समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यस्य अन्तर्राष्ट्रीयस्थितीनां च सम्भाव्यसम्बन्धाः विकासविचाराः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य संचालनं विकासं च स्थिरस्य आपूर्तिशृङ्खलायाः, रसदव्यवस्थायाः च उपरि निर्भरं भवति । परन्तु अन्तर्राष्ट्रीयस्थितौ अशान्तिः वैश्विकआपूर्तिशृङ्खलासु प्रभावं जनयितुं शक्नोति। यथा, क्षेत्रीयसङ्घर्षेषु परिवहनमार्गाः अवरुद्धाः भवन्ति, कच्चामालस्य अभावः च भवितुम् अर्हति, येन ई-वाणिज्य-उत्पादानाम् उत्पादनं वितरणं च प्रभावितं भवति
यथा इजरायल-लेबनान-हिजबुल-योः मध्ये वर्धमानः तनावः श्रृङ्खला-प्रतिक्रियाणां श्रृङ्खलां प्रेरयितुं शक्नोति । एवं सति रसदयानस्य सुरक्षायाः कृते त्रासः भवति, परिवहनव्ययः अपि वर्धयितुं शक्नोति । एतेन न केवलं ई-वाणिज्यकम्पनीनां व्ययनियन्त्रणं प्रभावितं भविष्यति, अपितु वितरणविलम्बः अपि भवितुम् अर्हति, उपभोक्तृणां शॉपिङ्ग-अनुभवः अपि प्रभावितः भवितुम् अर्हति ।
तदतिरिक्तं अन्तर्राष्ट्रीयराजनैतिकस्थितेः अस्थिरता विनिमयदरस्य उतार-चढावम् अपि प्रभावितं कर्तुं शक्नोति । विनिमयदरेषु परिवर्तनस्य प्रभावः ई-वाणिज्यकम्पनीनां आयातनिर्यातव्यापारे भविष्यति। यथा, आन्तरिकमुद्रायाः अवमूल्यनेन आयातितवस्तूनाम् अधिकं महत् मूल्यं भवितुं शक्नोति, निर्यातः तु अन्तर्राष्ट्रीयविपण्ये अधिकं मूल्यप्रतिस्पर्धां कर्तुं शक्नोति
उपभोक्तृमनोवैज्ञानिकदृष्ट्या अन्तर्राष्ट्रीयतनावानां कारणेन उपभोक्तृणां आर्थिकसंभावनायाः चिन्ता भवति, तस्मात् उपभोक्तृव्यवहारः परिवर्तते । ते अनावश्यकवस्तूनाम् क्रयणं न्यूनीकर्तुं शक्नुवन्ति अथवा अधिकं व्यय-प्रभावी-वस्तूनाम् चयनस्य सम्भावना अधिका भवितुम् अर्हन्ति । एतेन ई-वाणिज्य-मञ्चानां उत्पाद-संरचनायाः विपणन-रणनीत्याः च नूतनाः आव्हानाः उत्पद्यन्ते ।
अपरपक्षे अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन ई-वाणिज्यस्य कृते अपि नूतनाः अवसराः आनेतुं शक्यन्ते । केषुचित् प्रदेशेषु स्थितिः अस्थिरः अस्ति, अतः जनाः ई-वाणिज्य-मञ्चानां माध्यमेन दैनन्दिन-आवश्यक-वस्तूनि प्राप्तुं अधिकं प्रवृत्ताः भवन्ति, शॉपिङ्ग्-करणाय बहिः गमनात् उत्पद्यमानं जोखिमं च परिहरन्ति इति कारणतः ऑनलाइन-शॉपिङ्ग् इत्यस्य माङ्गल्यं वर्धयितुं शक्यते
तत्सह, ई-वाणिज्य-कम्पनयः अपि अन्तर्राष्ट्रीय-स्थित्या आनयितानां अनिश्चिततानां प्रतिक्रियां नवीनतायाः, प्रौद्योगिकी-उन्नयनस्य च माध्यमेन कर्तुं शक्नुवन्ति । उदाहरणार्थं, आपूर्तिशृङ्खलायाः बुद्धिमान् प्रबन्धनं सुदृढं कुर्वन्तु तथा च उपभोक्तृणां आवश्यकतानां पूर्तये विपणनरणनीतयः अनुकूलितुं बृहत् आँकडानां कृत्रिमबुद्धेः च उपयोगं कुर्वन्तु;
संक्षेपेण यद्यपि ई-वाणिज्यम् अन्तर्राष्ट्रीयपरिस्थितयः च भिन्नक्षेत्रेषु एव दृश्यन्ते तथापि तेषां सम्बन्धः अविच्छिन्नः अस्ति । ई-वाणिज्यकम्पनीनां अन्तर्राष्ट्रीयस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च परिवर्तनशीलबाजारवातावरणे अनुकूलतां प्राप्तुं स्थायिविकासं प्राप्तुं च स्वव्यापाररणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति।