समाचारं
समाचारं
Home> Industry News> अमेरिकादेशं प्रति पुटिन् इत्यस्य चेतावनीयाः परस्परं संयोजनं वैश्विकरसदव्यवस्थायां नूतनपरिवर्तनानि च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकरसद-उद्योगे अपूर्वपरिवर्तनानि सन्ति, येषु विदेशेषु एक्स्प्रेस्-वितरणसेवानां उदयः विशेषतया दृष्टिगोचरः अस्ति अस्याः सेवायाः उद्भवेन जनानां जीवनशैल्याः उपभोगस्य आदतौ च बहु परिवर्तनं जातम् । उपभोक्तारः अधुना विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति, केवलं गृहे एव कूरियरद्वारा वितरणं प्रतीक्षितुं शक्नुवन्ति ।
परन्तु अस्याः सुविधायाः अपि अनेकानि आव्हानानि सन्ति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च कानूनविनियमानाम् अन्तरं कृत्वा एक्स्प्रेस् पार्सलेषु सीमाशुल्कनिष्कासनस्य कष्टानि भवितुम् अर्हन्ति तत्र रसदव्ययस्य विषयः अपि अस्ति तथा च जटिलरसदसम्बद्धानां व्ययः वर्धितः, एते व्ययः अन्ते उपभोक्तृभ्यः प्रसारिताः भवितुम् अर्हन्ति
पुटिन् इत्यस्य चेतावनीयां प्रतिबिम्बितानां अन्तर्राष्ट्रीयतनावानां विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि परोक्षप्रभावः भवति। अन्तर्राष्ट्रीयसम्बन्धेषु अस्थिरतायाः कारणेन व्यापारबाधानां वृद्धिः भवितुम् अर्हति, येन द्रुतरसदस्य सीमापारपरिवहनं प्रभावितं भवति । यथा, केचन देशाः आयातितनिर्यातवस्तूनाम् पर्यवेक्षणं सुदृढं कर्तुं शक्नुवन्ति, निरीक्षणस्य, निरोधप्रक्रियायाः च वर्धनं कर्तुं शक्नुवन्ति, येन निःसंदेहं द्रुतवितरणस्य परिवहनसमयः विस्तारितः भविष्यति
तत्सह अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनं रसद-उद्योगे निवेशं विकासं च प्रभावितं कर्तुं शक्नोति । निवेशकाः अनिश्चिततायाः कारणेन सम्बन्धितक्षेत्रेषु निवेशं न्यूनीकर्तुं शक्नुवन्ति, येन रसदकम्पनीनां प्रौद्योगिकीनवीनीकरणं सेवाउन्नयनं च सीमितं भवितुम् अर्हति, येन विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां गुणवत्तां कार्यक्षमतां च प्रभावितं भवति
तकनीकीदृष्ट्या विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवाः उन्नत-रसद-प्रौद्योगिक्याः सूचना-प्रणाल्याः च उपरि अवलम्बन्ते । रसदकम्पनीनां परिवहनमार्गाणां निरन्तरं अनुकूलनं करणीयम् अस्ति तथा च गोदामप्रबन्धनदक्षतायां सुधारः करणीयः यत् एतत् सुनिश्चितं भवति यत् द्रुतवितरणं गन्तव्यस्थानं प्रति समये सटीकतया च वितरितुं शक्यते। परन्तु प्रौद्योगिक्याः विकासः सुचारुरूपेण न गच्छति, तथा च भवन्तः तान्त्रिकविफलताः, आँकडासुरक्षा इत्यादीनां समस्यानां सामना कर्तुं शक्नुवन्ति ।
तदतिरिक्तं विदेशेषु द्रुतगतिना वितरणसेवानां उपभोक्तृमागधा अपि निरन्तरं परिवर्तमानाः सन्ति । गति-सटीकता-आवश्यकतानां अतिरिक्तं उपभोक्तारः एक्स्प्रेस्-सङ्कुलानाम् पर्यावरण-संरक्षणस्य, स्थायित्वस्य च विषये अधिकाधिकं ध्यानं ददति रसदकम्पनीनां एतेषां परिवर्तनानां अनुकूलनं करणीयम् अस्ति तथा च उपभोक्तृणां आवश्यकतानां पूर्तये तदनुरूपाः उपायाः करणीयाः।
संक्षेपेण वक्तुं शक्यते यत् विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः जनानां कृते सुविधां जनयन्ति, परन्तु तेषां सामना अनेकानि आव्हानानि अनिश्चिततानि च सन्ति । अन्तर्राष्ट्रीयस्थितौ परिवर्तनं, तथैव उद्योगस्य अन्तः प्रौद्योगिकी-नवीनीकरणं, उपभोक्तृ-माङ्गल्याः विकासः च, अस्याः सेवायाः निरन्तर-स्वस्थ-विकासस्य प्रवर्धनार्थं अस्माकं ध्यानं दातव्यम् |.