सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिकी-यूके-सर्वकारस्य कार्याणां ई-वाणिज्य-रसदस्य च अन्तर्निहित-अन्तर्क्रिया

अमेरिकी-यूके-सर्वकारीयकार्याणां ई-वाणिज्य-रसदस्य च अन्तर्निहितः अन्तरक्रिया


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-सर्वकारस्य कतिपयेषु उद्योगेषु कठोरपरिवेक्षणेन प्रासंगिककम्पनयः स्वस्य परिचालनप्रतिमानयोः परिवर्तनं कर्तुं शक्नुवन्ति, येन तेषां ई-वाणिज्य-रसद-सहकार्यस्य मार्गः प्रभावितः भविष्यति ब्रिटिशसर्वकारस्य करनीतौ परिवर्तनेन ई-वाणिज्यकम्पनीनां व्ययसंरचना अपि प्रभाविता भवितुम् अर्हति, यस्याः रसदनियोजने श्रृङ्खलाप्रतिक्रिया भविष्यति

अधिकस्थूलदृष्ट्या अमेरिका-यूके-सर्वकारयोः विदेशनीतीनां प्रभावः अन्तर्राष्ट्रीयरसदमार्गेषु अपि भवितुम् अर्हति । यथा, तनावपूर्णस्य अन्तर्राष्ट्रीयसम्बन्धस्य समये रसदव्यवस्थायां परिवहने च प्रतिबन्धाः बाधाः च भवितुम् अर्हन्ति, येन ई-वाणिज्यरसदस्य अनिश्चितता, जोखिमाः च वर्धन्ते एषा अनिश्चितता न केवलं रसदकम्पनीनां परिचालनरणनीतयः प्रभावितं करिष्यति, अपितु ई-वाणिज्यकम्पनीभ्यः स्वस्य आपूर्तिशृङ्खलानां स्थिरतायाः पुनः मूल्याङ्कनं कर्तुं अपि प्रेरयिष्यति।

तदतिरिक्तं विज्ञान-प्रौद्योगिक्याः क्षेत्रे अमेरिका-यूके-सर्वकारयोः निवेशः नीतिमार्गदर्शनं च ई-वाणिज्य-रसदस्य कृते नूतनान् अवसरान् चुनौतीं च आनेतुं शक्नोति उदाहरणार्थं, कृत्रिमबुद्धिः तथा च बृहत् आँकडा प्रौद्योगिक्याः विकासेन सह, सम्बन्धितप्रौद्योगिकीसंशोधनविकासस्य सर्वकारीयसमर्थनम् अथवा पर्यवेक्षणं गोदामप्रबन्धनस्य वितरणमार्गस्य अनुकूलनस्य च दृष्ट्या ई-वाणिज्यरसदस्य संचालनस्य मार्गं परिवर्तयितुं शक्नोति

संक्षेपेण, यद्यपि अमेरिका-ब्रिटिश-सर्वकारैः कृताः विविधाः उपायाः प्रत्यक्षतया ई-वाणिज्य-रसद-विषये न लक्षिताः, तथापि वैश्वीकरण-आर्थिक-परिदृश्ये ते विविध-अप्रत्यक्ष-माध्यमेन ई-वाणिज्य-रसद-सम्बद्धाः अविच्छिन्नरूपेण सम्बद्धाः सन्ति, तस्य विकासे च प्रभावः भवति .एकः प्रभावः यस्य अवहेलना कर्तुं न शक्यते।