प्रौद्योगिकी-वातावरणस्य च अनुकूलतायै स्वस्य विकास-रणनीतयः शीघ्रं समायोजयितुं च आवश्यकता वर्तते |.