सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्यस्य गुप्तः सन्दर्भः एक्स्प्रेस् तथा जटिलसामाजिकमुद्दानां"

"ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य गुप्तः सन्दर्भः जटिलसामाजिकविषयाश्च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकसमाजस्य ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य महत्त्वपूर्णा भूमिका अस्ति । अस्य तीव्रविकासेन जनानां शॉपिङ्गपद्धतिः, उपभोगस्य आदतौ च परिवर्तनं जातम् । ऑनलाइन-शॉपिङ्ग्-क्रीडायाः लोकप्रियतायाः कारणात् ई-वाणिज्य-एक्सप्रेस्-वितरणस्य व्यापार-मात्रायां विस्फोटः जातः ।

परन्तु अस्य पृष्ठतः समस्यानां श्रृङ्खला अपि निगूढाः सन्ति । यथा - द्रुतपैकेजिंग् इत्यनेन उत्पद्यमानं पर्यावरणप्रदूषणम् । प्लास्टिक, डिब्बा इत्यादीनां पैकेजिंग् सामग्रीनां बृहत् परिमाणं यादृच्छिकरूपेण परित्यज्यते, येन पर्यावरणस्य उपरि महती दबावः भवति । तस्मिन् एव काले एक्स्प्रेस्-वितरण-उद्योगे स्पर्धा अधिकाधिकं तीव्रं भवति

“Catch a Baby” इत्यस्मिन् प्रतिबिम्बिताः चीनीयपारिवारिकसमस्याः पश्यामः । क्रीडा-आर्केड्-मध्ये बालकाः स्वस्य प्रिय-पुतली-ग्रहणाय अनन्त-क्रीडां कुर्वन्ति, मातापितरः तु तान् समर्थयन्ति, विरोधं वा कुर्वन्ति । एतेन यत् प्रतिबिम्बितं तत् चीनीयकुटुम्बेषु बालमनोरञ्जनस्य शैक्षिकसंकल्पनानां च विषये दृष्टिकोणानां भेदः ।

केचन कुटुम्बाः मन्यन्ते यत् पुतलीग्रहणं सरलं मनोरञ्जनं भवति यत् तेषां बालकान् आरामं दातुं शक्नोति, अन्ये तु परिवाराः मन्यन्ते यत् एतत् समयस्य धनस्य च अपव्ययः अस्ति तथा च तेषां बालकानां दुष्टसेवनस्य आदतिः विकसितुं शक्नोति; एषः भेदः न केवलं पुतलीग्रहणस्य विशिष्टव्यवहारस्य दृष्टिकोणेषु प्रतिबिम्बितः भवति, अपितु परिवाराः स्वसन्ततिवृद्धौ विविधविकल्पेषु यथा मार्गदर्शनं कुर्वन्ति, हस्तक्षेपं च कुर्वन्ति

अतः चीनीयपरिवारेषु ई-वाणिज्यस्य द्रुतवितरणस्य अस्याः घटनायाः च किं सम्बन्धः अस्ति? सर्वप्रथमं उपभोक्तृदृष्ट्या ई-वाणिज्यस्य द्रुतवितरणस्य उदयेन जनाः अधिकसुलभं कुशलं च शॉपिंग-अनुभवं साधयन्ति। उपभोगसंकल्पनासु एतेन परिवर्तनेन पारिवारिक उपभोगनिर्णयान् अपि किञ्चित्पर्यन्तं प्रभावितं कृतम् अस्ति ।

यथा, दैनन्दिनावश्यकवस्तूनाम् क्रयणकाले परिवाराः ऑनलाइन-शॉपिङ्ग्-चयनं कर्तुं अधिकं प्रवृत्ताः भवेयुः, यस्य परिणामेण एक्स्प्रेस्-सङ्कुलस्य वृद्धिः भवति । एतेन न केवलं पारिवारिकशॉपिङ्ग-अभ्यासाः परिवर्तन्ते, अपितु पारिवारिक-भण्डारणस्य, संगठन-स्थानस्य च अधिकानि माङ्गल्यानि अपि भवन्ति । तस्मिन् एव काले ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासेन परिवारस्य सदस्यानां मध्ये संचारस्य, अन्तरक्रियायाः च मार्गः अपि परिवर्तितः अस्ति ।

पूर्वं परिवारस्य सदस्याः भौतिकभण्डारे एकत्र शॉपिङ्गं कर्तुं गच्छन्ति स्म, प्रक्रियां परस्परं च सङ्गतिं च आनन्दयन्ति स्म । अधुना जनाः द्रुतप्रसवस्य कृते गृहे एव प्रतीक्षन्ते, येन बहिः गत्वा संवादस्य अवसराः न्यूनीभवन्ति । एतेन पारिवारिकसम्बन्धानां निर्वाहने विकासे च निश्चितः प्रभावः भवितुम् अर्हति ।

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन केभ्यः परिवारेभ्यः उद्यमशीलतायाः, रोजगारस्य च अवसराः अपि प्राप्ताः । उद्यमशीलताविचारयुक्ताः केचन परिवाराः एक्स्प्रेस् संग्रहणस्थानानि उद्घाट्य एक्स्प्रेस् वितरणकम्पनीषु सम्मिलिताः भूत्वा स्वस्वप्नानां साकारीकरणं कर्तुं शक्नुवन्ति।

तस्मिन् एव काले द्रुतवितरण-उद्योगे श्रमस्य महती माङ्गल्याः कारणात् केषाञ्चन परिवारजनानां कृते अपि कार्याणि प्रदत्तानि सन्ति । परन्तु एतेन काश्चन समस्याः अपि आनयन्ति, यथा उच्चकार्यतीव्रता, अनियमितकार्यसमयः च, येन परिवारस्य सदस्यानां जीवनस्य गुणवत्ता, परिवारस्य स्थिरता च प्रभाविता भवितुम् अर्हति

"Catching Babies" इति घटनां प्रति प्रत्यागत्य चीनीयपरिवारानाम् शिक्षायाः उपभोगस्य च अवधारणानां भेदं प्रतिबिम्बयति, येन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः अपि किञ्चित्पर्यन्तं प्रभावितः अस्ति यथा, ये परिवाराः स्वसन्ततिनां मितव्यय-जागरूकतायाः संवर्धनार्थं ध्यानं ददति, तेषां कृते ते ऑनलाइन-शॉपिङ्ग्-विषये अधिकं सावधानाः भवितुम् अर्हन्ति, अतः ई-वाणिज्य-एक्सप्रेस्-वितरणस्य व्यापार-मात्रायां प्रभावः भवति

संक्षेपेण यद्यपि ई-वाणिज्यस्य द्रुतप्रसवस्य "कैच ए बेबी" इत्यस्य पृष्ठतः प्रतिबिम्बितैः चीनीयपारिवारिकसमस्याभिः सह किमपि सम्बन्धः नास्ति इति भासते तथापि वस्तुतः तयोः मध्ये सूक्ष्मः सम्बन्धः अस्ति एते सम्बन्धाः परस्परं सम्बद्धाः सन्ति, समाजस्य, व्यक्तिगतजीवनस्य च विकासं संयुक्तरूपेण प्रभावितयन्ति । एतासां घटनानां विषये अस्माभिः गभीरं चिन्तनं करणीयम्, अधिकानि युक्तियुक्तानि, स्थायिविकासपद्धतयः च अन्वेष्टव्याः ।