सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य भविष्यस्य उद्योगाः रसदक्षेत्रे नूतनाः परिवर्तनाः च

चीनस्य भविष्यस्य उद्योगाः रसदक्षेत्रे नूतनाः परिवर्तनाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

औद्योगिक-अन्तर्जालस्य उदयेन रसद-व्यवस्थायाः अधिक-कुशल-बुद्धिमान् प्रबन्धन-पद्धतयः प्रदत्ताः । बृहत् आँकडा विश्लेषणं बुद्धिमान् एल्गोरिदम् च माध्यमेन रसदकम्पनयः अधिकसटीकरूपेण माङ्गस्य पूर्वानुमानं कर्तुं शक्नुवन्ति तथा च मार्गनियोजनं अनुकूलितुं शक्नुवन्ति, येन परिवहनदक्षतायां सुधारः भवति, व्ययस्य न्यूनीकरणं च भवति सामान्य एआइ प्रौद्योगिकी गोदामप्रबन्धने, मालस्य क्रमणं अन्येषु च पक्षेषु महत्त्वपूर्णां भूमिकां निर्वहति, यत् मैनुअल् त्रुटयः न्यूनीकरोति तथा च कार्यस्य सटीकतायां गतिं च सुधारयति

परन्तु एतत् परिवर्तनं सुचारुरूपेण न गतं । नवीनप्रौद्योगिकीनां अनुकूलतायाः प्रक्रियायां रसद-उद्योगः उच्चप्रौद्योगिकीनिवेशव्ययः, प्रतिभायाः अभावः इत्यादीनां समस्यानां सामनां करोति । केषाञ्चन लघुमध्यम-उद्यमानां अपर्याप्तपुञ्जस्य, तकनीकीबलस्य च कारणेन औद्योगिक-उन्नयनस्य गतिं पालयितुम् कष्टं भवितुम् अर्हति परन्तु दीर्घकालं यावत् एतेषां परिवर्तनानां सक्रियरूपेण आलिंगनं रसदकम्पनीनां कृते स्वप्रतिस्पर्धायाः उन्नयनार्थं अनिवार्यः विकल्पः अस्ति ।

नवीन औद्योगिकवातावरणे पदस्थापनार्थं रसदकम्पनीनां प्रौद्योगिकीआपूर्तिकर्तृभिः सह सहकार्यं सुदृढं कर्तुं, स्वव्यापारस्य अनुकूलसमाधानं च संयुक्तरूपेण विकसितुं आवश्यकता वर्तते। तत्सह, कर्मचारिप्रशिक्षणं सुदृढं करणं, दलस्य तकनीकीसाक्षरतायां सुधारः च परिवर्तनस्य सामना कर्तुं प्रमुखाः उपायाः सन्ति । तदतिरिक्तं उद्योगस्य स्वस्थविकासं प्रवर्धयितुं प्रासंगिकनीतीनां मानकानां च निर्माणे सर्वकारेण उद्योगसङ्घैः च मार्गदर्शकभूमिका कर्तव्या।

संक्षेपेण चीनस्य भावि-उद्योगानाम् विकासः रसद-उद्योगाय अवसरान्, आव्हानानि च आनयति । परिवर्तनस्य सक्रियरूपेण अनुकूलतां कृत्वा निरन्तरं नवीनतां कृत्वा एव रसदकम्पनयः भयंकरबाजारप्रतिस्पर्धायां विशिष्टाः भूत्वा स्थायिविकासं प्राप्तुं शक्नुवन्ति।