सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> आर्थिक घटनाओं में गतिशील अन्तरक्रिया एवं विकास प्रवृत्तियाँ

आर्थिकघटनासु गतिशीलपरस्परक्रियाः विकासप्रवृत्तयः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्मिन् एव काले ई-वाणिज्य-उद्योगस्य तीव्र-उत्थानः आर्थिकक्षेत्रे अपि उज्ज्वल-बिन्दुः अभवत् । यद्यपि अमेरिकीसङ्घीयसर्वकारस्य ऋणसमस्यायाः सह तस्य किमपि सम्बन्धः नास्ति इति भासते तथापि गहने आर्थिकतर्कस्य मध्ये तेषां मध्ये सूक्ष्मः सम्बन्धः अस्ति

ई-वाणिज्यस्य विकासः कुशल-रसद-वितरणयोः उपरि निर्भरं भवति, तथा च द्रुत-वितरण-उद्योगः ई-वाणिज्यस्य संचालने एकः प्रमुखः कडिः अस्ति । यथा यथा ई-वाणिज्य-विपण्यस्य विस्तारः भवति तथा तथा एक्स्प्रेस्-वितरण-कम्पनयः वर्धमानानाम् आव्हानानां अवसरानां च सामनां कुर्वन्ति । उपभोक्तृणां द्रुत-सटीक-वितरणस्य आवश्यकतानां पूर्तये द्रुत-वितरण-कम्पनयः स्वस्य परिचालन-प्रतिमानानाम् अनुकूलनं निरन्तरं कुर्वन्ति, सेवा-गुणवत्ता च सुधारं कुर्वन्ति

रसद-अन्तर्गत-संरचनायाः निर्माणात् आरभ्य बुद्धिमान् वितरण-प्रणालीपर्यन्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन बहु संसाधनं निवेशितम् अस्ति । एतत् निवेशं न केवलं द्रुतवितरण-उद्योगे प्रौद्योगिकी-नवीनीकरणं प्रवर्धयति, अपितु परोक्षरूपेण परिवहनं, गोदाम-इत्यादीनां सम्बन्धित-उद्योगानाम् विकासं च प्रवर्धयति

परन्तु ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासः सुचारुरूपेण न अभवत् । तीव्रवृद्धेः पृष्ठतः समस्यानां श्रृङ्खला अपि सन्ति । यथा, द्रुतपैकेजिंग् इत्यस्य पर्यावरणसंरक्षणसमस्या अधिकाधिकं प्रमुखा अभवत्, प्लास्टिकपैकेजिंग् इत्यस्य बृहत् परिमाणेन पर्यावरणप्रदूषणं गम्भीरं जातम् तदतिरिक्तं द्रुतप्रसवकर्मचारिणां श्रमाधिकारस्य हितस्य च रक्षणं सामाजिकस्य ध्यानस्य केन्द्रं अपि अभवत् ।

अमेरिकीसङ्घीयसर्वकारस्य ऋणस्य परिमाणस्य भङ्गं पश्यामः । अस्य अर्थः अस्ति यत् अमेरिकी-सर्वकारेण अधिकानि ऋणव्याजदराणि वहितुं आवश्यकानि सन्ति, येन वित्तनीतेः समायोजनं, कठिनीकरणं च भवितुम् अर्हति । एतत् समायोजनं वैश्विकव्यापारं वित्तीयविपण्यं च प्रभावितं कर्तुं शक्नोति, तस्मात् ई-वाणिज्य-उद्योगे परोक्ष-प्रभावः भवितुम् अर्हति ।

एकतः विनिमयदरस्य उतार-चढावः ई-वाणिज्यकम्पनीनां आयातनिर्यातव्यापारं प्रभावितं कर्तुं शक्नोति । यदि डॉलरस्य मूल्यं न्यूनीभवति तर्हि अमेरिकी आयातितवस्तूनाम् मूल्यं वर्धयितुं शक्यते, येन उपभोक्तृणां क्रयणस्य अभिप्रायः प्रभावितः भवति । आयातितवस्तूनाम् उपरि अवलम्बितानां ई-वाणिज्य-मञ्चानां कृते एतत् निःसंदेहं महती आव्हानम् अस्ति ।

अपरपक्षे वित्तीयविपण्ये अस्थिरतायाः कारणेन निवेशकानां विश्वासस्य न्यूनता, ई-वाणिज्यकम्पनीषु निवेशस्य न्यूनता च भवितुम् अर्हति । एतेन ई-वाणिज्यकम्पनीनां विस्तारं नवीनताक्षमता च सीमितं भवितुम् अर्हति तथा च तेषां दीर्घकालीनविकासः प्रभावितः भवितुम् अर्हति ।

एतेषां सम्भाव्यजोखिमानां, आव्हानानां च अभावेऽपि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे अद्यापि विशाल-विकास-क्षमता अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिः उपभोक्तृमागधायाः निरन्तरवृद्ध्या च ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः नूतनानां सफलतानां परिवर्तनानां च आरम्भं करिष्यति इति अपेक्षा अस्ति

यथा, चालकरहितप्रौद्योगिक्याः प्रयोगेन द्रुतवितरणस्य मार्गः पूर्णतया परिवर्तयितुं, वितरणदक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च भवितुम् अर्हति । तस्मिन् एव काले हरितपर्यावरणसंरक्षणसंकल्पनानां प्रचारेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि स्थायिविकासे अधिकं ध्यानं दातुं प्रेरयिष्यति तथा च अधिकपर्यावरण-अनुकूल-पैकेजिंग-सामग्रीणां वितरण-पद्धतीनां च स्वीकरणं करिष्यति |.

संक्षेपेण यद्यपि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः, अमेरिकी-सङ्घीय-सर्वकारस्य ऋण-समस्या च भिन्न-भिन्न-क्षेत्रेषु अन्तर्भवति इति भासते तथापि वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे तेषां परस्पर-प्रभावस्य अवहेलना कर्तुं न शक्यते अस्माभिः एतासां आर्थिकघटनानां अधिकव्यापकेन गहनेन च दृष्ट्या परीक्षणं करणीयम्, नियमाः प्रवृत्तयः च गृहीतव्याः, भविष्यस्य विकासाय च पूर्णतया सज्जाः भवितुम् आवश्यकाः |.