सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> वायुपरिवहन मालवाहक एवं वित्तीय पट्टे के एकीकृत विकास की नई प्रवृत्ति

विमानपरिवहनमालवाहनस्य वित्तीयपट्टेः च एकीकृतविकासस्य नवीनप्रवृत्तिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालवाहनपरिवहनस्य लक्षणं उच्चगतिः उच्चसुरक्षा च भवति, तथा च समयसंवेदनशीलानाम् उच्चमूल्यकवस्तूनाम् परिवहनस्य आवश्यकतां पूर्तयितुं शक्नोति परन्तु अस्य परिचालनव्ययः अधिकः अस्ति, अतः दृढवित्तीयसमर्थनस्य आवश्यकता वर्तते ।

अस्मिन् समये विमानयानस्य मालवाहनस्य च विकासाय वित्तीयपट्टे महत्त्वपूर्णं बलं जातम् । पिंग एन् लीजिंग् इत्यादयः वित्तीयसंस्थाः वित्तीयपट्टेः माध्यमेन विमानसेवाभ्यः विमानानाम् अन्येषां उपकरणानां च पट्टे सेवां प्रदास्यन्ति, येन विमानसेवासु वित्तीयदबावः न्यूनीकरोति

वित्तीयपट्टे न केवलं विमानसेवानां आवश्यकतानुसारं परिवहनसाधनं प्राप्तुं साहाय्यं कर्तुं शक्नोति, अपितु तेषां सम्पत्तिसंरचनायाः अनुकूलनं कर्तुं पूंजीप्रयोगस्य कार्यक्षमतां च सुधारयितुं शक्नोति।

वास्तविकसञ्चालनेषु वित्तीयपट्टेः विमानपरिवहनमालवाहनस्य च संयोजनेन केषाञ्चन आव्हानानां सम्मुखीभवति । यथा, विपण्यस्य उतार-चढावः पट्टे पक्षयोः हितं प्रभावितं कर्तुं शक्नोति, अपूर्णाः नियमाः, नियमाः च केचन जोखिमाः अपि आनेतुं शक्नुवन्ति

परन्तु दीर्घकालं यावत् एकीकृतविकासस्य एषा प्रवृत्तिः अनिवारणीया अस्ति । प्रौद्योगिक्याः उन्नतिः, विपण्यमाङ्गस्य वृद्ध्या च विमानपरिवहनमालवाहनस्य वित्तीयपट्टेः च सहकार्यं निकटतरं विविधं च भविष्यति

एकतः वित्तीयपट्टे कम्पनयः विमानसेवानां वर्धमानविविधानाम् आवश्यकतानां पूर्तये पट्टेदारीप्रतिमानानाम् उत्पादानाञ्च नवीनतां निरन्तरं करिष्यन्ति। अपरपक्षे विमानसेवाः अपि वित्तीयपट्टेदारीकम्पनीभिः सह सहकार्यरणनीतिषु अधिकं ध्यानं दास्यन्ति येन विपण्यपरिवर्तनस्य संयुक्तरूपेण प्रतिक्रिया भवति।

संक्षेपेण, विमानपरिवहनमालवाहनस्य वित्तीयपट्टेः च एकीकृतविकासेन उद्योगस्य उच्चगुणवत्तायुक्तविकासाय नूतनाः अवसराः आगताः, चीनस्य आधुनिकीकरणस्य अभियाने च प्रबलं गतिः प्रविष्टा अस्ति।