सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> वित्तमन्त्रालयेन तथा वित्तीयपरिवेक्षणराज्यप्रशासनेन उद्घोषिताः उद्योगगतिकी तथा उदयमानप्रवृत्तयः

वित्तमन्त्रालयेन वित्तीयपर्यवेक्षणराज्यप्रशासनेन च स्वरं दत्तं उद्योगगतिशीलतां उदयमानप्रवृत्तयः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-उद्योगे परिवर्तनस्य चालकशक्तिः

ई-वाणिज्यस्य विकासः सर्वदा जीवनशक्तिपूर्णः अस्ति । परन्तु यथा यथा विपण्यवातावरणं परिवर्तते तथा तथा ई-वाणिज्यम् अपि अनेकानि आव्हानानि सम्मुखीभवति । वित्तमन्त्रालयस्य, वित्तीयपरिवेक्षणराज्यप्रशासनस्य च स्वरेण ई-वाणिज्य-उद्योगस्य मानकीकृतविकासाय नूतनं मार्गदर्शनं प्रदत्तम् अस्ति। यथा, करनीतीनां दृष्ट्या स्पष्टतरविनियमाः ई-वाणिज्यकम्पनीनां अनुपालनेन कार्यं कर्तुं प्रोत्साहयिष्यन्ति ।

ई-वाणिज्य-रसद-विषये वित्तीय-विनियमनस्य परोक्ष-प्रभावः

यद्यपि वित्तीयनियामकनीतिषु समायोजनस्य वित्तीयक्षेत्रे प्रत्यक्षः प्रभावः भवति इति भासते तथापि ई-वाणिज्य-एक्सप्रेस्-रसद-विषये अपि परोक्ष-प्रभावः भवति कठोरवित्तीयनिरीक्षणं वित्तीयबाजाराणां स्थिरीकरणे सहायतां कर्तुं शक्नोति तथा च पूंजीप्रवाहं अधिकं उचितं कर्तुं शक्नोति। वित्तीयसमर्थने अवलम्बितानां द्रुतरसदकम्पनीनां कृते अस्य अर्थः अधिकस्थिरवित्तपोषणवातावरणं अधिकं उचितं व्ययनियन्त्रणं च ।

नीतीनां अन्तर्गतं ई-वाणिज्यस्य पारम्परिक-उद्योगानाम् एकीकरणस्य प्रवृत्तिः

नीतीनां मार्गदर्शनं न केवलं ई-वाणिज्यस्य एव निरन्तर-अनुकूलनं प्रवर्धयति, अपितु ई-वाणिज्यस्य पारम्परिक-उद्योगानां च एकीकरणं प्रवर्धयति रसदक्षेत्रे ई-वाणिज्य-एक्सप्रेस्-वितरणं पारम्परिक-रसद-कम्पनयः च सेवा-गुणवत्ता-दक्षतायां संयुक्तरूपेण सुधारं कर्तुं परस्परं शिक्षन्ति वित्तमन्त्रालयस्य वित्तीयपरिवेक्षणराज्यप्रशासनस्य च नीतिसन्दर्भे एषा एकीकरणप्रवृत्तिः अधिका स्पष्टा भविष्यति।

जोखिमनिवारणं नियन्त्रणं च ई-वाणिज्यस्य द्रुतवितरणस्य स्थायिविकासः

प्रमुखक्षेत्रेषु जोखिमनिवारणं नियन्त्रणं च वर्तमाननीतिषु अन्यतमम् अस्ति । ई-वाणिज्यस्य द्रुतवितरणस्य कृते अस्य अर्थः अस्ति यत् रसदप्रक्रियायां विविधजोखिमानां पहिचानं प्रतिक्रियां च सुदृढं करणीयम् । गोदामप्रबन्धनात् परिवहनवितरणपर्यन्तं प्रत्येकं लिङ्कं ई-वाणिज्यस्य द्रुतवितरणव्यापारस्य स्थायिविकासं सुनिश्चित्य सम्पूर्णं जोखिममूल्यांकनं नियन्त्रणतन्त्रं च स्थापयितुं आवश्यकम् अस्ति।

भविष्यं दृष्ट्वा : ई-वाणिज्यस्य द्रुतवितरणस्य नूतनाः अवसराः, आव्हानानि च

वित्तमन्त्रालयस्य, वित्तीयपरिवेक्षणराज्यप्रशासनस्य च नीतीनां मार्गदर्शनेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन न केवलं नूतनावकाशानां आरम्भः कृतः, अपितु आव्हानानां श्रृङ्खलायाः सामना अपि कृतः भविष्ये ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां नीतीनां गतिं पालयितुम् आवश्यकता वर्तते तथा च विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै व्यावसायिकप्रतिमानानाम् निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते। एवं एव वयं घोरविपण्यस्पर्धायां दुर्जेयः एव तिष्ठितुं शक्नुमः।