समाचारं
समाचारं
Home> उद्योगसमाचारः> वायुपरिवहनं मालवाहकं च : उदयस्य पृष्ठतः रहस्यानि चुनौतीश्च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुमार्गेण मालवाहनस्य लाभाः स्पष्टाः सन्ति । अस्य वेगः एतावत् द्रुतः यत् आधुनिकव्यापारस्य कठोरसमयावश्यकताम् पूरयितुं शक्नोति । केचन उच्चमूल्याः, नाशवन्तः अथवा अत्यन्तं समयसंवेदनशीलाः वस्तूनि, यथा इलेक्ट्रॉनिक-उत्पादाः, ताजाः पुष्पाणि, चिकित्सासामग्री च, विमानयानद्वारा शीघ्रं गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति, येन मालस्य मूल्यं गुणवत्ता च निर्वाह्यते
तत्सह विमानयानस्य, मालवाहनस्य च विकासेन तत्सम्बद्धानां उद्योगानां समृद्धिः अपि अभवत् । विमानस्थानकस्य परितः रसदनिकुञ्जाः क्रमेण उद्भूताः, येन बहवः रसदकम्पनयः निवसितुं आकर्षिताः सन्ति । एते रसदनिकुञ्जाः गोदाम, वितरणं, पैकेजिंग् इत्यादीनां सेवानां श्रृङ्खलां प्रदास्यन्ति, येन सम्पूर्णा औद्योगिकशृङ्खला निर्मीयते ।
परन्तु वायुमार्गेण मालवाहनं सर्वदा सुस्पष्टं नौकायानं न भवति, अनेकेषां आव्हानानां सम्मुखीभवति च । उच्चव्ययः तेषु अन्यतमः अस्ति । विमानन-इन्धनस्य मूल्येषु उतार-चढावः, विमानस्य अनुरक्षणव्ययः, श्रमव्ययः च सर्वे विमानयानमालस्य मूल्यं तुल्यकालिकरूपेण अधिकं कुर्वन्ति । केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् अन्येषां परिवहनपद्धतीनां चयनस्य कारणं भवितुम् अर्हति ।
तदतिरिक्तं मार्गप्रतिबन्धानां अपर्याप्तक्षमतायाः च कारणेन विमानयानस्य मालम् अपि प्रभावितं भवति । केषुचित् क्षेत्रेषु मार्गाः पर्याप्तं सघनाः न भवन्ति, यस्य परिणामेण मालवाहनस्य कृते सीमितसुलभता भवति । शिखरऋतुषु अथवा विशेषकालेषु कठिनपरिवहनक्षमतायाः समस्या अपि प्रकाशिता भविष्यति, येन मालस्य समये परिवहनं प्रभावितं भविष्यति।
आव्हानानां अभावेऽपि विमानयानमालस्य भविष्यं उज्ज्वलं वर्तते । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा विमानस्य इन्धनस्य दक्षतायां निरन्तरं सुधारः भवति, परिचालनव्ययः क्रमेण न्यूनः भविष्यति इति अपेक्षा अस्ति । तस्मिन् एव काले विश्वस्य सर्वकाराणि कम्पनयः च विमानयानसंरचनायां निवेशं वर्धयन्ति, विमानस्थानकानाम् विस्तारं कुर्वन्ति, मालवाहनस्य वर्धमानमागधां पूरयितुं मार्गान् योजयन्ति च
भविष्ये अन्यैः परिवहनविधैः सह उत्तमसमन्वयेन वायुमालवाहनस्य विकासः भविष्यति । रेलमार्गः, राजमार्गः, जलपरिवहनं च इत्यादीनां परिवहनविधिनां प्रत्येकस्य स्वकीयाः लाभाः, अनुप्रयोगस्य व्याप्तिः च बहुविधयानस्य माध्यमेन वयं पूरकलाभान् प्राप्तुं, रसददक्षतां सुधारयितुम्, समग्रव्ययस्य न्यूनीकरणं च कर्तुं शक्नुमः
संक्षेपेण वक्तुं शक्यते यत् आर्थिकवैश्वीकरणस्य तरङ्गे विमानपरिवहनमालस्य महत्त्वपूर्णा भूमिका अस्ति यद्यपि तस्य सामना आव्हानानां सम्मुखीभवति तथापि निरन्तरं नवीनतायाः सहकारिविकासस्य च माध्यमेन तस्य भविष्यं आशापूर्णम् अस्ति।