समाचारं
समाचारं
Home> उद्योगसमाचारः> रिम-प्रशांतसैन्यव्यायामस्य समाप्तिः वायुमालवाहनेन सह गुप्तसम्बन्धः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकव्यापारे वायुमालस्य महत्त्वपूर्णा भूमिका अस्ति । अस्य कुशलपरिवहनवेगः, विशालवाहनक्षमता च वैश्विकसामग्रीणां द्रुतप्रवाहं सक्षमं करोति । अस्य सैन्य-अभ्यासस्य पृष्ठतः विभिन्नेषु देशेषु सैन्य-उपकरणानाम्, सामग्री-आपूर्तिः च किञ्चित्पर्यन्तं वायु-मालस्य समर्थने अपि अवलम्बते
यथा, उन्नतशस्त्रव्यवस्थानां, तत्सम्बद्धानां च उपकरणानां द्रुतनियोजनं वायुमालस्य माध्यमेन प्राप्तुं आवश्यकम् अस्ति । समुद्रीयव्यायामस्य समये अपि केचन प्रमुखाः भागाः आपत्कालीनसामग्री च समये आपूर्तिं कर्तुं वायुमालस्य उपरि अवलम्बितुं शक्नुवन्ति ।
तदतिरिक्तं आर्थिकदृष्ट्या अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं वायुमालस्य भूमिकां न्यूनीकर्तुं न शक्यते । देशान्तरेषु व्यापारः, भवेत् सः उच्चप्रौद्योगिकीयुक्ताः उत्पादाः वा दैनिक उपभोक्तृवस्तूनि वा, विपण्यमागधां पूरयितुं वायुमालद्वारा अल्पकाले एव गन्तव्यस्थानं प्राप्तुं शक्नोति एषः सक्रियः अन्तर्राष्ट्रीयव्यापारः सैन्यरणनीत्याः संसाधनविनियोगस्य च विषये देशानाम् निर्णयान् अपि प्रभावितं करोति ।
रिम्-पैसिफिक-सैन्य-अभ्यासे सहभागिनां देशानाम् सैन्यशक्तेः प्रदर्शनं न केवलं सैन्य-हार्डवेयरस्य स्पर्धा, अपितु तस्य पृष्ठतः देशस्य व्यापक-बलस्य प्रतिबिम्बम् अपि अस्ति देशस्य व्यापकबलं देशस्य आर्थिकविकासेन सह निकटतया सम्बद्धं भवति । आर्थिकविकासस्य महत्त्वपूर्णं चालकशक्तिरूपेण देशस्य आर्थिकशक्तेः उन्नयनार्थं, तस्मात् सैन्यसमर्थनक्षमतायाः वर्धनार्थं च वायुमालस्य महत्त्वम् अस्ति
अपि च, वायुमालस्य विकासेन सम्बन्धित-उद्योगानाम् अपि प्रगतिः अभवत् । यथा, विमाननिर्माणप्रौद्योगिक्याः निरन्तरसुधारेन विमानाः कार्यक्षमतया अधिकं श्रेष्ठाः, वाहनक्षमता च दृढतराः अभवन्, येन सैन्ययानस्य उत्तमाः परिस्थितयः प्राप्यन्ते तत्सह वायुमालवाहने रसदप्रबन्धनस्य सूचनाप्रौद्योगिक्याः च प्रयोगः सैन्यरसदस्य सन्दर्भं अपि दातुं शक्नोति ।
संक्षेपेण, यद्यपि रिम-प्रशांत-सैन्य-अभ्यासः सतहीरूपेण सैन्यक्षेत्रे एकः क्रियाकलापः अस्ति तथापि गहन-अन्वेषणेन एतत् प्रकाशयितुं शक्यते यत् विमान-परिवहन-मालस्य तस्मिन् गुप्तं किन्तु प्रमुखा भूमिका अस्ति तथा च देशस्य सैन्य-आर्थिक-विकासे गहनः प्रभावः भवति |.