समाचारं
समाचारं
Home> Industry News> ई-वाणिज्यस्य अन्तर्राष्ट्रीय-अर्थव्यवस्थायाः व्यापारस्य च परस्परं संयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भारत-रूसयोः आर्थिक-व्यापार-आदान-प्रदानं उदाहरणरूपेण गृहीत्वा द्वयोः देशयोः मन्त्रिणां मध्ये द्विपक्षीयव्यापारस्य विकासाय प्रतिबद्धा आसीत्, आर्थिकसहकारे उभयपक्षयोः दृढनिश्चयः, प्रयत्नाः च प्रदर्शिताः एतेन न केवलं उभयदेशेषु आर्थिकवृद्धौ साहाय्यं भविष्यति, अपितु सम्बन्धित-उद्योगेषु नूतनाः अवसराः अपि आगमिष्यन्ति |
चीनदेशे ई-वाणिज्य-उद्योगस्य उदयः उपेक्षितुं न शक्यते । ई-वाणिज्य-मञ्चानां उद्भवेन जनानां उपभोग-प्रकाराः, जीवन-अभ्यासाः च परिवर्तिताः । उपभोक्तारः सहजतया विविधानि उत्पादनानि ब्राउज् कर्तुं, आदेशं दातुं, गृहे एव सुविधाजनकवितरणसेवानां आनन्दं च लब्धुं शक्नुवन्ति ।
ई-वाणिज्यस्य विकासः कुशल-रसद-वितरण-व्यवस्थायाः अविभाज्यः अस्ति । द्रुतवितरण-उद्योगस्य तीव्रविकासेन ई-वाणिज्यस्य समृद्ध्यर्थं दृढं समर्थनं प्राप्तम् अस्ति । आदेशप्रक्रियाकरणात्, गोदामप्रबन्धनात् आरभ्य मालस्य परिवहनं वितरणं च यावत् प्रत्येकं लिङ्कं सावधानीपूर्वकं समन्वयितं अनुकूलितं च करणीयम्।
ई-वाणिज्यस्य, द्रुतवितरणस्य च समन्विते विकासे प्रौद्योगिकी नवीनतायाः प्रमुखा भूमिका भवति । बुद्धिमान् गोदामप्रणाल्याः, स्वचालितक्रमणसाधनानाम्, रसदमार्गनियोजने बृहत्दत्तांशस्य कृत्रिमबुद्धेः च अनुप्रयोगेन परिचालनदक्षतायां सेवागुणवत्तायां च महती उन्नतिः अभवत्
तत्सह ई-वाणिज्यस्य, द्रुतवितरण-उद्योगानाम् अपि विकासेन केचन आव्हानाः आगताः सन्ति । यथा, अत्यधिकपैकेजिंग् इत्यनेन उत्पद्यमानानां संसाधनानाम् अपव्ययस्य पर्यावरणप्रदूषणस्य च समस्यानां विषये ध्यानं दत्त्वा समाधानं करणीयम् । तदतिरिक्तं यथा यथा विपण्यप्रतिस्पर्धा तीव्रा भवति तथा तथा केचन कम्पनयः व्ययस्य न्यूनीकरणार्थं सेवागुणवत्तायाः त्यागं कर्तुं शक्नुवन्ति, यस्य परिणामेण उपभोक्तृअधिकारस्य क्षतिः भवति
स्थायिविकासं प्राप्तुं ई-वाणिज्यस्य, एक्स्प्रेस्-वितरण-उद्योगेषु च निरन्तरं नवीनतायाः, सुधारस्य च आवश्यकता वर्तते । एकतः पर्यावरणस्य उपरि नकारात्मकं प्रभावं न्यूनीकर्तुं हरितपैकेजिंग् इत्यस्य अनुसन्धानं विकासं प्रचारं च सुदृढं कर्तुं आवश्यकम्। अपरपक्षे, विपण्यव्यवस्थायाः मानकीकरणाय, उपभोक्तृणां वैधअधिकारस्य हितस्य च रक्षणाय च सुदृढं नियामकतन्त्रं स्थापनीयम् ।
भविष्यं दृष्ट्वा ई-वाणिज्यस्य, एक्स्प्रेस्-वितरण-उद्योगानाम् अद्यापि व्यापकविकास-संभावनाः सन्ति । यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा उपभोक्तृमागधाः निरन्तरं परिवर्तन्ते तथा तथा ते महत्त्वपूर्णां भूमिकां निर्वहन्ति आर्थिकसामाजिकविकासे च अधिकं योगदानं दास्यन्ति।