समाचारं
समाचारं
Home> Industry News> FrieslandCampina इत्यस्य प्रदर्शनस्य उतार-चढावस्य विमानपरिवहनमालवाहनस्य च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणीय-आर्थिक-परिदृश्ये विभिन्न-उद्योगानां मध्ये सम्बन्धाः समीपं समीपं गच्छन्ति, असम्बद्धाः प्रतीयमानाः घटनाः, घटनाः च प्रायः तेषां पृष्ठतः अविच्छिन्नरूपेण सम्बद्धाः भवन्ति यथा, मेइसोजियार् इत्यस्य मूलकम्पन्योः फ्रीस्लैण्ड्कैम्पिना इत्यस्य राजस्वं वर्षस्य प्रथमार्धे न्यूनीकृतम्, चीनदेशस्य राष्ट्रपतिना राजीनामा दत्ता इति प्रकाशितम् प्रथमदृष्ट्या एषा केवलं कम्पनीयाः आन्तरिकसञ्चालनसमस्या एव इव दृश्यते . परन्तु यदा वयं गभीरं खनित्वा बृहत्तरं चित्रं पश्यामः तदा विमानयानमालवाहनेन सह सम्भाव्यं सहसम्बन्धं पश्यामः ।
प्रथमं FrieslandCampina इत्यस्य व्यापारसंरचनायाः विश्लेषणं कुर्मः । एकः सुप्रसिद्धः दुग्धकम्पनी इति नाम्ना फ्रीस्लैण्ड्कैम्पिना कच्चामालस्य क्रयणं, उत्पादनं प्रसंस्करणं च, समाप्तं उत्पादविक्रयणं वितरणं च कर्तुं कुशलं स्थिरं च आपूर्तिश्रृङ्खलाप्रणाल्यां निर्भरं भवति अस्मिन् आपूर्तिशृङ्खले विमानयानमालस्य महती भूमिका भवति ।
कच्चामालक्रयणस्य दृष्ट्या उच्चगुणवत्तायुक्ताः दुग्धस्रोताः विश्वस्य सर्वेभ्यः भागेभ्यः आगन्तुं शक्नुवन्ति । कच्चामालस्य ताजगीं गुणवत्तां च सुनिश्चित्य द्रुतपरिवहनपद्धतयः अत्यावश्यकाः सन्ति । वायुमालवाहनेन अल्पकाले एव ताजां दुग्धं उत्पादनमूलं प्रति परिवहनं कर्तुं शक्यते, अतः उत्पादस्य गुणवत्ता सुनिश्चिता भवति । यदि विमानयानस्य समस्याः सन्ति, यथा विमानविलम्बः, अपर्याप्तयानक्षमता इत्यादयः, तर्हि कच्चामालस्य आपूर्तिः विलम्बः भवितुम् अर्हति, यत् क्रमेण उत्पादनयोजनानि, उत्पादानाम् समये वितरणं च प्रभावितं करोति
उत्पादविक्रये वितरणे च विमानयानं मालवाहनं च अनिवार्यम् अस्ति । विशेषतः केषाञ्चन उच्चस्तरीयानाम् अत्यन्तं आवश्यकानां च उत्पादानाम् कृते विमानयानं शीघ्रमेव विपण्यमागधां पूरयितुं शक्नोति । यदा FrieslandCampina विपण्यमागधायां तीव्रपरिवर्तनस्य सामनां करोति तदा कुशलं विमानपरिवहनमालवाहनं कम्पनीभ्यः समये एव इन्वेण्ट्री समायोजयितुं साहाय्यं कर्तुं शक्नोति तथा च उत्पादानाम् विभिन्नविक्रयटर्मिनलेषु शीघ्रं परिवहनं कर्तुं शक्नोति, तस्मात् विपण्यस्य अवसरान् जब्धं कर्तुं शक्नोति। परन्तु यदि विमानमालवाहनं सुचारु न भवति तथा च उत्पादाः समये विपण्यं प्राप्तुं न शक्नुवन्ति तर्हि विक्रयप्रदर्शने न्यूनता भवितुम् अर्हति ।
तदतिरिक्तं, बाजारमाङ्गस्य दृष्ट्या आर्थिकस्थितौ परिवर्तनं उपभोक्तृप्राथमिकता च फ्रीस्लैण्ड्कैम्पिना इत्यस्य व्यवसाये अपि प्रभावं जनयिष्यति, यत् क्रमेण विमानपरिवहनमालस्य परोक्षरूपेण सम्बद्धम् अस्ति। यदा आर्थिकस्थितिः अस्थिरः भवति तथा च उपभोक्तृणां क्रयशक्तिः न्यूना भवति तदा उच्चस्तरीयदुग्धजन्यपदार्थानाम् माङ्गल्यं न्यूनीकर्तुं शक्यते । एतेन कम्पनयः उत्पादनविक्रयरणनीतिषु समायोजनं करिष्यन्ति, तस्मात् रसदस्य परिवहनस्य च माङ्गं प्रभावितं भविष्यति । विमानमालवाहनमार्गः तुल्यकालिकरूपेण उच्चव्यययुक्तः परिवहनविधिः अस्ति यदा माङ्गलिका न्यूनीभवति तदा कम्पनयः तस्मिन् अवलम्बनं न्यूनीकृत्य अन्ये अधिककिफायतीयानमार्गान् चिन्वन्ति ।
तत्सह नीतिवातावरणे परिवर्तनस्य प्रभावः विमानपरिवहनस्य मालवाहनस्य च उपरि अपि भविष्यति, यत् फ्रीस्लैण्ड्कैम्पिना इत्यादीनां कम्पनीनां परोक्षरूपेण प्रभावं करिष्यति। यथा, अन्तर्राष्ट्रीयव्यापारनीतिषु समायोजनं पर्यावरणसंरक्षणविनियमानाम् आरम्भेण च विमानयानव्ययस्य वृद्धिः, मार्गेषु समायोजनं च भवितुम् अर्हति एतेन न केवलं उद्यमानाम् परिवहनव्ययः वर्धते, अपितु उत्पादानाम् आयातनिर्यातविपणनविन्यासः अपि प्रभावितः भवितुम् अर्हति ।
संक्षेपेण यद्यपि वर्षस्य प्रथमार्धे फ्रीस्लैण्ड्कैम्पिना इत्यस्य राजस्वस्य न्यूनतायाः चीनदेशस्य राष्ट्रपतिस्य त्यागपत्रस्य च प्रत्यक्षकारणानि कम्पनीयाः आन्तरिकप्रबन्धने निर्णयनिर्माणे च निहिताः भवितुम् अर्हन्ति तथापि व्यापकदृष्ट्या विमानपरिवहनं मालवाहनं च, यतः एकः आपूर्तिश्रृङ्खलायां महत्त्वपूर्णः कडिः, विभिन्नैः कारकैः प्रभावितः भवति एषः स्थूलकारकैः प्रभावितः क्षेत्रः अस्ति, तस्य परिवर्तनैः विकासैः च फ्रीस्लैण्ड्कैम्पिना इत्यादीनां कम्पनीनां व्यावसायिकसञ्चालने गहनः प्रभावः अभवत्
भविष्ये विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिः वैश्विक-अर्थव्यवस्थायाः अग्रे एकीकरणेन च विमानयानस्य मालवाहनस्य च महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति |. उद्यमानाम् अस्य विकासप्रवृत्तिषु निकटतया ध्यानं दातुं, विमानपरिवहन-उद्यमैः सह सहकार्यं सुदृढं कर्तुं, विविध-संभाव्य-जोखिमानां, चुनौतीनां च सामना कर्तुं, स्थायि-विकासं प्राप्तुं च आपूर्ति-शृङ्खला-प्रबन्धनस्य अनुकूलनं कर्तुं आवश्यकता वर्तते