सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> बेले तथा ऑलबर्ड्स् इत्येतयोः प्रबन्धनअधिकारस्य परिवर्तनात् व्यावसायिकपरिदृश्ये वायुमालस्य सम्भाव्यभूमिकां दृष्ट्वा

बेले तथा ऑलबर्ड्स् इत्येतयोः प्रबन्धनअधिकारयोः परिवर्तनात् व्यावसायिकपरिदृश्ये वायुमालस्य सम्भाव्यभूमिकां दृष्ट्वा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकव्यापारे वायुमालपरिवहनस्य अपूरणीया भूमिका अस्ति । अस्य उच्चदक्षता, वेगः च विश्वे मालस्य परिसञ्चरणं अधिकं सुलभं करोति । यथा, उच्चप्रौद्योगिक्याः इलेक्ट्रॉनिक-उत्पादाः, ताजाः खाद्याः अन्ये च उच्च-समय-आवश्यकता-युक्ताः वस्तूनि प्रायः विपण्य-माङ्गं पूर्तयितुं विमानयानस्य उपरि अवलम्बन्ते ।

बेले, आल्बर्ड्स् च उदाहरणरूपेण गृहीत्वा फैशन-उत्पादानाम् द्रुतपरिवर्तनस्य कृते समये आपूर्तिशृङ्खलासमर्थनस्य आवश्यकता वर्तते । हवाईमालवाहनेन सुनिश्चितं कर्तुं शक्यते यत् नूतनानि उत्पादनानि डिजाइनस्थानात् विक्रयस्थानपर्यन्तं शीघ्रं वितरन्ति, विपण्यस्य अवसरान् गृह्णन्ति ।

न केवलं विमानयानस्य मालवाहनस्य च विकासेन तत्सम्बद्धानां उद्योगानां उन्नयनमपि प्रवर्धितम् । विमानसेवाः परिवहनदक्षतां गुणवत्तां च सुधारयितुम् मार्गजालस्य मालवाहकसेवानां च अनुकूलनं निरन्तरं कुर्वन्ति । तस्मिन् एव काले रसदकम्पनीभिः विमानमालवाहनक्षेत्रे निवेशः अपि वर्धितः, आधुनिकमालवाहनकेन्द्राणि, गोदामसुविधाः च निर्मिताः

परन्तु विमानमालस्य अपि केचन आव्हानाः सन्ति । उच्चयानव्ययः केषाञ्चन वस्तूनाम् चयनं सीमितं करोति, जलवायुः, विमानयाननियन्त्रणम् इत्यादयः कारकाः अपि परिवहनविलम्बं जनयितुं शक्नुवन्ति ।

परन्तु ड्रोन्-मालवाहनस्य, शीतशृङ्खला-प्रौद्योगिक्याः च प्रयोगः इत्यादीनां प्रौद्योगिक्याः निरन्तर-उन्नतनेन वायुमालस्य एताः कठिनताः अतिक्रम्य वाणिज्यिकक्षेत्रे स्वस्य अनुप्रयोगस्य व्याप्तिः अधिका भविष्यति इति अपेक्षा अस्ति

संक्षेपेण यद्यपि केषुचित् वाणिज्यिकघटनासु विमानयानमालः प्रत्यक्षतया न दृश्यते तथापि तस्य सम्भाव्यप्रभावं न्यूनीकर्तुं न शक्यते । आधुनिकव्यापारस्य कुशलसञ्चालनस्य महत्त्वपूर्णं समर्थनम् अस्ति, भविष्ये अपि प्रमुखां भूमिकां निर्वहति।