समाचारं
समाचारं
Home> Industry News> भारत-रूस-व्यापार-समागमस्य पृष्ठतः सीमापार-रसदस्य विषये नवीनदृष्टिकोणाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्थूलस्तरात् व्यापारसहकार्यस्य सुदृढीकरणस्य अर्थः रसदमागधायां वृद्धिः भवति । भारतेन रूसेन च द्विपक्षीयव्यापारस्य परिमाणं १०० अरब अमेरिकीडॉलर् यावत् वर्धयितुं निर्णयः कृतः, यस्य कृते अधिककुशलं सुलभं च रसदसमर्थनस्य आवश्यकता अनिवार्यतया भविष्यति। सीमापार-रसदस्य महत्त्वपूर्णरूपत्वेन विदेशेषु द्रुत-द्वार-सेवानां महत्त्वं स्वयमेव स्पष्टम् अस्ति ।
विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवायाः विशेषता अस्ति यत् सा प्रत्यक्षतया उपभोक्तृभ्यः माल-वितरणं कर्तुं शक्नोति, मध्यवर्ती-सम्बद्धतां न्यूनीकर्तुं शक्नोति, रसद-दक्षतां सेवा-गुणवत्तायां च सुधारं कर्तुं शक्नोति भारत-रूस-व्यापारस्य सन्दर्भे एतादृशी सेवा परदेशस्य मालस्य कृते उभयतः उपभोक्तृणां आवश्यकताः अधिकतया पूरयितुं शक्नोति ।
तस्मिन् एव काले भारत-रूस-व्यापारस्य विस्तारः विदेशेषु द्रुत-वितरण-सेवानां निरन्तर-अनुकूलनं नवीनतां च प्रवर्धयिष्यति |. अधिकानां रसद-आवश्यकतानां उच्चतर-सेवा-आवश्यकतानां च सामना कर्तुं द्रुत-वितरण-कम्पनयः प्रौद्योगिकी-निवेशं वर्धयितुं शक्नुवन्ति, यथा रसद-मार्गाणां अनुकूलनार्थं बृहत्-आँकडानां, कृत्रिम-बुद्धेः च उपयोगः, वितरणस्य सटीकतायां समयसापेक्षतायां च सुधारः भवति
आधारभूतसंरचनायाः दृष्ट्या भारत-रूसव्यापारस्य गहनविकासः द्वयोः देशयोः रसदमूलसंरचनायाः निर्माणं सुधारं च वर्धयितुं प्रेरयितुं शक्नोति। अस्मिन् अधिकानि रसद-उद्यानानि निर्मातुं, बन्दरगाह-विमानस्थानक-सुविधानां अनुकूलनं इत्यादीनि विदेशेषु द्रुत-द्वार-सेवानां कृते उत्तमं हार्डवेयर-समर्थनं प्रदातुं समाविष्टानि सन्ति
तदतिरिक्तं नीतिवातावरणे परिवर्तनस्य प्रभावः विदेशेषु द्रुतवितरणसेवासु अपि भविष्यति । द्विपक्षीयव्यापारस्य प्रवर्धनार्थं द्वयोः सर्वकारयोः द्रुतवितरणार्थं सीमाशुल्कनिकासीप्रक्रियाः सरलीकर्तुं प्रासंगिकनीतिः प्रवर्तयितुं शक्यन्ते, रसदव्ययस्य न्यूनीकरणाय च, येन विदेशेषु द्रुतगतिना द्वारसेवासु वितरणस्य अधिकानुकूलविकासस्थितयः सृज्यन्ते
परन्तु भारत-रूस-व्यापारस्य वृद्ध्या विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि काश्चन आव्हानाः आगताः सन्ति । यथा, विभिन्नदेशेषु नियमाः नियमाः च, सांस्कृतिकभेदाः, उपभोक्तृ-अभ्यासाः च इत्यादयः कारकाः रसद-वितरणस्य च काश्चन समस्याः जनयितुं शक्नुवन्ति
कानूनस्य दृष्ट्या विभिन्नेषु देशेषु व्यापारविनियमानाम्, द्रुतवितरणनीतीनां च भेदाः सन्ति । एक्स्प्रेस् डिलिवरी कम्पनीभ्यः उभयोः देशयोः प्रासंगिककायदानानां नियमानाञ्च परिचयः, अनुपालनं च आवश्यकं यत् मालस्य सुचारुरूपेण सीमाशुल्कनिष्कासनं वितरणं च सुनिश्चितं भवति। तत्सह, बौद्धिकसम्पत्त्याः संरक्षणादिविषयेषु अपि ध्यानं दातव्यं यत् द्रुतवितरणसेवानां सामान्यविकासं प्रभावितं कुर्वन्तः कानूनीविवादाः न भवन्ति
सांस्कृतिकभेदाः अपि एकः कारकः अस्ति यस्य उपेक्षा कर्तुं न शक्यते । विभिन्नसांस्कृतिकपृष्ठभूमिकानां उपभोक्तृणां पैकेजिंग्, वितरणसमयः, सेवाविधिः च इति दृष्ट्या भिन्नाः आवश्यकताः अपेक्षाः च भवितुम् अर्हन्ति । एक्स्प्रेस् डिलिवरी कम्पनीभ्यः एतान् भेदान् अवगन्तुं सम्मानयितुं च आवश्यकं भवति तथा च उपभोक्तृसन्तुष्टिं सुधारयितुम् व्यक्तिगतसेवाः प्रदातुं आवश्यकाः सन्ति।
उपभोक्तृ-अभ्यासेषु भेदः विदेशेषु द्वारे द्वारे द्रुत-वितरण-सेवासु अपि आव्हानानि आनयिष्यति | यथा भारते रूसे च उपभोक्तृणां भुक्तिविधिः, प्रत्यागमननीतिः इत्यादीनां दृष्ट्या भिन्नाः प्राधान्याः भवितुम् अर्हन्ति । एक्स्प्रेस् डिलिवरी कम्पनीभ्यः एतासां आदतीनां आधारेण स्वसेवारणनीतयः समायोजयितुं अधिकलचीलानि सुविधानि च सेवानि प्रदातुं आवश्यकता वर्तते।
एतेषां आव्हानानां सम्मुखे द्रुतवितरणकम्पनीनां सक्रियरूपेण प्रतिकारं कर्तुं आवश्यकता वर्तते। स्थानीयसाझेदारैः सह सहकार्यं सुदृढं कुर्वन्तु, तेषां संसाधनानाम् अनुभवस्य च पूर्णं उपयोगं कुर्वन्तु, विभिन्नदेशानां विपण्यवातावरणेषु च उत्तमरीत्या अनुकूलतां कुर्वन्तु। तस्मिन् एव काले वयं कर्मचारीप्रशिक्षणं सुदृढं करिष्यामः, कर्मचारिणां पार-सांस्कृतिकसञ्चारकौशलं कानूनीजागरूकतां च सुदृढं करिष्यामः, सेवास्तरं च सुदृढं करिष्यामः |.
संक्षेपेण भारतीय-रूसी-मन्त्रिणां मध्ये मिलित्वा द्विपक्षीयव्यापारस्य नूतनाः अवसराः आगताः, विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां विकासे च नूतनाः गतिः प्रविष्टा |. भविष्ये विकासे विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवाः विपण्य-माङ्गल्याः नीति-परिवर्तनानां च अनुकूलतां निरन्तरं करिष्यन्ति, येन अन्तर्राष्ट्रीय-व्यापारस्य समृद्धौ अधिकं योगदानं भविष्यति |.