सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> ई-वाणिज्यस्य द्रुतवितरणं वर्तमानसैन्यस्थितिश्च: असम्बद्धाः प्रतीयमानाः सम्भाव्यसम्बन्धाः

ई-वाणिज्यम् एक्स्प्रेस् वितरणं वर्तमानसैन्यस्थितिः च: असम्बद्धाः प्रतीयमानाः सम्भाव्यसम्बन्धाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं युक्रेनदेशस्य स्थितिं पश्यामः रूस-युक्रेनयोः सैन्यसङ्घर्षस्य स्थानीय-अर्थव्यवस्थायां, आपूर्ति-शृङ्खलायां च महत् प्रभावः अभवत् । परिवहनमार्गेषु बाधा, आधारभूतसंरचनानां विनाशः च सामग्रीनां परिवहनं अत्यन्तं कठिनं कृतवान् । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः कुशल-स्थिर-रसद-जालस्य उपरि अवलम्बते । अस्मिन् अशांतवातावरणे ई-वाणिज्यस्य द्रुतवितरणस्य परिचालनप्रतिरूपं अनिवार्यतया प्रभावितं भविष्यति।

रसददृष्ट्या युद्धेन मार्गारोधः, सेतुबमविस्फोटः च भविष्यति, यत् प्रत्यक्षवितरणमार्गनियोजनं प्रभावितं करोति । मूलतः अनुकूलितः वितरणमार्गः इदानीं सम्भवः न भवेत्, तथा च द्रुतवितरणकम्पनीनां वैकल्पिकमार्गाः अन्वेष्टव्याः भवन्ति, येन निःसंदेहं व्ययः समयः च वर्धते तत्सह सैन्यकार्यक्रमैः उत्पद्यमानस्य अनिश्चिततायाः कारणात् मालस्य परिवहनसमयस्य सम्यक् अनुमानं कर्तुं कठिनं भवति, ग्राहकसन्तुष्टिः अपि प्रभाविता भविष्यति

तदतिरिक्तं सैन्यसङ्घर्षेषु श्रमिकाणां अभावः अपि भवितुम् अर्हति । युद्धस्य परिहाराय बहुसंख्याकाः जनाः सेनायाम् आगताः अथवा स्वकार्यं त्यक्तवन्तः । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते अस्य अर्थः अस्ति यत् श्रम-व्ययस्य वृद्धिः, कार्मिक-प्रबन्धने कठिनता च । व्यवसायस्य सामान्यसञ्चालनं निर्वाहयितुम्, द्रुतवितरणकम्पनीभ्यः कर्मचारिणः आकर्षयितुं, धारयितुं च वेतनसङ्कुलं वर्धयितुं, अथवा जनशक्तिनिर्भरतां न्यूनीकर्तुं स्वचालितसाधनानाम् निवेशं वर्धयितुं आवश्यकता भवितुम् अर्हति

परन्तु ई-वाणिज्यस्य द्रुतवितरण-उद्योगः पूर्णतया निष्क्रियः नास्ति । कष्टानां निवारणं कुर्वन् भवन्तः नूतनान् अवसरान् अपि अन्वेष्टुं शक्नुवन्ति । यथा, सैन्यकार्यक्रमेषु केषुचित् क्षेत्रेषु आपूर्तिस्य अभावः भवति इति कारणतः ई-वाणिज्यस्य द्रुतवितरणं सर्वकारैः, दानसंस्थाभिः च सहकार्यं कृत्वा आपदाग्रस्तक्षेत्रेभ्यः तत्कालं आवश्यकं आपूर्तिं प्रदातुं शक्नोति एतेन न केवलं कम्पनीयाः सामाजिकप्रतिबिम्बं सुधारयितुम् साहाय्यं भविष्यति, अपितु विशेषसमयेषु कम्पनीयाः नीतिसमर्थनं अपि प्राप्स्यति ।

स्वयं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगं प्रति प्रत्यागत्य, दैनन्दिन-सञ्चालनेषु सञ्चितः केचन अनुभवाः प्रौद्योगिकीश्च सैन्य-रसदस्य कृते अपि किञ्चित् सन्दर्भं दातुं शक्नुवन्ति यथा, ई-वाणिज्यस्य द्रुतवितरणस्य बृहत्दत्तांशविश्लेषणक्षमतानां उपयोगः सैन्यसामग्रीणां परिनियोजनस्य परिवहनस्य च अनुकूलनार्थं कर्तुं शक्यते । माङ्गपूर्वसूचना तथा रसददत्तांशविश्लेषणस्य माध्यमेन सैन्यविभागः सामग्रीनां भण्डारणस्य परिवहनस्य च अधिकसटीकरूपेण व्यवस्थां कर्तुं शक्नोति तथा च रसदसमर्थनस्य कार्यक्षमतां सुधारयितुं शक्नोति।

तस्मिन् एव काले आपत्कालस्य प्रतिक्रियायां ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य आपत्कालीन-नियन्त्रण-तन्त्रम् अपि सैन्य-रसद-विज्ञानात् शिक्षितुं योग्यम् अस्ति प्राकृतिक आपदाः, जनस्वास्थ्यघटना इत्यादिषु विशेषपरिस्थितौ ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः आपत्कालीन-योजनानि शीघ्रं सक्रियं कर्तुं, परिवहन-रणनीतिं समायोजयितुं, मालस्य समये वितरणं सुनिश्चितं कर्तुं च शक्नुवन्ति जटिलेषु नित्यं परिवर्तमानेषु युद्धवातावरणेषु सैन्यरसदस्य कृते शीघ्रं लचीलतया च प्रतिक्रियां दातुं एषा क्षमता महत्त्वपूर्णा अस्ति ।

सामान्यतया यद्यपि ई-वाणिज्यस्य द्रुतवितरणस्य सैन्यस्थित्या सह किमपि सम्बन्धः नास्ति इति भासते तथापि अद्यतनवैश्वीकरणस्य जगति कस्यापि क्षेत्रस्य मध्ये सम्भाव्यसम्बन्धाः परस्परप्रभावाः च भवितुम् अर्हन्ति अस्माभिः एताः घटनाः व्यापकदृष्ट्या अवलोकितव्याः, आव्हानानां निवारणस्य, अवसरानां ग्रहणस्य च उपायाः अन्वेष्टव्याः |