सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिकनध्वजक्रयणकानूनस्य पृष्ठतः औद्योगिकं उपभोक्तृपरिवर्तनं च

अमेरिकनध्वजक्रयणकानूनस्य पृष्ठतः औद्योगिकं उपभोक्तृपरिवर्तनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य विधेयकस्य प्रवर्तनेन अमेरिकादेशस्य घरेलुनिर्माण-उद्योगे प्रत्यक्षः प्रभावः भविष्यति । ध्वजनिर्माणे अधिकसम्पदां निवेशं कर्तुं प्रेरयितुं शक्नोति, रोजगारस्य अवसरान् सृजति, सम्बन्धित-उद्योगानाम् विकासं च प्रवर्धयितुं शक्नोति । परन्तु एतादृशाः रक्षणात्मकाः चालाः दीर्घकालं यावत् पूर्णतया लाभप्रदाः न भवन्ति।

एतेन अनुचितविपण्यप्रतिस्पर्धा भवितुं शक्नोति, उपभोक्तृविकल्पान् च सीमितं कर्तुं शक्नोति । वैश्वीकरणव्यापारस्य प्रचुरतायां न्यूनमूल्यानां च अभ्यस्तानां उपभोक्तृणां कृते एतस्य अर्थः भवितुम् अर्हति यत् मालक्रयणार्थं अधिकं व्ययः दातुं शक्यते ।

वैश्विकव्यापारस्य सन्दर्भे एषा आंशिकसंरक्षणवादी नीतिः भित्तिं निर्मातुं इव अस्ति । परन्तु भित्तिः सर्वान् वायुवृष्टिं च अवरुद्धुं न शक्नुवन्ति, परन्तु स्वस्य विकासस्थानं सीमितं कर्तुं शक्नुवन्ति । ई-वाणिज्यस्य द्रुतवितरणक्षेत्रस्य इव भौगोलिकप्रतिबन्धान् भङ्ग्य उपभोक्तृणां विविधान् आवश्यकतान् पूर्तयितुं वैश्विकआपूर्तिशृङ्खलायाम्, कुशलरसदस्य च उपरि निर्भरं भवति

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासः संसाधनानाम् अनुकूलित-आवंटनस्य, वैश्विक-स्तरस्य सूचनानां द्रुत-प्रसारस्य च लाभं प्राप्नोति उपभोक्तारः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया ऑनलाइन चयनं कर्तुं शक्नुवन्ति तथा च सुविधाजनकवितरणसेवानां आनन्दं लब्धुं शक्नुवन्ति।

अमेरिकादेशे एतत् विधेयकं ई-वाणिज्य-एक्सप्रेस्-वितरणेन प्रतिनिधितस्य मुक्तस्य एकीकृतस्य च व्यापारस्य प्रतिरूपस्य तीक्ष्णविपरीतम् अस्ति । मालस्य स्वतन्त्रगतिः प्रतिबन्धयति, व्यापारव्ययः अनिश्चितता च वर्धयति ।

स्थूल-आर्थिकदृष्ट्या व्यापारसंरक्षणवादः प्रायः व्यापारघर्षणं प्रेरयति, वैश्विक-अर्थव्यवस्थायाः स्थिरतां संतुलनं च क्षीणं करोति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य समृद्धिः वैश्विक-आर्थिक-आदान-प्रदानं, सहकार्यं च प्रवर्धयति ।

संक्षेपेण, यद्यपि अमेरिकादेशे एतत् विधेयकं अल्पकालीनरूपेण कतिपयेषु घरेलु-उद्योगेषु निश्चितं रक्षात्मकं प्रभावं कर्तुं शक्नोति तथापि दीर्घकालीन-वैश्विक-दृष्ट्या, अर्थव्यवस्थायाः स्वस्थ-स्थायि-विकासाय अनुकूलं न भवति |. अस्माभिः मुक्त-निष्पक्ष-व्यापार-वातावरणस्य वकालतम् कर्तव्यं येन ई-वाणिज्य-एक्सप्रेस्-वितरणम् अन्ये च उद्योगाः व्यापक-मञ्चे भूमिकां निर्वहन्ति, वैश्विक-अर्थव्यवस्थायाः साधारण-समृद्धिं च प्रवर्धयितुं शक्नुवन्ति |.