समाचारं
समाचारं
Home> उद्योगसमाचारः> अमेरिकीव्यापारनीतेः उदयमानव्यापारप्रतिमानयोः च परस्परं गूंथनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापकदृष्ट्या अस्याः संरक्षणवादीप्रवृत्तेः उदयमानव्यापारप्रतिमानानाञ्च मध्ये अविच्छिन्नसम्बन्धः अस्ति । ई-वाणिज्यस्य द्रुतवितरणं उदाहरणरूपेण गृह्यताम् अस्य तीव्रविकासः मालस्य परिसञ्चरणार्थं सुलभं कुशलं च मार्गं प्रदाति। ई-वाणिज्य-मञ्चेषु उत्पादानाम् एकां विस्तृतां श्रेणीं द्रुत-वितरण-सेवानां माध्यमेन उपभोक्तृभ्यः शीघ्रं वितरितुं शक्यते । एषा प्रक्रिया न केवलं जनानां उपभोगस्य स्वरूपं परिवर्तयति स्म, अपितु पारम्परिकव्यापारप्रतिमानयोः अपि प्रभावं कृतवती । ई-वाणिज्यस्य द्रुतवितरणस्य क्षेत्रे रसदवेगः, सेवागुणवत्ता, मूल्यनियन्त्रणं च प्रमुखकारकाः सन्ति । एकं कुशलं रसदजालं उपभोक्तृभ्यः स्वस्य प्रियं उत्पादं शीघ्रं प्राप्तुं शक्नोति तथा च उच्चगुणवत्तायुक्तानि सेवानि उपभोक्तृणां सन्तुष्टिं निष्ठां च वर्धयितुं शक्नोति, यत् कम्पनीनां भयंकरबाजारप्रतिस्पर्धायां जीवितुं साहाय्यं कर्तुं शक्नोति; परन्तु अमेरिकादेशस्य व्यापारसंरक्षणवादीनीतिभिः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य वैश्विक-आपूर्ति-शृङ्खला-विन्यासः किञ्चित्पर्यन्तं प्रभावितः अस्ति यथा - स्वस्य उद्योगानां रक्षणार्थं केचन देशाः व्यापारबाधाः स्थापयन्ति, आयातितवस्तूनाम् उपरि शुल्कं वर्धयितुं वा आयातस्य परिमाणं सीमितं कर्तुं वा शक्नुवन्ति एतेन वैश्विकक्रयणविक्रययोः उपरि अवलम्बितानां ई-वाणिज्यकम्पनीनां परिचालनव्ययः अनिश्चितता च वर्धते इति निःसंदेहम्। अमेरिकादेशं उदाहरणरूपेण गृहीत्वा यदि आयातितवस्तूनाम् अत्यधिकप्रतिबन्धाः सन्ति तर्हि ई-वाणिज्यमञ्चेषु उपभोक्तृणां कृते चयनार्थं उपलब्धानां वस्तूनाम् विविधता न्यूनीभवितुं शक्नोति, मूल्यानि च वर्धयितुं शक्नुवन्ति, अतः उपभोक्तृणां क्रयणस्य अभिप्रायः उपभोक्तृव्यवहारः च प्रभावितः भवति . तस्मिन् एव काले व्यापारसंरक्षणवादीनीतिभिः अन्तर्राष्ट्रीयविपण्ये ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां प्रतिस्पर्धात्मक-परिदृश्ये परिवर्तनं अपि भवितुम् अर्हति मूलतः येषां उद्यमानाम् लाभाः सन्ति ते व्यापारबाधायाः कारणेन प्रतिबन्धिताः भवितुम् अर्हन्ति, यदा तु केचन स्थानीयाः उद्यमाः नीतीनां रक्षणेन विकासस्य अवसरान् प्राप्तुं शक्नुवन्ति परन्तु दीर्घकालं यावत् एतत् अन्यायपूर्णं प्रतिस्पर्धात्मकं वातावरणं सम्पूर्णस्य उद्योगस्य नवीनतायाः विकासाय च अनुकूलं न भवति । तकनीकीस्तरस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः उन्नत-सूचना-प्रौद्योगिक्याः, रसद-प्रौद्योगिक्याः च अविभाज्यः अस्ति । बृहत् आँकडानां, कृत्रिमबुद्धेः अन्यप्रौद्योगिकीनां च अनुप्रयोगेन रसदमार्गस्य अनुकूलनं, सूचीप्रबन्धनस्य सटीकता, ग्राहकानाम् आवश्यकतानां पूर्वानुमानं च साक्षात्कर्तुं शक्यते परन्तु अमेरिकीव्यापारनीतयः प्रौद्योगिकीविनिमयं सहकार्यं च प्रभावितं कर्तुं शक्नुवन्ति तथा च उद्योगस्य प्रौद्योगिकीप्रगतेः बाधां जनयितुं शक्नुवन्ति । तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासाय अपि उत्तमं विपण्यवातावरणं नीतिसमर्थनं च आवश्यकम् अस्ति । उपभोक्तृअधिकारस्य रक्षणार्थं, विपण्यां निष्पक्षप्रतिस्पर्धायाः प्रवर्धनार्थं च सर्वकारेण उचितानि नियामकनीतयः निर्मातव्याः। तत्सह, रसद-अन्तर्निर्मित-संरचनायाः निवेशं वर्धयितुं, रसद-दक्षतायां सुधारः, रसद-व्ययस्य न्यूनीकरणं च आवश्यकम् अस्ति । संक्षेपेण वक्तुं शक्यते यत् अमेरिकादेशस्य व्यापारसंरक्षणवादीनां नीतीनां ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे बहुपक्षीयः प्रभावः अभवत् । वैश्वीकरणस्य सन्दर्भे देशैः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्वस्थविकासं संयुक्तरूपेण प्रवर्धयितुं सहकार्यं सुदृढं कर्तव्यं तथा च उपभोक्तृभ्यः उत्तमसेवाः अधिकविकल्पाः च प्रदातव्याः।