समाचारं
समाचारं
Home> Industry News> मम देशस्य विदेशव्यापारस्य वृद्धेः पृष्ठतः नूतना रसदप्रवृत्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं मम देशस्य विदेशव्यापारः प्रायः १.६ खरब युआन् इत्यस्य वार्षिकदरेण वर्धितः, मालव्यापारस्य कुलव्यापारः च सप्तवर्षेभ्यः क्रमशः विश्वे प्रथमस्थानं प्राप्तवान् अस्याः तेजस्वी उपलब्धेः पृष्ठतः रसद-उद्योगस्य विकासः अनिवार्यः अस्ति । विदेशेषु द्वारे द्वारे द्रुतवितरणं, रसदसेवानां महत्त्वपूर्णभागत्वेन, क्रमेण अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति ।
विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा सीमापार-व्यापारस्य महतीं सुविधां करोति । पूर्वं यदा उपभोक्तारः विदेशेषु वस्तूनि क्रियन्ते स्म तदा तेषां कृते प्रायः दीर्घकालं यावत् रसदचक्रं, अपारदर्शकपरिवहनप्रक्रिया च इत्यादीनां समस्यानां सामना भवति स्म । अधुना विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभिः उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तूनि प्राप्तुं सुकरं भवति यत् तेषां इष्टवस्तूनि स्वद्वारे वितरितुं केवलं गृहे एव प्रतीक्षितव्या।
एतत् सेवाप्रतिरूपं न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवं सुधारयति, अपितु सीमापार-ई-वाणिज्यस्य समृद्धिं विकासं च प्रवर्धयति । अन्तर्जालप्रौद्योगिक्याः निरन्तरप्रगतेः कारणात् सीमापार-ई-वाणिज्य-मञ्चाः मशरूमरूपेण वर्धिताः सन्ति । उपभोक्तारः विभिन्नदेशेभ्यः क्षेत्रेभ्यः च उत्पादानाम् ऑनलाइन चयनं सुलभतया कर्तुं शक्नुवन्ति, विदेशेषु च द्वारे द्वारे द्रुतवितरणं एतेषां उत्पादानाम् सुचारुवितरणस्य गारण्टीं ददाति
व्यापारिणां कृते विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अपि तेषां कृते अन्तर्राष्ट्रीयविपण्यविस्तारार्थं दृढं समर्थनं प्रददति । विश्वसनीयैः द्रुतवितरणसेवाप्रदातृभिः सह सहकार्यं कृत्वा व्यापारिणः विदेशेषु उपभोक्तृभ्यः अधिककुशलतया मालवितरणं कर्तुं शक्नुवन्ति, येन ब्राण्डजागरूकता, विपण्यभागः च वर्धते
परन्तु विदेशेषु द्रुतगतिना वितरणसेवानां विकासप्रक्रिया सुचारुरूपेण न प्रचलति । सीमाशुल्कपरिवेक्षणं, रसदव्ययः, वितरणसमयानुष्ठानम् इत्यादयः अनेकानि आव्हानानि अस्य सम्मुखीभवन्ति । सीमाशुल्क-परिवेक्षणम् अस्य महत्त्वपूर्णः भागः अस्ति एतेन द्रुतवितरणस्य वितरणसमयानुभवं किञ्चित्पर्यन्तं प्रभावितं भवितुम् अर्हति, परन्तु दीर्घकालं यावत् मानकीकृतं पर्यवेक्षणं विपण्यव्यवस्थां निर्वाहयितुं उपभोक्तृअधिकारस्य रक्षणाय च सहायकं भविष्यति
रसदव्ययः अपि विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां विकासं प्रतिबन्धयति । सीमापारयानस्य दीर्घदूरतायाः कारणात्, तत्र सम्बद्धानां असंख्यानां लिङ्कानां च कारणात् रसदव्ययः तुल्यकालिकरूपेण अधिकः भवति । व्ययस्य न्यूनीकरणाय द्रुतवितरणसेवाप्रदातृणां परिवहनमार्गाणां परिचालनप्रतिमानानाञ्च निरन्तरं अनुकूलनं करणीयम् अस्ति तथा च रसददक्षतायां सुधारः करणीयः।
तदतिरिक्तं उपभोक्तृणां कृते वितरणसमयः अपि प्रमुखचिन्ता अस्ति । यतो हि सीमापारं परिवहनं विविधैः अप्रत्याशितकारकैः प्रभावितं भवितुम् अर्हति, यथा मौसमः, सीमाशुल्कनिरीक्षणम् इत्यादि, अतः द्रुतसंकुलं समये न वितरितुं शक्यते अस्य कृते द्रुतवितरणसेवाप्रदातृभ्यः सर्वैः पक्षैः सह संचारं समन्वयं च सुदृढं कर्तुं, समस्यानां समाधानं समये एव कर्तुं, वितरणस्य स्थिरतां विश्वसनीयतां च सुधारयितुम् आवश्यकम् अस्ति
अनेकानाम् आव्हानानां सामना कृत्वा अपि विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां विकासस्य सम्भावना अद्यापि विस्तृता अस्ति । यथा यथा मम देशस्य विदेशव्यापारः वर्धते तथा च सीमापार-ई-वाणिज्य-विपण्यस्य विस्तारः निरन्तरं भवति तथा तथा कुशल-सुलभ-रसद-सेवानां आवश्यकता वर्धते |. एक्स्प्रेस् सेवाप्रदातारः अवसरं गृहीत्वा विपण्यमागधां पूरयितुं सेवायाः गुणवत्तां स्तरं च निरन्तरं सुधारयितुम् अर्हन्ति।
तत्सह, सर्वकारेण, सम्बन्धितविभागैः च रसद-उद्योगाय स्वसमर्थनं वर्धयितुं, प्रासंगिकनीति-विनियम-सुधारः, आधारभूत-संरचना-निर्माणं सुदृढं, विदेशेषु द्रुत-वितरण-सेवानां विकासाय उत्तमं वातावरणं च निर्मातव्यम् |.
संक्षेपेण मम देशस्य विदेशव्यापारस्य उल्लासपूर्णविकासस्य पृष्ठभूमितः विदेशेषु द्रुतवितरणसेवा, रसदक्षेत्रे महत्त्वपूर्णं नवीनतारूपेण, न केवलं उपभोक्तृभ्यः सुविधां जनयति, अपितु व्यापारिभ्यः विपण्यविस्तारस्य अवसरान् अपि प्रदाति। यद्यपि तस्य समक्षं आव्हानानि सन्ति तथापि सर्वेषां पक्षानां संयुक्तप्रयत्नेन तस्य भविष्यस्य विकासस्य सम्भावनाः उज्ज्वलाः भविष्यन्ति इति मम विश्वासः।