सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ई-वाणिज्यस्य अन्तर्राष्ट्रीय आर्थिकप्रवृत्तीनां च परस्परं संयोजनम्

ई-वाणिज्यस्य अन्तर्राष्ट्रीय-आर्थिकगतिशीलतायाः च परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-उद्योगः आधुनिक-वाणिज्यस्य महत्त्वपूर्णः भागः इति नाम्ना स्वस्य विकासाय कुशल-रसद-वितरण-व्यवस्थायाः उपरि अवलम्बते । द्रुतवितरणसेवानां गुणवत्ता उपभोक्तृणां शॉपिङ्ग-अनुभवं ई-वाणिज्य-मञ्चानां प्रतिष्ठां च प्रत्यक्षतया प्रभावितं करोति । अस्मिन् क्रमे रसदकम्पनयः वितरणवेगं सेवागुणवत्तां च सुधारयितुम् स्वस्य परिचालनप्रतिमानानाम् अनुकूलनं निरन्तरं कुर्वन्ति ।

तस्मिन् एव काले संयुक्तराज्यस्य सर्व-अमेरिकन-ध्वज-अधिनियमेन सर्वकारेण क्रीतानाम् अमेरिकन-ध्वजानां निर्माणं स्वदेशीयरूपेण करणीयम् इति अपेक्षा अस्ति । अस्य विधेयकस्य प्रवर्तनेन अमेरिकादेशस्य घरेलुनिर्माणस्य उपरि बलं रक्षणं च प्रतिबिम्बितम् अस्ति । आर्थिकदृष्ट्या अस्य उपायस्य उद्देश्यं देशस्य विनिर्माण-उद्योगस्य विकासं प्रोत्साहयितुं, रोजगारस्य अवसरान् वर्धयितुं, आयातेषु निर्भरतां न्यूनीकर्तुं च अस्ति

अतः ई-वाणिज्य-उद्योगस्य अस्य विधेयकस्य च मध्ये कः सम्बन्धः अस्ति ? सर्वप्रथमं ई-वाणिज्य-उद्योगस्य समृद्ध्या वैश्विकव्यापारस्य क्रियाकलापः चालितः अस्ति । विभिन्नदेशेषु क्षेत्रेषु च बहूनां मालस्य प्रचलनं भवति, रसदव्ययः, कार्यक्षमता च व्यापारं प्रभावितं कुर्वन्तः प्रमुखाः कारकाः अभवन् ध्वजनिर्माणे अमेरिकीप्रतिबन्धाः सम्बन्धितकच्चामालस्य उत्पादनसाधनानाञ्च आयातनिर्यातयोः किञ्चित्पर्यन्तं प्रभावं कर्तुं शक्नुवन्ति । अस्य परिणामः अस्ति यत् रसदकम्पनयः संयुक्तराज्यसंस्थायाः सम्बद्धव्यापारव्यापारं नियन्त्रयन्ते सति अधिकव्ययस्य अधिकजटिलप्रक्रियाणां च सामना कर्तुं शक्नुवन्ति ।

द्वितीयं, ई-वाणिज्य-उद्योगे स्पर्धा तीव्रा भवति, उपभोक्तारः उत्पादानाम् चयनं कुर्वन्तः मूल्यप्रदर्शने गुणवत्तायां च अधिकं ध्यानं ददति । अमेरिकादेशे स्वदेशनिर्मितध्वजानां मूल्यं वर्धयितुं शक्यते, येन अमेरिकीविपण्ये मूल्यलाभानां उपरि अवलम्बितानां ई-वाणिज्यकम्पनीनां प्रतिस्पर्धा प्रभाविता भवितुम् अर्हति अस्य परिवर्तनस्य सामना कर्तुं ई-वाणिज्य-कम्पनीभ्यः स्वस्य उत्पाद-रणनीतिं समायोजयितुं, प्रतिस्पर्धात्मक-लाभयुक्तानि अन्य-उत्पादाः अन्वेष्टुं, अथवा व्ययस्य न्यूनीकरणाय स्थानीय-निर्मातृभिः सह सहकार्यं सुदृढं कर्तुं वा आवश्यकता भवितुम् अर्हति

तदतिरिक्तं स्थूल-आर्थिकदृष्ट्या अन्तर्राष्ट्रीयव्यापारनीतिषु परिवर्तनं प्रायः श्रृङ्खलाप्रतिक्रियाः प्रेरयति । एतत् अमेरिकीविधेयकं अन्यदेशान् स्वस्य निर्माणोद्योगेषु ध्यानं दातुं रक्षणाय च प्रेरयितुं शक्नोति, तस्मात् वैश्विकव्यापारस्य प्रतिमानं प्रभावितं कर्तुं शक्नोति । अन्तर्राष्ट्रीयव्यापारे महत्त्वपूर्णः प्रतिभागी इति नाम्ना ई-वाणिज्य-उद्योगेन एतेषु नीतिपरिवर्तनेषु निकटतया ध्यानं दातव्यं तथा च स्वस्य व्यावसायिकविन्यासस्य रणनीतिकनियोजनस्य च शीघ्रं समायोजनं करणीयम्।

संक्षेपेण वक्तुं शक्यते यत् ई-वाणिज्य-उद्योगः अन्तर्राष्ट्रीय-आर्थिक-प्रवृत्तिभिः सह निकटतया सम्बद्धः अस्ति । नित्यं परिवर्तमानस्य वैश्विक-आर्थिक-वातावरणे ई-वाणिज्य-कम्पनीनां स्थायि-विकास-प्राप्त्यर्थं तीक्ष्ण-अन्तर्दृष्टिः, विविध-चुनौत्य-अवकाशानां च लचील-प्रतिक्रियायाः आवश्यकता वर्तते