सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "चीनी औषधकम्पनीनां अभिनव औषधानां विकासस्य वैश्वीकरणस्य च प्रक्रियायाः अन्वेषणम्"

"चीनी औषधकम्पनीषु अभिनव औषधानां विकासस्य वैश्वीकरणस्य च प्रक्रियायाः अन्वेषणम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीन औषधानां अनुसन्धानं विकासं च कर्तुं महत् निवेशस्य दीर्घकालीनप्रयत्नस्य च आवश्यकता वर्तते। वैज्ञानिकसंशोधनदलस्य स्थापना, उन्नतप्रौद्योगिक्याः आरम्भः, नैदानिकपरीक्षणानाम् कठोरसञ्चालनं च सर्वे प्रमुखाः कडिः सन्ति ।

अस्मिन् क्षेत्रे फोसुन् फार्मा इत्यनेन दृढं बलं दृढनिश्चयं च प्रदर्शितम् अस्ति । ते प्रतिभासंवर्धनं प्रति केन्द्रीभवन्ति तथा च अभिनवौषधानां अनुसन्धानविकासाय बौद्धिकसमर्थनं प्रदातुं उत्कृष्टवैज्ञानिकसंशोधकानां समूहं आकर्षितवन्तः।

वैश्वीकरणस्य प्रक्रिया चीनदेशस्य औषधकम्पनीनां कृते अवसरान्, आव्हानानि च आनयत् । एकतः विशालः अन्तर्राष्ट्रीयविपण्यः अभिनव-औषधानां व्यापकं विक्रयस्थानं प्रदाति अपरतः, तस्य विभिन्नदेशेभ्यः अन्तर्राष्ट्रीयप्रतिस्पर्धायाः नियामक-आवश्यकतानां च सामना कर्तुं आवश्यकता वर्तते

अस्मिन् क्रमे रसदस्य, परिवहनस्य च महत्त्वपूर्णा भूमिका भवति । यद्यपि उपरिष्टात् औषधकम्पनीनां अनुसंधानविकासविक्रयविक्रययोः प्रत्यक्षसम्बन्धः न दृश्यते तथापि वस्तुतः तस्य अविच्छिन्नसम्बन्धः अस्ति कुशलं रसदं औषधकच्चामालस्य समये आपूर्तिं सुनिश्चितं कर्तुं शक्नोति तथा च उत्पादनस्य सुचारु प्रगतिः सुनिश्चितं कर्तुं शक्नोति।

यथा, औषधकच्चामालस्य क्रयणे विश्वस्य सर्वेभ्यः उच्चगुणवत्तायुक्तानि कच्चामालानि विश्वसनीयपरिवहनमार्गेण औषधकम्पनीनां कारखानेषु शीघ्रं वितरणस्य आवश्यकता वर्तते अस्मिन् लिङ्के विमानयानस्य द्रुततरं कुशलं च लक्षणं भवति इति कारणेन अपूरणीयाः लाभाः सन्ति ।

तस्मिन् एव काले समाप्तौषधानां विक्रयपदे विशेषतः तात्कालिकरूपेण आवश्यकानां औषधानां वा उच्चमूल्यकौषधानां वा कृते विमानयानव्यवस्था शीघ्रमेव उत्पादानाम् गन्तव्यस्थानेषु वितरितुं शक्नोति यत् विपण्यमागधां पूरयितुं शक्नोति

परन्तु विमानयानस्य अपि केचन आव्हानाः समस्याः च सन्ति । उच्चव्ययः तेषु अन्यतमः अस्ति, यत् कम्पनीयाः परिचालनव्ययस्य उपरि किञ्चित् दबावं जनयितुं शक्नोति ।

तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति ।

एतासां चुनौतीनां सामना कर्तुं औषधकम्पनीनां रसदसमाधानस्य अनुकूलनं, परिवहनपद्धतीनां तर्कसंगतरूपेण चयनं, रसदसप्लायरैः सह निकटसहकारसम्बन्धः च स्थापयितुं आवश्यकता वर्तते

संक्षेपेण, नवीन-औषधानां विकासः चीनीय-औषध-कम्पनीनां वैश्वीकरण-प्रक्रिया च कुशल-रसद-समर्थनात् अविभाज्यम् अस्ति, तथा च, अस्य महत्त्वपूर्ण-भागत्वेन, औषधानां अनुसन्धानं विकासं, उत्पादनं, विक्रयं च सुनिश्चित्य विमानयानस्य महत् महत्त्वम् अस्ति .