समाचारं
समाचारं
Home> Industry News> "वर्षस्य प्रथमार्धे ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य तथा च शीर्षदश सकलराष्ट्रीयउत्पादनगरानां अर्थव्यवस्थायाः सूक्ष्मं परस्परं सम्बद्धता"।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनयुगे अङ्कीय-अर्थव्यवस्थायाः तीव्र-विकासस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य उदयस्य प्रमुख-आर्थिक-नगरानां आर्थिक-प्रदर्शनस्य च अविभाज्यः सम्बन्धः अस्ति वर्षस्य प्रथमार्धे सकलराष्ट्रीयउत्पादस्य दृष्ट्या शीर्षदश मुख्यभूमिनगरानां रिपोर्ट् कार्ड्स् सर्वाणि घोषितानि सन्ति, यथा शाङ्घाई, बीजिंग, शेन्झेन्, चोङ्गकिङ्ग्, ग्वाङ्गझौ, सूझोउ, चेङ्गडु, हाङ्गझौ, वुहान, नानजिंग् च इदं क्रमाङ्कनं गतवर्षस्य समानकालस्य अनुरूपं वर्तते तथापि स्थिरप्रतीतस्य पृष्ठस्य अधः बहवः परिवर्तनाः सन्ति ये गहनतया अन्वेषणस्य अर्हन्ति, विशेषतः आर्थिकवृद्धेः, वृद्धिगतेः च दृष्ट्या।
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः आर्थिक-वृद्धेः महत्त्वपूर्ण-चालक-शक्तीषु अन्यतमः अभवत् । एतत् न केवलं जनानां उपभोगप्रकारं जीवनाभ्यासं च परिवर्तयति, अपितु नगरस्य आर्थिकसंरचनां विकासप्रतिरूपं च सूक्ष्मरूपेण प्रभावितं करोति शेन्झेन्-नगरं उदाहरणरूपेण गृहीत्वा चीनदेशे प्रौद्योगिकी-नवीनीकरणस्य राजधानीरूपेण अस्य सशक्तं इलेक्ट्रॉनिक-सूचना-उद्योगस्य आधारः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य सशक्तविकासाय उर्वरभूमिं प्रदाति अत्र बहवः प्रसिद्धाः ई-वाणिज्य-कम्पनयः, एक्स्प्रेस्-वितरण-दिग्गजाः च एकत्रिताः भवन्ति, येन सम्पूर्णा औद्योगिकशृङ्खला निर्मान्ति । कुशलाः सुलभाः च ई-वाणिज्य-एक्सप्रेस्-सेवाः शेन्झेन्-नगरस्य मालस्य देशस्य सर्वेषु भागेषु वैश्विक-बाजारेषु अपि शीघ्रं प्रसारयितुं समर्थाः भवन्ति, येन स्थानीय-निर्माण-सेवा-उद्योगानाम् समृद्धिः अधिका भवति
चीनस्य मध्यपश्चिमप्रदेशेषु महत्त्वपूर्णनगरत्वेन चोङ्गकिङ्ग्-नगरेण हालवर्षेषु ई-वाणिज्य-एक्सप्रेस्-वितरणक्षेत्रे अपि उल्लेखनीयाः उपलब्धयः प्राप्ताः परिवहनसंरचनायाः निरन्तरसुधारेन रसदजालस्य वर्धमानेन अनुकूलनेन च चोङ्गकिंग्-नगरस्य ई-वाणिज्य-एक्सप्रेस्-व्यापार-मात्रायां विस्फोटक-वृद्धिः दर्शिता अस्ति एतेन न केवलं स्थानीयविशेषकृषोत्पादानाम् निर्यातः प्रवर्धितः भवति तथा च ग्रामीण-अर्थव्यवस्थायाः विकासः चालितः भवति, अपितु नगरीय-अर्थव्यवस्थायां नूतनानां जीवनशक्तिं प्रविश्य, बहूनां ई-वाणिज्य-कम्पनीनां निवासार्थं आकर्षयति
परन्तु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासः सुचारुरूपेण न गतः, अपि च आव्हानानां श्रृङ्खलां अपि आनयत् केषुचित् नगरेषु द्रुतवितरणव्यापारमात्रायां तीव्रवृद्ध्या रसदवितरणयोः दबावः वर्धितः, यस्य परिणामेण द्रुतवितरणविलम्बः, हानिः च इत्यादीनि समस्याः अभवन् एतेन न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवः प्रभावितः भवति, अपितु ई-वाणिज्य-कम्पनीनां विश्वसनीयतायाः किञ्चित् क्षतिः अपि भवति । तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति, मूल्ययुद्धानि च बहुधा भवन्ति, येन निगम-लाभ-मार्जिनं निपीडयति, उद्योगस्य स्थायि-विकासाय अनुकूलं न भवति
आर्थिकवृद्धेः दृष्ट्या शीर्षदशनगरेषु सकलराष्ट्रीयउत्पादस्य दृष्ट्या स्पष्टाः भेदाः सन्ति । शङ्घाई, बीजिंग इत्यादीनां प्रथमस्तरीयनगरेषु स्वस्य सुदृढा आर्थिकमूलस्य विविध औद्योगिकसंरचनायाः च सह तुल्यकालिकं स्थिरं विकासप्रवृत्तिः निर्वाहिता अस्ति केचन उदयमानाः नगराः, यथा चेङ्गडु, हाङ्गझौ, नवीनता-प्रेरितस्य औद्योगिक-उन्नयनस्य च उपरि अवलम्ब्य तीव्र-आर्थिक-वृद्धिं प्राप्तवन्तः । एषा भेदघटना, किञ्चित्पर्यन्तं, आर्थिकविकासस्य नूतनप्रवृत्तीनां अनुकूलतां प्राप्तुं विभिन्ननगरानां क्षमतायां भेदं प्रतिबिम्बयति
ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासस्य नगरस्य आर्थिकवृद्धेः च निकटसम्बन्धः अस्ति । गुआङ्गझौ-नगरं उदाहरणरूपेण गृहीत्वा दक्षिणचीनस्य वाणिज्यिककेन्द्रत्वेन तस्य पारम्परिकव्यापारिकलाभैः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासाय ठोस-आधारः स्थापितः परन्तु परितः नगरानां उदयेन, तीव्रप्रतिस्पर्धायाः च कारणेन ग्वाङ्गझौ-नगरं ई-वाणिज्य-एक्सप्रेस्-वितरणस्य क्षेत्रे कतिपयानां आव्हानानां सामनां करोति । निरन्तरं द्रुतगतिना आर्थिकवृद्धिं प्राप्तुं ग्वाङ्गझौ-नगरस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे नवीनतायां निवेशं अधिकं वर्धयितुं, औद्योगिक-विन्यासस्य अनुकूलनं कर्तुं, राष्ट्रिय-वैश्विक-बाजारेषु अपि स्वस्य प्रतिस्पर्धां वर्धयितुं सेवा-गुणवत्तां सुधारयितुम् आवश्यकम् अस्ति
चीनदेशे प्रसिद्धः विनिर्माणकेन्द्रः इति नाम्ना सूझोउ-नगरस्य आर्थिकविकासः सर्वदा बहु ध्यानं आकर्षितवान् । अन्तिमेषु वर्षेषु सुझोउ-नगरेण विनिर्माण-उद्योगस्य परिवर्तनं उन्नयनं च सक्रियरूपेण प्रवर्धितम्, उच्चस्तरीय-विनिर्माण-बुद्धिमान्-निर्माणयोः निवेशः वर्धितः, ई-वाणिज्य-एक्सप्रेस्-उद्योगस्य च सशक्ततया विकासः कृतः, विनिर्माण-सेवा-उद्योगानाम् गहन-एकीकरणं च प्रवर्धितम् . ई-वाणिज्य-एक्सप्रेस्-मञ्चस्य माध्यमेन सुझौ-नगरस्य निर्माण-उत्पादाः अधिक-सुलभतया घरेलु-विदेशीय-बाजारेषु प्रवेशं कर्तुं शक्नुवन्ति, येन कम्पनीयाः विपण्य-भागः आर्थिक-लाभः च वर्धते
चीनदेशस्य ई-वाणिज्यराजधानीरूपेण हाङ्गझौ-नगरं सदैव स्वस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासे अग्रणीस्थाने अस्ति । अलीबाबा इत्यादिषु सुप्रसिद्धेषु ई-वाणिज्य-कम्पनीषु अवलम्ब्य हाङ्गझौ-नगरेण सम्पूर्णं ई-वाणिज्य-पारिस्थितिकीतन्त्रं निर्मितम्, यत् सम्बन्धित-उद्योगानाम् समन्वित-विकासं चालयति परन्तु यथा यथा विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा च प्रौद्योगिकी अद्यतनं भवति तथा तथा हाङ्गझौ-नगरस्य अपि उद्योगे अग्रणीतां निर्वाहयितुम् स्वस्य ई-वाणिज्य-एक्सप्रेस्-सेवा-प्रतिरूपस्य निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते
मध्यचीनदेशस्य महत्त्वपूर्णनगरत्वेन वुहान-नगरस्य परिवहनकेन्द्रस्य मानवसंसाधनस्य च दृष्ट्या अद्वितीयाः लाभाः सन्ति । अन्तिमेषु वर्षेषु वुहान-देशेन डिजिटल-अर्थव्यवस्थायाः विकासाय सक्रियरूपेण प्रवर्धितः, ई-वाणिज्य-एक्सप्रेस्-वितरण-अन्तर्निर्मित-संरचनानां निर्माणं च सुदृढं कृतम्, येन बहवः ई-वाणिज्य-कम्पनयः, एक्स्प्रेस्-रसद-कम्पनयः च नगरे निवसितुं आकर्षिताः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन वुहान-नगरस्य आर्थिक-वृद्ध्यर्थं नूतनं गतिः प्राप्ता, तथैव रोजगारस्य उपभोगस्य च वृद्धिः अपि प्रवर्धिता
याङ्गत्से-नद्याः डेल्टा-क्षेत्रे महत्त्वपूर्णं नगरं इति नान्जिङ्ग्-नगरस्य आर्थिकविकासः सर्वदा स्थिरं गतिं धारयति । ई-वाणिज्य-एक्सप्रेस्-वितरणक्षेत्रे नानजिङ्ग्-नगरं नीतिसमर्थनं वर्धयति, स्थानीय-ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां संवर्धनं विस्तारं च निरन्तरं करोति, तत्सहकालं च क्षेत्रीय-रसद-वितरण-केन्द्रस्य संयुक्तरूपेण निर्माणार्थं परितः नगरैः सह सहकार्यं सुदृढं करोति एतेषां उपायानां माध्यमेन नानजिंग्-नगरस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन महती प्रगतिः कृता, नगरस्य अर्थव्यवस्थायाः विकासे महत्त्वपूर्णं योगदानं च दत्तम्
सारांशेन वक्तुं शक्यते यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः शीर्षदश-जीडीपी-नगरानां आर्थिक-प्रदर्शनेन सह निकटतया सम्बद्धः अस्ति ।नगरीय