सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचारः> कैलिफोर्नियायां पुलिसकारानाम् स्थाने विद्युत्कारैः स्थापनस्य ई-वाणिज्यरसदस्य च अन्तर्निहितः कडिः

कैलिफोर्नियायां पुलिसकारस्य स्थाने विद्युत्कारस्य स्थापनस्य ई-वाणिज्यरसदस्य च अन्तर्निहितः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं ट्राम-यानानां लोकप्रियता समग्रपर्यावरणगुणवत्तायाः उन्नयनार्थं साहाय्यं करिष्यति, यस्य ई-वाणिज्य-एक्सप्रेस्-वितरणस्य परिवहन-सम्बद्धे अप्रत्यक्ष-सकारात्मकः प्रभावः भवति वायुगुणवत्तायाः उन्नतिः परिवहनकाले हानिः विफलतां च न्यूनीकर्तुं शक्नोति, येन मालस्य सुरक्षा, समये वितरणं च सुनिश्चितं भवति ।

ऊर्जा-आपूर्ति-दृष्ट्या ट्राम-यानानां बृहत्-प्रमाणेन उपयोगः ऊर्जा-संरचनायाः परिवर्तनं कर्तुं शक्नोति । ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य कृते स्थिर-ऊर्जा-आपूर्तिः महत्त्वपूर्णा अस्ति । यदि भविष्ये विद्युत्प्रदायः अधिका पर्याप्तः स्थिरः च भवति तर्हि ई-वाणिज्यस्य द्रुतवितरणस्य परिचालनव्ययः न्यूनीभवति, कार्यक्षमतायाः च सुधारः भविष्यति इति अपेक्षा अस्ति

अपि च, कैलिफोर्निया-देशस्य पुलिस-वाहनानां स्थाने विद्युत्-बस-यानानि स्थापयितुं निर्णयः व्यापक-सामाजिक-चर्चाम्, स्थायि-परिवहन-विषये निवेशं च प्रेरयितुं शक्नोति एतेन बैटरी-जीवनस्य सुधारः, चार्जिंग-सुविधानां लोकप्रियीकरणं च इत्यादीनां सम्बन्धित-प्रौद्योगिकीनां विकासः प्रवर्धितः भविष्यति । एतेषां प्रौद्योगिकीनां उन्नतिः ई-वाणिज्य-एक्सप्रेस्-वितरणस्य वाहनचयनस्य परिचालनप्रतिरूपस्य च नूतनान् अवसरान् चुनौतीं च आनयिष्यति |.

तदतिरिक्तं नगरनियोजनाय, आधारभूतसंरचनाविकासाय च अस्य परिवर्तनस्य महत्त्वपूर्णाः प्रभावाः सन्ति । ट्राम-यानस्य संचालनस्य समर्थनाय अधिकानि चार्जिंग-स्थानकानि निर्मातव्यानि, मार्ग-सुविधानां अनुकूलनं च करणीयम् । ई-वाणिज्यस्य द्रुतवितरणस्य वितरणदक्षतां सेवागुणवत्तां च सुधारयितुम् उत्तमनगरीयमूलसंरचना अनिवार्यभूमिकां निर्वहति।

तत्सह नीति-अभिमुखीकरणं उपेक्षितुं न शक्यते । ट्राम-वाहनानां कृते सर्वकारस्य समर्थननीतिः अन्येषु क्षेत्रेषु अपि विस्तारिता भवितुम् अर्हति, यत्र ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि अस्ति । एतेन ई-वाणिज्यकम्पनयः नीतिवातावरणे परिवर्तनस्य अनुकूलतायै वाहनक्रयणे परिचालनरणनीतिषु च तदनुरूपं समायोजनं कर्तुं प्रेरयितुं शक्नुवन्ति।

सारांशतः, यद्यपि अमेरिकादेशस्य कैलिफोर्निया-नगरस्य एकस्य नगरस्य पेट्रोलियमवाहनानां स्थाने विद्युत्वाहनानां प्रयोगस्य घटना पुलिसक्षेत्रे एव सीमितं दृश्यते तथापि अनेकेषु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासाय सम्भाव्यं प्रभावं बोधं च आनयत् स्तराः ।